Digital Sanskrit Buddhist Canon

Ghoṣadattaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version घोषदत्तपरिवर्तः
ghoṣadattaparivartaḥ |



tatra bhagavāṃścandraprabhaṃ kumārabhūtamāmantrayate sma-bhūtapūrvaṃ kumāra atīte'dhvanyasaṃkhyeye kalpe asaṃkhyeyatare vipule'prameye'cintye'parimāṇe yadāsīt tena kālena tena samayena bhagavān ghoṣadatto nāma tathāgato'rhan samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | tena kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya aśītiḥ śrāvakakoṭyaḥ prathamasannipāto'bhūt sarveṣāmarhatām | dvitīyaḥ śrāvakasannipātaḥ saptatikoṭyo'rhatāmabhūt| tṛtīyaḥ sannipātaḥ ṣaṣṭiḥ śrāvakakoṭyo'rhatāmabhūt | tena khalu punaḥ samayena tasya bhagavato ghoṣadattasyārhataḥ samyaksaṃbuddhasya catvāriṃśadvarṣasahasrāṇyāyuḥpramāṇamabhūt | ayaṃ ca jambudvīpa ṛddhaḥ sphītaśca kṣemaśca subhikṣaśca ramaṇīyaśca bahujanākīrṇamanuṣyaścābhūt | tena khalu punaḥ samayena asmin jambudvīpe dvau rājānāvabhūtām | dṛḍhabalaśca nāma mahābalaśca nāma | tatraiko rājā ardhaṃ jambudvīpaṃ paribhuṅkte, dvitīyo'pyardhaṃ paribhuṅkte ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ ca bahujanākīrṇamanuṣyaṃ ca || tena kālena tena samayena rājño mahābalasya vijite bhagavān ghoṣadattastathāgato'rhan samyaksaṃbuddha utpanno'bhūt | iti hi kumāra rājñā mahābalena sa ghoṣadattastathāgataḥ paripūrṇaṃ varṣasahasraṃ nimantrito'bhūt sārdhaṃ bodhisattvasaṃghena bhikṣusaṃghena ca kalpikena paribhogeṇānavadyena cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāreṇa | tena ca kumāra kālena tena samayena tasya bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvasaṃghasya saśrāvakasaṃghasya cotsado lābhasatkāraśloko'bhūt | śrāddhāśca brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya sabodhisattvasaṃghasya cotsadaṃ lābhasatkāramakārṣuḥ | te ca śrāddhā brāhmaṇagṛhapatayo bhagavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasya lābhasatkārāyodyuktā abhūvan lokāmiṣapūjāyai yaduta rājña eva ca mahābalasyānuśikṣamāṇarūpam | iti hi kumāra tasya bhagavato ghoṣadattasya etadabhūt-parihīyante bateme sattvāḥ śīlapoṣadhasamādānatastathāgatānāmupasaṃkramaṇatastathāgataparyupāsanato brahmacaryāvāsataḥ pravrajyopasaṃpannabhikṣubhāvataśca | ta ete sattvāstadanantaraṃ sukhagurukāḥ | tat kasya hetoḥ ? tathā hi tadanantaraṃ sukhamidaṃ yaduta lokāmiṣapūjā | ta ete satvā dṛṣṭadharmagurukāśca saṃparāyagurukāśca nātyantaniṣṭhāḥ kuśalamūlāya | tatreyaṃ kumāra katamā duṣṭadharmagurukatā ? yaduta pañcakāmaguṇābhiprāyatā | tatra kumāra katamā sāṃparāyikagurukatā ? yaduta svargalokādhyālambanatā | katamā cātyantaniṣṭhakuśalamūlagurukatā? yadutātyantaviśuddhiḥ | atyantavimuktiḥ | atyantayogakṣematā | atyantabrahmacaryāvāsaḥ | atyantaparyavasānam | atyantakuśalamūlaniṣṭhā| atyantaparinirvāṇam | yannavahameteṣāṃ sattvānāṃ tathā tathā dharmaṃ deśayeyaṃ yadamī sattvā yathānuttarayā dharmapūjayā dharmapratipattyā ca tathāgataṃ pūjayeyuḥ ||

atha khalu kumāra ghoṣadattastathāgato'rhan samyaksaṃbuddhastasyāṃ velāyāṃ rājño mahābalasya teṣāṃ ca brāhmaṇagṛhapatīnāṃ saṃvejanābhiprāya imā gāthā abhāṣata -

dānapradānena anyonya sevatāṃ

teṣānyamanyasmi na bhoti gauravam |

nā tādṛśīṃ sevana varṇayanti

buddhā vidū yeṣa prahīṇa vāsanā || 1 ||

te tādṛśā bhonti narāḥ susevitā

ye dharma deśenti hitāya prāṇinām |

teṣānyamanyasmi abhedya prema

yanmārakoṭībhiraśakyu bhinditum || 2 ||

lokāmiṣeṇo nara sevatāṃ nṛṇāṃ

sarveṣaṃ sāṃdṛṣṭika bhoti arthaḥ |

nirāmiṣaṃ dharma niṣevatāṃ hi

mahānta artho bhavatī narāṇām || 3 ||

nirāmiṣaṃ cittu upasthapitvā

nirāmiṣaṃ dharma prakāśayitvā |

nirāmiṣaṃ yeṣa bhaveta prema

te tādṛśāḥ kṣipra bhavanti buddhāḥ || 4 ||

na jātu kāmān pratisevamānaḥ

putreṣu dāreṣu janitva tṛṣṇām |

gṛhaṃ ca sevantu jugupsanīya-

manuttarāṃ prāpsyati so'grabodhim || 5 ||

ye kāma varjenti yathāgnikarṣūṃ

putreṣu dāreṣu jahitva tṛṣṇām |

uttrastu gehādabhiniṣkramanti

na durlabhā teṣviyamagrabodhiḥ || 6 ||

na kaści buddhaḥ purimeṇa āsī

anāgate bheṣyati vāvatiṣṭhate |

yehi sthitairevamagāramadhye

prāptā iyamuttama agrabodhiḥ || 7 ||

prahāya rājyaṃ yatha kheṭapiṇḍaṃ

vaseta raṇyeṣu vivekakāmaḥ |

kleśān prahāya pratihatya māraṃ

buddhyanti bodhiṃ virajāmasaṃskṛtām || 8 ||

yo buddhavīrān yatha gaṅgavālukā

upasthiheyyā bahukalpakoṭiyaḥ |

yaśco gṛhātaḥ parikhinnamānaso-

'bhiniṣkrameyyā ayu tatra uttamaḥ || 9 ||

annehi pānehi ca cīvarehi

puṣpehi gandhehi vilepanehi |

nopasthitā bhonti narottamā jinā

yatha pravrajitvā cariyāṇa dharmam || 10 ||

yaścaiva bodhiṃ pratikāṅkṣamāṇaḥ

sattvārtha nirviṇṇu kusaṃskṛtātaḥ |

raṇyāmukhaḥ sapta padāni prakrame

ayaṃ tataḥ puṇyaviśiṣṭa bhoti || 11 ||

aśrauṣīt khalu punaḥ kumāra rājā mahābalo bhagavatā ghoṣadattena tathāgatenārhatā samyaksaṃbuddhena imāmevaṃrūpāṃ pravartitāṃ naiṣkramyapratisaṃyuktāṃ kathām | śrutvā ca vimṛśati-yathāhaṃ bhagavato bhāṣitasyārthamājānāmi, na bhagavān dānapāramitāṃ varṇayati, na śīlapāramitāṃ varṇayati | atyantaniṣṭhāṃ saṃvarṇayati | atyantaviśuddhim | atyantabrahmacaryāvāsam | atyantanirvāṇaṃ saṃvarṇayati | tasyaitadabhūt-nedaṃ sukaramagāramadhyāvasatā anuttaradharmapratipattiṃ saṃpādayitum, arthaṃ vā anuprāptum | parihīṇo'smyanuttarāyā dharmapratipattitaḥ | yannvahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajeyam | iti hi kumāra rājā mahābalaḥ sārdhamaśītyā brāhmaṇagṛhapatiśatasahasraiḥ parivṛtaḥ puraskṛto yena bhagavān ghoṣadatto nāma tathāgato'rhan samyaksaṃbuddhastenopasaṃkrāmat | upasaṃkramya bhagavataḥ pādau śirasābhivandya triḥ pradakṣiṇīkṛtya ekānte'sthāt | atha khalu kumāra bhagavān ghoṣadatto rājño mahābalasya adhyāśayaṃ viditvā imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ samādhiṃ deśayate | atha khalu kumāra rājā mahābala imaṃ samādhiṃ śrutvā tuṣṭa udagra āttamanāḥ keśaśmaśraṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajito'bhūt | sa tathā pravrajitaḥ sannimaṃ samādhimudgṛhītavān | udgṛhya paryavāpya dhārayitvā vācayiotvā bhāvanāyogamanuyukto vyahārṣīt | sa tenaiva kuśalamūlena daśakalpakoṭyo na jātu durgativinipātamagamat, viṃśatiṃ ca buddhakoṭīrārāgayāmāsa | teṣāṃ ca tathāgatānāmantikādimaṃ samādhimaśrauṣīt | śrutvā tebhyo buddhebhyastenodgṛhītaḥ paryavāpto dhārito vācito bhāvanāyogamanuyukto vyahārṣīt | sa tataḥ paścāt tenaiva kuśalamūlena daśānāṃ kalpakoṭīnāmatyayena paripūrṇena kalpaśatasahasreṇa anuttarāṃ samyaksaṃbodhimabhisaṃbuddho'bhūt | so'prameyāṇāṃ sattvānāmarthaṃ kṛtvā paścād buddhaparinirvāṇena parinirvṛto'bhūt | tatra kumāra yānyaśītiprāṇiśatasahasrāṇi rājñā mahābalena sārdhaṃ bhagavantaṃ ghoṣadattaṃ tathāgatamupasaṃkrāntāni, te'pi sarve imaṃ samādhiṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi paridhāya samyageva śraddhayā agārādanagārikāṃ pravrajitā abhūvan | te'pi tathā pravrajitā imaṃ samādhimudgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva kuśalamūlena viṃśatikalpakoṭyo na jātu durgativinipātamagaman | sarvatra ca kalpe kalpe buddhakoṭīrbuddhakoṭīrārāgayāmāsa | sarveṣāṃ ca teṣāṃ tathāgatānāmantike imaṃ samādhiṃ śrutvodgṛhya paryavāpya dhārayitvā vācayitvā bhāvanāyogamanuyuktā vihṛtya tenaiva pūrvakreṇa kuśalamūlena viṃśatīnāṃ kalpakoṭīnāmatyayena tataḥ paścāt paripūrṇadaśabhiḥ kalpasahasrairanuttarāṃ samyaksaṃbodhimabhisaṃbuddhā dṛḍhaśūranāmānastathāgatā arhantaḥ samyaksaṃbuddhā loke utpannā abhuvan | te'pyaprameyānasaṃkhyeyān sattvān paripācya teṣāṃ cārthaṃ kṛtvā buddhaparinirvṛtā abhūvan | tadanenāpi te kumāra paryāyeṇa evaṃ veditavyaṃ yathāyaṃ samādhirbahukaro bodhisattvānāṃ mahāsattvānāmanuttarasya sarvajñajñānasyāharaṇāya saṃvartata iti || atha khalu bhagavāṃścandraprabhasya kumārabhūtasya tasyāṃ velāyāmetadeva pūrvayogaparivartaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśayati sma -

smarāmyahaṃ pūrvamatītamadhvani

acintiye kalpi narāṇa uttamaḥ |

utpannu lokārthakaro maharṣi

nāmena so ucyati ghoṣadattaḥ || 12 ||

aśīti koṭyaḥ paripūrṇa tasya

prathamo gaṇo āsi ya śrāvakāṇām |

dvitīya cāsīt paripūrṇa saptati-

stṛtīya co ṣaṣṭyarahantakoṭiyaḥ || 13 ||

sarve ca kṣīṇāsrava niṣkileśāḥ

sarve ca ṛddhībalapāramiṃ gatāḥ |

varṣaṃ sahasrā duvi viśaṃ cāyuḥ

kṣetraṃ ca āsīt pariśuddha śobhanam || 14 ||

abhiṣekaprāptā parahita aprameyā

vaśitehi bhūmihi ca supratiṣṭhitāḥ |

āsanna te drumavari bodhi bodhituṃ

ye bodhisatvāsta abhūṣi tāyinaḥ || 15 ||

iha jambudvīpasmi abhūṣi rājā

dṛḍhabalo nāma mahābalaśca |

upārdhu rājyasya tadeku bhuñjate

dvitīya cādhasya abhūṣi rājā || 16 ||

mahābalasyo vijitasmi buddho

utpanna so devamanuṣyapūjitaḥ |

labhitva rājā sugatasmi śraddhām

upasthihī varṣasahasra pūrṇam || 17 ||

tasyānuśikṣī bahu anyasattvāḥ

kurvanti satkāra tathāgatasya|

lokāmiṣeṇaiva hi dharmapūjayā

saśrāvakasya atulo'bhū utsadaḥ || 18 ||

abhūṣi cittaṃ puruṣottamasya

deśiṣya dharmamimi dharmakāmāḥ |

yannūna sarve prajahitva kāmā-

niha pravrajeyurmama śāsanasmin || 19 ||

sa bhāṣate gātha narāṇamuttamaḥ

saṃlekhidharmaṃ sugatāna śikṣām |

gṛhavāsadoṣāṃśca anantaduḥkhān

pratipatti dharmeṣviha dharmapūjā || 20 ||

śruṇitva gāthāṃ tada rājapārthivo

eko vicinteti rahogato nṛpaḥ |

na śakya gehasmi sthihitva sarve

pratipadyitumuttadharmapūjā || 21 ||

sa rājya tyaktvā yatha kheṭapiṇḍaṃ

prāṇisahasrebhiraśītibhiḥ saha |

upasaṃkramī tasya jinasya antikaṃ

vanditva pādau purataḥ sthito'bhūt || 22 ||

teṣāṃ jino āśayu jānamāno

deśetimaṃ śānta samādhi durdṛśam |

te prītiprāmodyasukhena prīṇitā-

stuṣṭā udagrāstada pravrajiṃsu || 23 ||

te pravrajitvāna imaṃ samādhiṃ

dhāritva vācitva paryāpuṇitva |

na jātu gacche vinipātadurgatiṃ

kalpāna koṭyaḥ paripūrṇa viṃśatim || 24 ||

te tena sarve kuśalena karmaṇā

adrākṣu buddhāna sahasrakoṭiyaḥ |

sarveṣu co teṣu jinānuśāsane

te pravrajitvemu samādhi bhāvayī || 25 ||

te paścime kāli abhūṣi buddhā

dṛḍhaśūranāmāna anantavīryāḥ |

kṛtvā ca arthaṃ bahuprāṇikoṭināṃ

te paścikālesmi śikhīva nirvṛtāḥ || 26 ||

mahābalo rājā ya āsi pūrvaṃ

sa jñānaśūro abhu buddha loke |

tadā bahu prāṇisahasrakoṭiyaḥ

sthapetva bodhāya sa paści nirvṛtaḥ || 27 ||

tasmācchruṇitvā imu paścikāle

dhāreya sūtramimu buddhavarṇitam |

dhāretvimamīdṛśa dharmakoṣaṃ

bhaviṣyathā kṣipra narāṇamuttamāḥ || 28 ||



iti śrīsamādhirāje ghoṣadattaparivarto nāma pañcamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project