Digital Sanskrit Buddhist Canon

Gambhīradharmakṣāntiparivartaḥ

Technical Details
gambhīradharmakṣāntiparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena gambhīradharmakṣāntikuśalena bhavitavyam | kathaṃ ca kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśalo bhavati ? iha kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmā yathābhūtataḥ prajñātavyāḥ | svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ prajñātavyāḥ | yadā ca kumāra bodhisattvena mahāsattvena māyopamāḥ sarvadharmāḥ parijñātā bhavanti, svapnopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā udakacandropamā nirmitopamāḥ pratibimbopamā ākāśopamāḥ sarvadharmāḥ parijñātā bhavanti yathābhūtataḥ tadāyaṃ kumāra bodhisattvo mahāsattvo gambhīradharmakṣāntikuśala ityucyate | sa gambhīrayā dharmakṣāntyā samanvāgato rañjanīyeṣu dharmeṣu na rajyate, doṣaṇīyeṣu dharmeṣu na duṣyate, mohanīyeṣu dharmeṣu na muhyate | tat kasya hetoḥ ? tathā hi-sa taṃ dharmaṃ na samanupaśyati, taṃ dharmaṃ nopalabhate | yo rajyeta, yatra vā rajyeta, yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta, yatra vā muhyeta, yena vā muhyeta | sa taṃ dharmaṃ na samanupaśyati, taṃ dharma nopalabhate | taṃ dharmamasamanupaśyannanupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | niṣprapañcaḥ ...... | tīrṇaḥ pāragataḥ ...... | sthalagataḥ ...... | kṣemaprāptaḥ | arūpaprāptaḥ | śīlavān | jñānavān | prajñāvān | puṇyavān | ṛddhimān ...... | smṛtimān...... | matimān ...... | gatimān | hrīmān ...... | dhṛtimān | cāritravān | dhūtaguṇasaṃlekhavān | anaṅganaḥ | niṣkiṃcanaḥ | arhan | kṣīṇāsravaḥ | niṣkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyo'pahṛtabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśiparamapāramitāprāptaḥ śramaṇaḥ | brāhmaṇaḥ snātakaḥ | pāragaḥ vedakaḥ śrotriyaḥ | buddhaputraḥ | śākyaputraḥ | marditakaṇṭakaḥ | utkṣiptaparikhaḥ | udīrṇaparikhaḥ | ākṣiptaśalyaḥ | nirjaraḥ | bhikṣuḥ | apariveṣṭanaḥ | puruṣaḥ | satpuruṣaḥ | uttamapuruṣaḥ | mahāpuruṣaḥ | puruṣasiṃhaḥ | puruṣanāgaḥ | puruṣājāneyaḥ | puruṣadhaureyaḥ puruṣaśūraḥ | puruṣavīraḥ | puruṣapuṣpaḥ | puruṣapadmaḥ | puruṣapuṇḍarīkaḥ | puruṣadamakaḥ | puruṣacandraḥ | akāpuruṣaḥ | puruṣānupaliptaḥ ityucyate | atha khalu bhagavāstasyāṃ velāyamimā gāthā abhāṣata-

yada lokadhātu na vivarta bhoti

ākāśu bhoti ayu sarvalokaḥ |

yathaiva taṃ pūrvu tathaiva paścāt

tathopamān jānatha sarvadharmān || 1 ||

idaṃ jagad yāva ca kiṃci vartate

adhastameti abhūdāpaskandhaḥ |

yathaiva taṃ heṣṭhe tathaiva ūrdhvaṃ

tathopamān jānatha sarvadharmān || 2 ||

yathāntarīkṣasmi na kiṃcidabhraṃ

kṣaṇena co dṛśyati abhramaṇḍalam |

pūrvāntu jānīya kutaḥ prasūtaṃ

tathopamān jānatha sarvadharmān || 3 ||

tathāgatasyo yatha nirvṛtasya

manasi karontaḥ pratibimbu dṛśyate |

yathaiva taṃ pūrvu tathaiva paścāt

tathopamān jānatha sarvadharmān || 4 ||

yathaiva phenasya mahāntu piṇḍa-

moghena ucchettu naro nirīkṣate |

nirīkṣya so tatra na sārasaṃdarśī

tathopamān jānatha sarvadharmān || 5 ||

deve yathā varṣati sthūlabinduke

pṛthak pṛthag budbuda saṃbhavanti |

utpannabhagnā na hi santi budbudā-

stathopamān jānatha sarvadharmān || 6 ||

yathaiva grāmāntari lekhadarśanāt

kriyāḥ pravartanti pṛthak śubhāśubhāḥ |

na lekhasaṃkrānti girāya vidyate

tathopamān jānatha sarvadharmān || 7 ||

yathā naro mānamadena mohito

bhramanti saṃjānatimāṃ vasuṃdharām |

na co mahīyā calitaṃ na kampitaṃ

tathopamān jānatha sarvadharmān || 8 ||

ādarśapṛṣṭhe tatha tailapātre

nirīkṣate nāri mukhaṃ svalaṃkṛtam |

sā tatra rāgaṃ janayitva bālā

pradhāvitā kāma gaveṣamāṇā || 9 ||

mukhasya saṃkrānti yadā na vidyate

bimbe mukhaṃ naiva kadāci labhyate |

yathā sa mūḍhā janayeta rāgaṃ

tathopamān jānatha sarvadharmān || 10 ||

yathaiva gandharvapuraṃ marīcikā

yathaiva māyā supinaṃ yathaiva |

svabhāvaśūnyā tu nimittabhāvanā

tathopamān jānatha sarvadharmān || 11 ||

yathaiva candrasya nabhe viśuddhe

hrade prasanne pratibimba dṛśyate |

śaśisya saṃkrānti jale na vidyate

tallakṣaṇān jānatha sarvadharmān || 12 ||

yathā naraḥ śailavanāntare sthito

bhaṇeyya gāyeyya haseyya rodaye |

pratiśrutkā śrūyati no ca dṛśyate

tathopamān jānatha sarvadharmān || 13 ||

gīte ca vādye ca tathaiva rodite

pratiśrutkā jāyati taṃ pratītya |

girāya ghoṣo na kadāci vidyate

tathopamān jānatha sarvadharmān || 14 ||

yathaiva kāmān supinanta seviya

pratibuddhasattvaḥ puruṣo na paśyati |

sa bāla kāmeṣvatikāmalobhī

tathopamān jānatha sarvadharmān || 15 ||

rūpān yathā nirmiṇi māyakāro

hastīrathānaśvarathān vicitrān |

na cātra kaścid ratha tatra dṛśate

tathopamān jānatha sarvadharmān || 16 ||

yathā kumārī supināntarasmin

sā putra jātaṃ ca mṛtaṃ ca paśyati |

jāte'tituṣṭā mṛte daurmanaḥsthitā

tathopamān jānatha sarvadharmān || 17 ||

yathā mṛtāṃ mātaramātmajaṃ vā

svapne tu vai roditi uccaśabdam |

na tasya mātā mriyate na putra-

stathopamān jānatha sarvadharmān || 18 ||

yathaiva rātrau jala candra dṛśyate

acchasmi vārismi anāvilasmi |

agrāhya tuccho jala candraśūnya

tathopamān jānatha sarvadharmān || 19 ||

yathaiva grīṣmāṇa madhyāhnakāle

tṛṣābhitaptaḥ puruṣo vrajeta |

marīcikāṃ paśyati toyarāśiṃ

tathopamān jānatha sarvadharmān || 20 ||

marīcikāyāmudakaṃ na vidyate

sa mūḍha sattvaḥ pibituṃ tadicchati |

abhūtavāriṃ pibituṃ na śakyate

tathopamān jānatha sarvadharmān || 21 ||

yathaiva ārdraṃ kadalīya skandhaṃ

sārārthikaḥ puruṣu vipāṭayeta |

bahirvā adhyātma na sāramasti

tathopamān jānatha sarvadharmān || 22 ||

na cakṣuṃ pramāṇaṃ na śrotra ghrāṇaṃ

na jihva pramāṇaṃ na kāyacittam |

pramāṇa yadyeta bhaveyurindriyā

kasyāryamārgeṇa bhaveta kāryam || 23 ||

yasmādime indriya apramāṇā

jaḍāḥ svabhāvena avyākṛtāśva |

tasmād ya nirvāṇapathaiva arthikaḥ

sa āryamārgeṇa karotu kāryam || 24 ||

pūrvāntu kāyasya avekṣamāṇo

naivātra kāyo napi kāyasaṃjñā |

na yatra kāyo napi kāyasaṃjñā

asaṃskṛtaṃ gotramidaṃ pravucyati || 25 ||

nivṛtti dharmāṇa na asti dharmā

yeneti nāsti na te jātu asti |

astīti nāstīti ca kalpanāvatā-

mevaṃ carantāna na duḥkha śāmyati || 26 ||

astīti nāstīti ubhe'pi antā

śuddhī aśuddhīti ime'pi antā |

tasmādubhe anta vivarjayitvā

madhye'pi sthānaṃ na karoti paṇḍitaḥ || 27 ||

astīti nāstīti vivāda eṣa

śuddhī aśuddhīti ayaṃ vivādaḥ |

vivādaprāptāna na duḥkha śāmyati

avivādaprāptāna duḥkhaṃ nirudhyate || 28 ||

smṛterupasthānakathāṃ kathitvā

manyanti bālā vaya kāyasākṣī |

na kāyasākṣisya ca asti manyanā

prahīṇa tasyo pṛthu sarva manyanā || 29 ||

caturṣu dhyāneṣu kathāṃ kathitvā

vadanti bālā vayaṃ dhyānagocarāḥ |

na kleśadhyāyi na ca asti manyanā

viditva jñānena madaḥ prahīyate || 30 ||

caturṣu sattveṣu kathāṃ kathitvā

vadanti bālā vaya satyadarśinaḥ |

na satyadarśisya ca kāci manyanā

amanyanā satya jinena deśitā || 31 ||

rakṣeta śīlaṃ na ca tena manye

śruṇeyya dharmaṃ na ca tena manye |

yanaiva so manyati alpaprajño

tanmūlakaṃ duḥkha vivardhate'sya || 32 ||

duḥkhasya mūlaṃ madu saṃnidarśitaṃ

sarvajñinā lokavināyakena

madena mattāna duḥkhaṃ pravardhate

amanyamānāna dukhaṃ nirudhyate || 33 ||

kiyadbahūn dharma paryāpuṇeyyā

śīlaṃ na rakṣeta śrutena mattaḥ |

na bāhuśrutyena sa śakyu tāyituṃ

duḥśīla yena vrajamāna durgatim || 34 ||

sacet punaḥ śīlamadena matto

na bāhuśrutyasmi karoti yogam |

kṣayetva so śīlaphalamaśeṣaṃ

puno'pi sa pratyanubhoti duḥkham || 35 ||

kiṃcāpi bhāveyya samādhi loke

na co vibhāveyya sa ātmasaṃjñām |

punaḥ prakupyanti kileśu tasya

yathodrakasyeha samādhibhāvanā || 36 ||

nairātmyadharmān yadi pratyavekṣate

tān pratyavekṣya yadi bhāvayeta |

sa hetu nirvāṇaphalasya prāptaye

yo anyaheturna sa bhoti śāntaye || 37 ||

yathā naraścauragaṇairupadrutaḥ

palāyitumicchati jīvitārthikaḥ |

na tasya pādāḥ prabhavanti gacchituṃ

gṛhītva caurehi sa tatra hanyate || 38 ||

evaṃ naraḥ śīlavihīna mūḍhaḥ

palāyitumicchati saṃskṛtātaḥ |

sa śīlahīno na prabhoti gacchituṃ

jarāya vyādhyā maraṇena hanyate || 39 ||

yathaiva caurāṇa bahū sahasro

nānāmukhehi prakaroti pāpam |

evaṃ kileśā vividhairmukhebhi-

ryathaiva cauro hani śuklapākṣam || 40 ||

yena sunidhyāptu nirātmaskandhā

ākruṣṭhu paribhāṣṭu na śaṅku bhoti |

sa kleśamārasya vaśaṃ na gacchate

yaḥ śūnyatāṃ jānati so na kupyate || 41 ||

bahū jano bhāṣati skandhaśūnyatāṃ

na ca prajānāti yathā nirātmakāḥ |

te aprajānanta parehi coditāḥ

krodhābhibhūtāḥ paruṣaṃ vadanti || 42 ||

yathā naro āturu kāyaduḥkhito

bahūhi varṣehi na jātu mucyate |

sa dīrghagailānyadukhena pīḍitaḥ

paryeṣate vaidyu cikitsanārthikaḥ || 43 ||

punaḥ punastena gaveṣatā ca

āsādito vaidya vidū vicakṣaṇaḥ |

kāruṇyatāṃ tena upasthapetvā

prayuktu bhaiṣajyamidaṃ niṣevyatām || 44 ||

gṛhītva bhaiṣajya pṛthuṃ varāṃ varāṃ

na sevate āturu yena mucyate |

na vaidyadoṣo na ca bhaiṣajānāṃ

tasyaiva doṣo bhavi āturasya || 45 ||

evamiha śāsani pravrajitvā

paryāpuṇitvā bala dhyāna indriyān |

na bhāvanāyāmabhiyukta bhonti

ayuktayogīna kuto'sti nirvṛtiḥ || 46 ||

svabhāvaśūnyāḥ sada sarvadharmā

vastuṃ vibhāventi jināna putrāḥ |

sarveṇa sarvaṃ bhava sarvaśūnyaṃ

prādeśikī śūnyatā tīrthikānām || 47 ||

na vijña bālehi karonti vigrahaṃ

satkṛtya bālān parivarjayanti |

mamāntike enti praduṣṭacittā

na bāladharmehi karoti saṃstavam || 48 ||

na vijña bālāna karoti sevanāṃ

viditva bālāna svabhāvasaṃtatim |

kiyacciraṃ bālu susevito'pi

puno'pi te bhonti amitrasaṃnibhāḥ || 49 ||

na vijña bāleṣviha viśvasanti

vijñāya bālāna svabhāvadharmatām |

svabhāvabhinna prakṛtīya bālā

na cāsti mitraṃ hi pṛthagjanānām || 50 ||

sahadharmikeno vacanena uktāḥ

krodhaṃ ca doṣaṃ ca apratyayaṃ ca |

prāviṣkaronti imi bāladharmān

imamarthu vijñāya na viśvasanti || 51 ||

bālā hi bālehi samaṃ samenti

yathā amedhyena amedhyu sārdham |

vijñāḥ punarvijñajanena sārdhaṃ

samenti sarpiryatha sarpimaṇḍaiḥ || 52 ||

saṃsāradoṣāṇa apratyavekṣaṇāt

karmāṇa vipākamanotarantaḥ |

buddhāna co vākyamaśraddadhānā-

ste cchedyabhedyasmi caranti bālāḥ || 53 ||

sudurlabhaṃ labhya manuṣyalābhaṃ

na śilpasthāneṣu bhavanti kovidāḥ |

daridrabhūtāna dhanaṃ na vidyate

ajīvamānāstada pravrajanti || 54 ||

te pravrajitvā iha buddhaśāsane

adhyuṣitā bhontiha pātracīvare |

te pāpamitrehi parigṛhītā-

stāṃ nācarante sugatāna śikṣām || 55 ||

te ātmanaḥ śīlamapaśyamānā-

ścittavyavasthāṃ na labhanti bālāḥ |

rātriṃdivaṃ bhonti ayuktayogā

na te jugupsanti ca pāpakarmataḥ || 56 ||

kāyena cittena asaṃyatānāṃ

na kiṃci vācāya sa jalpitavyam |

sadā gaveṣanti parasya doṣān

aparāddhu kiṃ kena vā codayiṣye || 57 ||

āhāri adhyuṣita bhonti bālā

na cāsti mātrajñatu bhojanasmin |

buddhasya puṇyehi labhitva bhojanaṃ

tasyaiva bālā akṛtajña bhonti || 58 ||

te bhojanaṃ svādurasaṃ praṇītaṃ

labdhvā ca bhuñjanti ayuktayogāḥ |

teṣāṃ sa āhāru vadhāya bhoti

yatha hastipotāna bisā adhautakāḥ || 59 ||

kiṃ cāpi vidvān matimān vicakṣaṇo

bhuñjīta āhāru śuci praṇītam |

na caiva adhyuṣita tatra bhoti

agṛghnu so bhuñjati yuktayogī || 60 ||

kiṃ cāpi vidvān matimān vicakṣaṇo

ābhāṣate bālu kuto hi svāgatam |

tatha saṃgṛhītvā priyavadyatāya

kāruṇyatāṃ tatra upasthapeti || 61 ||

yo bhoti bālāna hitānukampī

tasyaiva bālā vyasanena tuṣṭāḥ |

etena doṣeṇa jahitva bālān

mṛgovadeko viharedaraṇye || 62 ||

ima īdṛśān doṣa viditva paṇḍito

na jātu bālehi karoti saṃgatim |

vihīnaprajñānupasevato me

svargāttu hāniḥ kuta bodhi lapsye || 63 ||

maitrīvihārī ca bhavanti paṇḍitāḥ

karuṇāvihārī muditāvihārī |

upekṣakāḥ sarvabhaveṣu nityaṃ

samādhi bhāvetva spṛśanti bodhim || 64 ||

te bodhi buddhitva śivāmaśokāṃ

viditva sattvān janavyādhipīḍitān |

kāruṇyatāṃ tatra upasthapetvā

kathāṃ kathenti paramārthayuktām || 65 ||

ye tāṃ vijānanti jināna dharmatā-

manābhilapyaṃ sugatāna satyam |

te dharma śrutvā ima evarūpāṃ

lapsyanti kṣānti ariyāṃ nirāmiṣām || 66 ||



iti śrīsamādhirāje gambhīradharmakṣāntiparivarto nāma navamaḥ || 9 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project