Digital Sanskrit Buddhist Canon

Samādhyanuśikṣaṇāparivartaḥ

Technical Details
samādhyanuśikṣaṇāparivartaḥ |



tatra kumāra yo bodhisattvo mahāsattvaḥ sarvadhamāṇāṃ svabhāvaṃ prajānāti, tasyeme evaṃrūpā guṇānuśaṃsā bhavanti-sa tathāgatānāṃ bhūtaṃ guṇavarṇaṃ bhāṣate | na ca tathāgatān vyākhyāti asatā abhūtena | tat kasya hetoḥ ? yayā dharmatayā tathāgataḥ prabhāvyate, tāṃ dharmatāṃ yathābhūtaṃ prajānāti | anantāt buddhaguṇān prajānāti | tat kasya hetoḥ ? anantā hi kumāra buddhaguṇā acintyāścintāpagatāḥ | tenāśakyaṃ cintayituṃ vā pramātuṃ vā | tat kasya hetoḥ ? cittaṃ hi kumāra niḥsvabhāvamarūpyanidarśanam | iti hi kumāra yatsvabhāvaṃ cittaṃ tatsvabhāvā buddhaguṇāḥ, yatsvabhāvā buddhaguṇāstatsvabhāvāstathāgatāḥ, tatsvabhāvāḥ sarvadharmāḥ | yaḥ kumāra bodhisattvo mahāsattva evaṃ sarvaguṇasvabhāvanirdeśaṃ yathābhūtaṃ prajānāti, ayaṃ kumāra ucyate bodhisattvo mahāsattvo nidhyāptimānasaḥ | niḥsaraṇakuśalaḥ | traidhātukaniḥsaraṇaṃ yathābhūtaṃ prajānāti | yathāvadarśī avitathavādī ananyathābhāṣī, yathāvādī tathākārī, anabhiniviṣṭastraidhātuke traidhātukasamatikrāntaḥ | samatikrāntaḥ kāmabhūmiṃ rūpabhūmiṃ ārūpyabhūmiṃ kleśabhūmiṃ nāmabhūmiṃ ghoṣabhūmim | akṣarapadanayakuśalaḥ | akṣaravibhāvitajñānaḥ | anabhilapyadharmakovidaḥ | akṣarajñaḥ | akṣarakuśalaḥ | akṣarapadaprabhedajñānakuśalaḥ | akṣarapadaprabhedavistārajñānakuśalaḥ | sarvadharmapadaprabhedakuśalaḥ | sarvadharmapadaprabhedavistārakuśalaḥ | sarvadharmavyavasthānajñānakuśalaḥ | niścitayā buddhyā samanvāgato'nabhibhūtaḥ sarvamāraiḥ pāpīyobhirmārakāyikābhiśca devatābhiḥ ||

asmin khalu punardharmaparyāye bhāṣyamāṇe aṣṭānavaterniyutānāṃ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyāḥ koṭīśatasahasrāvartāyā dhāraṇyā anāvaraṇāyāśca dharmavipaśyanāyāḥ kṣānteḥ pratilambho'bhūt | te ca sarve bhagavatā vyākṛutā aṣṭācatvāriṃśatā kalpairasaṃkhyeyaśatasahasrairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | sarve ca anyānyanāmāna ekāyuṣpramāṇā anyānyeṣu buddhakṣetreṣu anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | tatredamucyate -

yo bodhisattva matimān prāpnoti anuttarāṃ varāṃ bodhim |

arthe ca dharmi kuśalo carati sa dharmasvabhāvasmi || 1 ||

nābhūt bhaṇati vācaṃ buddhānāṃ yādṛśā guṇaviśeṣāḥ |

sa hi dharmu taṃ jinānāṃ jānati śūro vigatakaṅkṣāḥ || 2 ||

ekārtha sarvadharmān prajānati ca śūnyatāṃ sa ekāṃśam |

nānārthu nāsti teṣāṃ ekārthe śikṣito bhavati || 3 ||

niṣkalpānavikalpān anopalambhāṃśca jānāti matimān |

kṣati akṣaye'sya saṃjñā prahīṇa sarvā niravaśeṣā || 4 ||

na hi rūpato daśabalān paśyati so dharmakāya narasiṃhān |

nāpi lakṣaṇehi tasya prahīṇa sarve viparyāsāḥ || 5 ||

dharmā acintya ete cintāpagatā svabhāva upaśāntāḥ |

evaṃ prajānamānaḥ paśyati buddhān dvipadaśreṣṭhān || 6 ||

yatha jñātvātmasaṃjñāstathaiva sarvatra preṣitā buddhiḥ |

sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ || 7 ||

na hi jāta mānase'sya niḥsaraṇaṃ jñātva sarvadharmāṇām |

traidhātuke vimuktipraṇidhānu na vidyate tasya || 8 ||

yathāvadarśi bhoti avitathavacano'nanyathābhāṣī |

sarvaṃ ca tasya vacanaṃ niścarati jinānubhāvena || 9 ||

atikrāntu kāmabhūmiṃ kileśabhūmiṃ ca rūpa ārūpyān |

dharmeṣvasaktamanasaḥ pramudita carate jagahitāya || 10 ||

atikrāntu nāmabhūmiṃ ghoṣo jñāna svabhāvena cayikaḥ |

yāvacciraṃ pi bhaṇato na vidyate niśrayastasya || 11 ||

saṃjñāpracāru nāsti dṛṣṭiviparyāsu sarvaśaḥ kṣīṇaḥ |

suniścitā buddhiśca te gaganopamadhīrāḥ || 12 ||

vihāra koṭīniyutā bhaveyu vikṣepaṇārtha cittasya |

abhibhavati sarvamārān na cāpi teṣāṃ vaśamupaiti || 13 ||

sarvi jahyu mārajālaṃ pariśuddhaḥ śīlavānaparidāhaḥ |

dhyānasukhasmi nirataḥ prajānati ca śūnyakaṃ lokam || 14 ||

lokāśca skandha uktāstāṃścāpi sa śūnyakān prajānati |

anutpādānanirodhān sarvān gaganopamān dharmān || 15 ||

ātmānaṃ sa tyajate na caiva śikṣāṃ śrutāṃ daśabalasya |

so śīlapāramiṃ gata upapadyati yatra praṇidheti || 16 ||

vicarantu buddhakṣetrān paśyati buddhakoṭīniyutāni |

na svargaṃ prārthayate na cāpi praṇidhānato muktaḥ || 17 ||

na bhraṃśayati sa vīryaṃ muhūrtamātramapi dharma caramāṇaḥ |

praśaṃsitaśca bhoti buddhabhirdaśadiśe loke || 18 ||

tasmāttarhi kumāra śrutvā dharmānimān samādhismin |

jahiyāna jñātralābhaṃ prakāśaya mahājane dharmam || 19 ||

ya icchati svayaṃbhūrbhaveya buddho mahāguṇasamaṅgī |

iha śikṣitvā kuśalo daśabaladhārī bhavati buddhaḥ || 20 ||



iti śrīsamādhirāje samādhyanuśikṣaṇāparivarto nāma dvādaśaḥ || 12 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project