Digital Sanskrit Buddhist Canon

Śālendrarājapūrvayogaparivarto dvitīyaḥ

Technical Details
śālendrarājapūrvayogaparivarto dvitīyaḥ |



atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhasya kumārabhūtasya etadeva pūrvayogaparivartaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśayati sma -

smarati daśabalāna ṣaṣṭikoṭī

purimabhave nivasiṃsu gṛdhrakūṭe |

puri mama caramāṇu bodhicaryā-

mima varaśānta samādhi deśayiṃsu || 1 ||

teṣāṃ paścimako āsīllokanāthaḥ prabhaṃkaraḥ |

śālendrarāja nāmena sa mayā paripṛcchitaḥ || 2 ||

ahaṃ ca kṣatriyo āsaṃ rājaśreṣṭho mahīpatiḥ |

maṃma co śata putrāṇāṃ pañcābhūvannanūnakāḥ || 3 ||

koṭīmayā vihāraṇāṃ tasya buddhasya kāritā |

candanasya viśiṣṭasya kecidratnamayā abhūta || 4 ||

priyo manāpaśca bahujanasya

bhīṣmottaro nāma abhūṣi rājā |

akārṣi buddhasya viśiṣṭapūjā

aṣṭādaśavarṣasahasrakoṭyaḥ || 5 ||

jinasya tasya dvipadottamasya

śālendrarājasya vināyakasya |

ṣaṭūsaptativarṣasahasrakoṭiyo

āyustadā āsi aninditasya || 6 ||

niyutāntaśītisahasra śrāvakāṇāṃ

traividya ṣaḍabhijña jitendriyāṇām |

kṣīṇāsravāṇāntimadehadhāriṇāṃ

saṃghastadā āsi narottamasya || 7 ||

bahuprakārā mayi tasya pūjā

kṛtā jinasya dvipadottamasya |

arthāya lokasya sadevakasya

imaṃ samādhiṃ pratikāṅtā sadā || 8 ||

saputradāreṇa mi pravrajitvā

śālendrarājasya jinasya antike |

caturdaśavarṣasahasrakoṭiyo

ayaṃ samādhiḥ paripṛcchito mayā || 9 ||

aśīti gāthā niyutā sahasrā-

ṇyanye ca koṭīśata bimbarāṇām |

tasyodgṛhītaḥ sugatasya antikā-

ditaḥ samādheḥ parivarta eṣaḥ || 10 ||

hastā śirā bhārya tathaiva putrā

ratnaṃ prabhūtaṃ tatha khādyabhojyam |

na kiṃci dravyaṃ mi na tyaktapūrvam

ima samādhiṃ pratikāṅkṣatā varam || 11 ||

smarāmi buddhāna sahasrakoṭiyo

taduttare yattika gaṅgavālukāḥ |

yehi sthihitvā iha gṛdhrakūṭe

ayaṃ samādhirvaru śānta deśitaḥ || 12 ||

sarve ca śākyarṣabhanāmagheyāḥ

sarveṣu co rāhula nāma putrāḥ |

ānandanāmā paricārakāśca

kapilāhvayāḥ pravrajitāśca sarve || 13 ||

agreyugaṃ kolitaśāriputrā

samanāma sarve ca abhūṣi tāyinaḥ |

samanāmikā co tada lokadhātuḥ

sarve'pi cotpanna kaṣāyakāle || 14 ||

sarve mayā satkṛta te narendrā

imāṃ carantena mi bodhicārikām |

yāvanti co kāci jināna pūjā

sarvā kṛtā etu samādhimeṣatā || 15 ||

pratipattiya eṣa samādhi labhyate

bahuprakārā pratipattiruktā |

guṇeṣu sarveṣu pratiṣṭhitasya

na durlabhastasya samādhireṣaḥ || 16 ||

raseṣvagṛdhrasya alolupasya

kuleṣvasaktasya anīrṣukasya |

matrīvihārasya amatsarasya

na durlabhastasya samādhireṣaḥ || 17 ||

satkāralābheṣu anarthikasya

ājīvaśuddhasya akiṃcanasya |

viśuddhaśīlasya viśāradasya

na durlabhastasya samādhireṣaḥ || 18 ||

ārabdhavīryasya atandritasya

raṇyādhimuktasya dhute sthitasya |

nairātmyakṣāntīya pratiṣṭhitasya

na durlabhastasya samādhireṣaḥ || 19 ||

sudāntacittasya anuddhatasya

īryāya caryāya pratiṣṭhitasya |

tyāgādhimuktasya amatsarasya

na durlabhastasya samādhireṣaḥ || 20 ||

anuvyañjanalakṣaṇā buddhadharmā

ye'ṣṭādaśā kīrtita nāyakena |

balāviśāradya na tasya durlabhā

dhāreti yaḥ śāntamimaṃ samādhim || 21 ||

buddhena ye cakṣuṣa dṛṣṭa sattvā-

sta ekakālasmi bhaveyu buddhāḥ |

teṣaika ekasya bhaveyurāyuḥ

acintiyākalpasahasrakoṭiyaḥ || 22 ||

teṣaika ekasya śiro bhaveyuḥ

sarvu samudreṣu yathaiva vālukāḥ |

yāvanti te sarva śiro bhaveyuḥ

śire śire jihva bhaveyu tāttikāḥ || 23 ||

te tasya sarve bhaṇi ānuśaṃsā

yo gātha dhāreyya itaḥ samādhitaḥ |

na kiṃcimātraṃ parikīrtitaṃ bhavet

kiṃ vā punaryo hi śikṣitva dhāraye || 24 ||

dhūtān samādāya guṇāṃśca vartate

spṛhenti devāsurayakṣaguhyakāḥ |

rājāna bhonti anuyātru tasya

dhāreti yaḥ śānta samādhi durlabham || 25 ||

parigṛhīto bhavati jinebhi-

rdevāśca nāgāḥ sada ānuyātrāḥ |

pratyarthikāstasya śriya no sahanti

dhāreti yaḥ śānta samādhi durlabham || 26 ||

anantu tasya pratibhānu bhoti

ananta sūtrāntasahasra bhāṣate |

na tasya viṣṭhā nu kadāci bhoti

dhāreti yaḥ śāntamimaṃ samādhim || 27 ||

drakṣyanti buddhamamitābhu nāyakaṃ

sukhāvatīṃ cāpyatha lokadhātum |

ye paścime kāli mahābhayānake

samādhi śrutvā imu dhārayeyuḥ || 28 ||

prakāśayitvā imu ānuśaṃsā

adhyeṣate śāstu svayaṃ svayaṃbhūḥ |

parinirvṛtasya mama paścikāle

samādhi dhāretha imaṃ viśuddham || 29 ||

ye keci buddhā daśasu diśāsu

atītakāle'pi ca pratyutpannāḥ |

sarve jinā atra samādhiśikṣitā

budhyanti bodhiṃ virajāmasaṃskṛtām || 30 ||



iti śrīsamādhirāje śālendrarāja(pūrvayoga)parivarto nāma dvitīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project