Digital Sanskrit Buddhist Canon

Trikṣāntyavatāraparivartaḥ

Technical Details
trikṣāntyavatāraparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmātarhi kumāra bodhisattvena mahāsattvenemaṃ samādhimākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena trikṣāntijñānakuśalena bhavitavyam | tena prathamā kṣāntiḥ prajñātavyā | dvitīyā kṣāntiḥ prajñātavyā | tṛtīyā kṣāntiḥ prajñātavyā | trikṣāntiviśeṣakuśalena bhavitavyaṃ trikṣāntijñānaviśeṣakuśalena ca | tat kasya hetoḥ ? tathāhi kumāra yadā bodhisattvo mahāsattvastrikṣāntiviśeṣakuśalo bhavati trikṣāntijñānaviśeṣakuśalaśca bhavati, tadāyaṃ kumāra bodhisattvo mahāsattvaḥ kṣipraṃ samādhiṃ pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | tasmāttarhi kumāra bodhisattvena mahāsattvena kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmenāyaṃ trikṣāntyavatāro dharmaparyāya udgrahītavyaḥ | udgṛhya na parebhyo vistareṇa saṃprakāśayitavyaḥ | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ceti ||

atha khalu bhagavāṃścandraprabhasya kumārabhūtasyemaṃ trikṣāntyavatāraṃ dharmaparyāyaṃ gāthābhigītena vistareṇa saṃprakāśayati sma -

na kenacit sārdhaṃ karoti vigrahaṃ

na bhāṣate vācamanarthasaṃhitām |

arthe ca dharme ca sadā pratiṣṭhitaḥ

prathamāya kṣāntīya sada nirdiśīyati || 1 ||

māyopamān jānati sarvadharmān

na cāpi so bhoti nimittagocaraḥ |

na hīyate jñānavivṛddhabhūmeḥ

prathamāya kṣāntīya ime viśeṣāḥ || 2 ||

sa sarvasūtrāntanayeṣu kovidaḥ

subhāṣite'sminnadhimuktipaṇḍitaḥ |

anantajñānī sugatāna jñāne

prathamāya kṣāntīya ime viśeṣāḥ || 3 ||

yaḥ kaści dharmaṃ śṛṇute subhāṣitaṃ

buddhāna co bhāṣita tanna kāṅkṣati |

adhimucyate sarvajināna dharmatāṃ

prathamāya kṣāntīya ime viśeṣāḥ || 4 ||

nītārthasūtrāntaviśeṣa jānati

yathopadiṣṭā sugatena śūnyatā |

yāsmin punaḥ pudgala sattva pūruṣo

neyārthatāṃ jānati sarvadharmān || 5 ||

ye asmi loke pṛthu anyatīrthā

na tasya teṣu pratihanyate manaḥ |

kāruṇyameteṣu upasthapeti

prathamāya kṣāntīya ime viśeṣāḥ || 6 ||

ābhāsamāgacchati tasya dhāraṇī

tasmiṃśca ābhāsi na jātu kāṅkṣati |

satyānuparivartini vāca bhāṣate

prathamāya kṣāntīya ime viśeṣāḥ || 7 ||

caturṇa dhātūna siyānyathātvaṃ

vāyvambutejaḥpṛthivīya cāpi |

na co vivarteta sa buddhabodheḥ

prathamāya kṣāntīya ime viśeṣāḥ || 8 ||

ye śilpasthānā pṛthu asti loke

sarveṣu so śikṣitu bodhisattvaḥ |

na cātmana uttari kiṃci paśyati

prathamāya kṣāntīya ime viśeṣāḥ || 9 ||

akampiyaḥ samathabalena bhoti

śelopamo bhoti vipaśyanāya |

na kṣobhituṃ śakyu sa sarvasattvai-

rdvitīyāya kṣāntīya sa nirdiśīyati || 10 ||

samāhitastiṣṭhati bhāṣate ca

samāhitaścaṃkramate niṣīdati |

samādhiye pāramitāgato vidu

dvitīyāya kṣāntīya ime viśeṣāḥ || 11 ||

samāhito labhati abhijña pañca

kṣetraśataṃ gacchati dharmadeśakaḥ |

no cāpi so ṛddhibalāttu hīyate

dvitīyāya kṣāntīya ime viśeṣāḥ || 12 ||

sa tādṛśaṃ śānta samādhimeṣate

samāhitasya na sa asti sattvaḥ |

yastasya cittasya pramāṇu gṛhṇīyā

dvitīyāya kṣāntīya ime viśeṣāḥ || 13 ||

ye lokadhātuṣviha keci sattvā-

ste buddhajñānena bhaṇeyu dharmān |

udgṛhṇato sarva yato hi bhāṣiutaṃ

dvitīyāya kṣāntīya ime viśeṣāḥ || 14 ||

purimottarā dakṣiṇapaścimāsu

heṣṭhe tathordhvaṃ vidiśāsu caiva |

sarvatra so paśyati lokanāthān

tṛtīyāya kṣāntīya sa nirdiśīyati || 15 ||

suvarṇavarṇena samucchrayeṇa

acintiyāṃ nirmita nirmiṇitvā |

deśeti dharmaṃ bahuprāṇikoṭināṃ

tṛtīyāya kṣāntīya ime viśeṣāḥ || 16 ||

ya jambudvīpa iha buddhakṣetre

sarvatra so dṛśyati bodhisattvaḥ |

jñātaśca bhotī sasurāsure jage

tṛtīyāya kṣāntīya ime viśeṣāḥ || 17 ||

buddhāna ācāru tathaiva gocarā

īryāpatho yādṛśa nāyakānām |

sarvatra so śikṣitu bhoti paṇḍita-

stṛtīyāya kṣāntīya ime viśeṣāḥ || 18 ||

ye lokadhātuṣviha keci sattvā-

ste bodhisattvasya bhaṇeyu varṇam |

sace'sya tasmin nānunīyate mano

na śikṣito ucyati buddhajñāne || 19 ||

ye lokadhātuiṣviha keci sattvā-

ste bodhisattvasya bhaṇeyu varṇam |

sace'sya teṣu pratihanyate mano

na śikṣito'dyāpi sa buddhajñāne || 20 ||

arthena labdhena na bhoti sūmano

na cāpyanarthena sa bhoti durmanāḥ |

śailopame citti sadā pratiṣṭhito

ayaṃ viśeṣastṛtīyāya kṣāntiyāḥ || 21 ||

ghoṣānugāmī iya kṣāntiruktā

cintāmayī bhāvanānulomikī |

śrutaṃmayā sā anutpattikā yā

śikṣā ca atrāpyayu bodhimārgaḥ || 22 ||

tisro'pi kṣāntīya sadā niruttarāḥ

sa bodhisattvena bhavanti labdhāḥ |

dṛṣṭvā tatastaṃ sugatā narottamā

viyākaronti virajāya bodhaye || 23 ||

tato'sya taṃ vyākaraṇaṃ śruṇitvā

prakampitā medinī ṣaḍvikāram |

ābhāya kṣetraṃ bhavate prabhāsvaraṃ

puṣpāṇi ca varṣiṣu devakoṭyaḥ || 24 ||

tasyo ca taṃ vyākaraṇaṃ śruṇitvā

sattvāna koṭī niyutā acintiyā |

utpādayī citta varāgrabodhaye

vayaṃ pi bheṣyāma jina āryacetikāḥ || 25 ||

kṣāntyā imāstisra niruttarā yadā

saṃbodhisattvena bhavanti labdhāḥ |

na cāpi so jāyati nāpi mrīyate

na cāpi sa cyavati nopapadyate || 26 ||

yadā imā kṣānti trayo niruttarā

saṃbodhisattvena bhavanti labdhāḥ |

na paśyateḥ jāyati yaśca mrīyate

sthitadharmatāṃ paśyati sarvadharmān || 27 ||

tathāhi teno vitatheti jñātā

māyopamā dharma svabhāvaśūnyāḥ |

na śūnyatā jāyati no ca mrīyate

svabhāvaśūnyā imi sarvadharmāḥ || 28 ||

yadāttyasau satkṛtu bhoti kenacid

upasthito mānitu pūjito'rcitaḥ |

na tasya tasminnanunīyate mano

jānāti so dharmasvabhāvaśūnyatām || 29 ||

ākruṣṭa sattvehi prahāratarjito

na teṣu krodhaṃ kurute na mānam |

maitrīṃ ca teṣu dṛḍha saṃjaneti

tathaiva sattvāna pramocanāya || 30 ||

loṣṭehi daṇḍehi ca tāḍyamānaḥ

pratighātu teṣu na karoti paṇḍitaḥ |

nairātmyakṣāntīya pratiṣṭhitasya

na vidyate krodhakhilaṃ na mānaḥ || 31 ||

tathāhi teno vitatheti jñātā

māyopamā dharma svabhāvaśūnyāḥ |

sa tādṛśe dharmanaye pratiṣṭhitaḥ

susatkṛto bhoti sadevaloke || 32 ||

yadāpi sattvāḥ pragṛhītaśastrā-

śchindeyu tasyo pṛthu aṅgamaṅgam |

na tasya teṣu pratihanyate mano

na cāpi maitrī karuṇā tu hīyate || 33 ||

evaṃ ca so tatra janeti cittaṃ

chindanti te hi pṛthu aṅgamaṅgam |

tathā na mahyaṃ śiva śānti nirvṛtī

yāvanna sthāpye imi agrabodhaye || 34 ||

etādṛśe kṣāntibale niruttare

nairātmyakṣāntīsamatāvihāriṇām |

saṃbodhisattvāna mahāyaśānāṃ

kalpāna koṭyaḥ satataṃ subhāvitāḥ || 35 ||

tatottare yāttika gaṅgavālikā

na tāva bodhī bhavatīha sparśitā |

ye buddhajñānena na karoti kāryaṃ

kiṃ vā punarjñāna tathāgatānām || 36 ||

kṣapetu varṇaṃ sukaraṃ na teṣāṃ

prabhāṣatā kalpaśatānyacintiyā |

anantakīrtena mahāyaśānāṃ

nairātmyakṣāntīya pratiṣṭhitānām || 37 ||

tasmāddhi yo icchati bodhi buddhituṃ

taṃ jñānaskandhaṃ pravaraṃ niruttaram |

sa kṣānti bhāvetu jinena varṇitāṃ

na durlabhā bodhi varā bhaviṣyati || 38 ||



iti śrīsamādhirāje trikṣāntyavatāraparivarto nāma saptamaḥ || 7 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project