Digital Sanskrit Buddhist Canon

Nidānaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version निदानपरिवर्तः
sarvadharmasvabhāvasamatāvipañcita-



samādhirājasūtram |



1

nidānaparivartaḥ |

evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā

bhikṣusaṃghena sārdhaṃ paripūrṇena bhikṣuniyutaśatasahasreṇa aśītyā ca bodhisattvaniyutaiḥ sārdham | sarvairakajātipratibaddhairabhijñābhijñātairdaśadiglokadhātusaṃnipatitairdhāraṇīsūtrāntagatiṃ gataiḥ sarvasattvadharmadānasaṃtoṣakairmahābhijñājñānodāhārakuśalaiḥ sarvapāramitāparamapāramitāprāptaiḥ sarvabodhisattvasamādhisamāpattivyavasthānajñānakuśalaiḥ sarvabuddhastutastobhitapraśastaiḥ sarvabuddhakṣetravyākramaṇakuśalaiḥ sarvamārasaṃtrāsanajñānakuśalaiḥ sarvadharmayathāvajjñānakuśalaiḥ sarvasattvendriyaparāparajñānakuśalaiḥ buddhasarvakarmapūjāsamādānaprajñānakuśalaiḥ sarvalokadharmānupaliptaiḥ kāyavākcittasamalaṃkṛtaiḥ mahāmaitrīmahākaruṇāsaṃnāhasaṃnaddhaiḥ mahāvīryāsaṃkhyeyakalpāparikṣīṇamānasaiḥ mahāsiṃhanādanādibhiḥ sarvaparapravādānabhibhūtaiḥ avaivartikamudrāmudritaiḥ sarvabuddhadharmābhiṣekaprāptaiḥ | tadyathā-meruṇā ca nāma bodhisattvena mahāsattvena | sumeruṇā ca | mahāmeruṇā ca | meruśikhariṃdhareṇa ca | merupradīparājena ca | merukūṭena ca | merudhvajena ca| merugajena ca | meruśikhare saṃghaṭṭanarājena ca | merusvareṇa ca | megharājena ca | dundubhisvareṇa ca | ratnapāṇinā ca | ratnākareṇa ca | ratnaketunā ca | ratnaśikhareṇa ca | ratnasaṃbhavena ca ratnaprabhāsena ca | ratnayaṣṭinā ca | ratnamudrāhastena ca | ratnavyūhena ca | ratnajālinā ca | ratnaprabheṇa ca | ratnadvīpeṇa ca | ratiṃkareṇa ca | dharmavyūhena ca | vyūharājena ca | lakṣaṇasamalaṃkṛtena ca | svaravyūhena ca | svaraviśuddhiprabheṇa ca | ratnakūṭena ca | ratnacūḍena ca | daśaśataraśmikṛtārciṣā jyoti rasena ca | candrabhānunā ca | sahacittotpādadharmacakrapravartinā ca | śubhakanakaviśuddhiprabheṇa ca | satatamabhayaṃdadānena ca nāma bodhisattvena mahāsattvena | ajitabodhisattvapūrvaṃgamaiśca sarvairbhadrakalpikairbodhisattvairmahāsattvaiḥ | mañjuśrīpūrvaṃgamaiśca ṣaṣṭibhiranupamacittaiḥ | bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ |

caturmahārājapūrvaṃgamaiśca cāturmahārājakāyikairdevaputraiḥ | peyālam | yāvad brahmapūrvaṃgamaiśca brahmakāyikairdevaputraistadanyaiśca maheśākhyamaheśākhyairudārodārairdevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyai rbhagavān satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyitaścatasṛṇāmapi parṣadāṃ sadevalokasya lokasya vandanīyaḥ pūjanīyo namaskaraṇīyaḥ | tatra khalu bhagavānanekaśatasahasrayā parṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma ||



tena khalu punaḥ samayena tasminneva parṣatsaṃnipāte candraprabho nāma kumārabhūtaḥ saṃnipatito'bhūt saṃniṣaṇṇaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo jātismaro labdhapratibhāno mahāyānasaṃprasthito mahākaruṇābhiyuktaḥ | atha khalu candraprabhaḥ kumārabhūta utthāyāsanādekāṃsamuttarāsaṅgaṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat-pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ kaṃcideva pradeśam, sacenme bhagavānavakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya | evamukte bhagavān candraprabhaṃ kumārabhūtamāmantrayate sma-pṛccha tvaṃ kumārabhūta tathāgatamarhantaṃ samyaksaṃbuddhaṃ yad yadeva kāṅkṣasi | ahaṃ tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi | sarvajño'smi samyaksaṃbuddhaḥ kumāra sarvadarśī sarvadharmabalavaiśāradyavṛṣabhatāmanuprāpto'nāvaraṇavimokṣajñānasamanvāgataḥ | nāsti kumāra tathāgatasya sarvadharmeṣvajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā asākṣātkṛtaṃ vā anabhisaṃbuddhaṃ vā anantāparyanteṣu lokadhātuṣu | nityakṛtaste kumāra avakāśo bhavatu tathāgataṃ praśnaparipṛcchanāya | ahaṃ te tasya tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||



atha khalu candraprabhaḥ kumārabhūtastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṃ velāyāṃ bhagavantaṃ gāthābhiradhyabhāṣata-

kathaṃ carantaḥ saṃbuddha lokanātha prabhaṃkara|

labhate'cintiyaṃ jñānaṃ vyākuruṣva hitaṃkara || 1 ||

kathaṃ carantu narendra satyavādi

naravṛṣabha naradevapūjanīya |

atuliyu varu labdhamagrayāṇaṃ

giravara pṛṣṭa viyākuruṣva nātha || 2 ||

adhyāśayena pṛcchāmi śāṭhyaṃ mama na vidyate |

sākṣī na kaścidanyo me anyatra puruṣottamāt || 3 ||

vipula praṇidhi mahyamasti chanda-

ścariya prajānasi mahya śākyasiṃha |

na ca ahaṃ vacanavittako bhaviṣye

laghu pratipatti bhaṇāhi me narendra || 4 ||

katarāhārakā dharmā buddhayāne bahuṃkarāḥ |

vyākuruṣva mahāvīra sarvadharmāṇa pāraga || 5 ||

upakare dharma mama brūhi nātha

yatha naru niṣevatu bhoti tīkṣṇaprajñaḥ |

apagatabhayabhairavo atrasto

na ca parityāgu karoti śīlaskandhāt |

vyapagatamadarāgadoṣamoha-

ścarati ca cārika sarvaśāntadoṣaḥ || 6 ||

kathaṃ na tyajate śīlaṃ kathaṃ dhyānaṃ na riñcati |

kathaṃ niṣevate'raṇyaṃ kathaṃ prajñā pravartate || 7 ||

kathaṃ daśabalaśāsane udāre

abhirati vindati śīla rakṣamāṇaḥ |

kathaṃ bhavati acchidru śīlaskandhaḥ

kathaṃ ca tuleti svabhāvu saṃskṛtasya || 8 ||

kathaṃ kāyena vācā pariśuddho bhoti paṇḍitaḥ |

asaṃkliṣṭena cittena buddhajñānaṃ niṣevate || 9 ||

kathaṃ bhavati viśuddhakāyakarmā

kathaṃ ca vivarjita bhonti vācadoṣāḥ |

kathaṃ bhavati asaṃkliṣṭacittaḥ

puruṣavara mama pṛṣṭa vyākuruṣva || 10 ||

atha khalu bhagavāṃścandraprabhaṃ kumārabhūtametadavocat-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | katamenaikadharmeṇa ? iha kumāra bodhisattvo mahāsattvaḥ sarvasattveṣu samacitto bhavati hitacitto'pratihatacitto'viṣamacittaḥ | anena kumāra ekadharmeṇa samanvāgato bodhisattvo mahāsattva etān guṇān pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate ||

atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhaṃ kumārabhūtaṃ gāthābhiradhyabhāṣata-

ekadharmaṃ samādāya bodhisattvo ya vartate |

etān guṇān sa labhate kṣipraṃ bodhiṃ ca budhyate || 11 ||

na ca kaści pratihanyate'sya cittam

apratihatacittu yo bhoti bodhisattvaḥ |

na ca khilu janayati na pradoṣaṃ

labhati yathā parikīrtitān viśeṣān || 12 ||

samaṃ cittaṃ niṣevitvā vipāko darśitaḥ samaḥ |

samāḥ pādatalā bhonti samaścācāragocaraḥ || 13 ||

samamaviṣamacittu bhāvayitvā

apagatadoṣakhilaḥ prahīṇakāṅkṣaḥ |

caraṇavaratalāḥ samāsya bhonti

paramaprabhāsvara śuddhadarśanīyaḥ || 14 ||

daśadiśita viroci bodhisattvaḥ

sphurati śirīya prabhāya buddhakṣetram |

yada bhavati sa labdhu śāntabhūmi

tada bahusattva sthapeti buddhajñāne || 15 ||



tatra kumāra sarvasattveṣu samacitto bodhisattvo mahāsattvo hitacitto'pratihatacitto'viṣamacittaṃ imaṃ sarvadharmasvabhāvasamatāvipañcitaṃ nāma samādhiṃ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcitaṃ nāma samādhiḥ pratilabhate | katamaśca sa kumāra sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ? yaduta kāyasaṃvaraḥ | vāksaṃvaraḥ | manaḥsaṃvaraḥ | karmapariśuddhiḥ | ālambanasamatikramaḥ | skandhaparijñā | dhātusamatā | āyatanāpakarṣaḥ | tṛṣṇāprahāṇam | anutpādasākṣātkriyāvatāraḥ | hetudīpanā | karmaphalāvipraṇāśaḥ | dharmadarśanam | mārgabhāvanā | tathāgatasamavadhānam | tīkṣṇaprajñatā | satyānupraveśaḥ | dharmajñānam | pratisaṃvidavatārajñānam | akṣarapadaprabhedajñānam | vastūnāṃ samatikramaḥ | ghoṣaparijñā | prāmodyapratilābhaḥ | dharmaprītyanubhavanatā | ārjavatā | mārdavatā | ṛjukatā | akuṭilatā vigatabhṛkuṭitā | suratatā | suśīlatā | sākhilyam | mādhuryam | smitamukhatā | pūrvābhilāpitā | ehīti svāgatavāditā | anālasyam | gurugauravatā | guruśuśrūṣā | upapattisaṃtuṣṭiḥ | śukladharmātṛptatā | ājīvaviśuddhiḥ | araṇyavāsānutsargaḥ | bhūmivyavasthānajñānam | smṛteravipraṇāśaḥ | skandhakauśalyam | dhātukauśalyam | āyatanakauśalyam | abhijñāsākṣātkriyāvatāraḥ | kleśāpakarṣaṇam | vāsanānusaṃghisamuddhātaḥ | jñānaviśeṣagāmitā | bhāvanāniṣyandaḥ | āpattivyutthānakauśalyam | paryutthānaviṣkambhaṇam | anuśayaprahāṇam | bhavasamatikramaḥ | jātismaratā | niṣkāṅkṣatā | karmavipāke dharmacittatā | śrutaparyeṣṭijñānatīkṣṇatā | jñānatṛṣṇā | jñānānubodhaḥ | ājāneyabhūmiḥ | śailopamacittatā | akampyatā | acalatā | avinivartanīyabhūmivyavasthānajñānam | kuśaladharmaniṣyandaḥ | pāpadharmajugupsanatā | asamudācāratā kleśānām | śikṣāyā aparityāgaḥ | samādhivyavasthānam | āśayajñānam | sattveṣūpapattiviśeṣajñānam | samatājñānam | vacanapratisaṃdhijñānam | gṛhāvāsaparityāgaḥ | traidhātuke'nabhiratiḥ | anavalīnacittatā | dharmeṣvanabhiniveśaḥ | saddharmaparigrahaḥ | dharmaguptiḥ | karmavipākapratyayanatā | vinayakauśalyam | adhikaraṇavyupaśamaḥ | avigrahaḥ | avivādaḥ | kṣāntibhūmiḥ | kṣāntisamādānam | gatisamatā | dharmapravicayakauśalyam | pravrajyācittam | dharmaviniścayakauśalyam | dharmapadaprabhedajñānam | dharmapadābhinirhārakauśalyam | arthānarthasaṃbhedapadanirhārakauśalyajñānam | pūrvāntajñānam | aparāntajñānam | pratyutpannajñānam | tryadhvasamatājñānam | trimaṇḍalapariśuddhijñānam | kāyāvasthānajñānam | cittāvasthānajñānam | īryāpatharakṣaṇam | īryāpathavikopanam | īryāpathavikalpanam | īryāpathaprāsādikatā | arthānarthakauśalyajñānam | yuktabhāṇitā | lokajñatā | muktatyāgitā | pratatapāṇitā | anavagṛhītacittatā | hrīvyapatrapitā | akuśalacittajugupsanatā | dhūtaguṇānutsargaḥ | cāritrasamādānam | priyasamudācāratā | gurūṇāṃ pratyutthānāsanapradānatā | mānanigrahaḥ | cittasaṃpragrahaḥ | cittasamutpādajñānam | arthaprativedhajñānam | jñānaprativedhajñānam | jñānānubodhaḥ | ajñānavigamaḥ | cittapraveśajñānam | cittasvabhāvānubodhajñānam | āhāranirhārakauśalyajñānam | sarvarutajñānam | niruktivyavasthānajñānam | arthaviniścayajñānam | anarthavivarjanam | satpuruṣasamavadhānam | satpuruṣasaṃsevanatā | kāpuruṣavivarjanam | dhyānānāṃ niṣpādanam, tatra cānāsvādanam | abhijñāvikurvaṇam | nāmasaṃketaprajñaptisvabhāvāvatārajñānam | prajñaptisamuddhātaḥ | saṃskāreṣu nirvedaḥ | satkāreṣvanabhilāṣaḥ | asatkāreṣūpekṣā | lābhe'narthikatā | alābhe'navalīnatā | yaśasyanabhilāṣaḥ | ayaśasyapratighaḥ | praśaṃsāyāmanunayaḥ | nindāyāmaviṣādaḥ | sukhe'nabhiṣvaṅgaḥ | duḥkhe'vaimukhyam | saṃskārāṇāmanādānatā | bhūtavarṇe'saṅgaḥ | abhūtavarṇe'dhivāsanatā | gṛhasthapravrajitairasaṃstavaḥ | agocaravivarjanam | gocarapracāraḥ |

ācārasaṃpat | anācāravivarjanatā | kulānāmadūṣaṇatā | śāsanasyārakṣaṇatā | alpabhāṣaṇatā | mitabhāṣaṇatā | prativacanakauśalyam | pratyarthikanigrahaḥ | kālapratikramaṇatā | akālavivarjanatā | pṛthagjaneṣvaviśvāsaḥ | duḥkhitānāmaparibhavanatā, tebhyaśca dhanapradānam | daridrāṇāmanavasādanatā | duḥśīleṣvanukampā | hitavastutā | kṛpābuddhitā | dharmeṇānugrahaḥ | āmiṣaparityāgaḥ | asaṃcayasthāpitā | śīlapraśaṃsanatā | dauḥśīlyakutsanatā | śīlavatāmaśāṭhyasevanatā | sarvasvaparityāgitā | adhyāśayanimantraṇatā | yathoktakāritā | abhīkṣṇaprayogitā | satkṛtya prītyanubhavanatā | dṛṣṭāntajñānam | pūrvayogakauśalyam | kuśalamūlapūrvaṃgamatā | upāyakauśalyam | nimittaprahāṇam | saṃjñāvivartaḥ | vastūnāṃ parijñā | sūtrāntābhinirhāraḥ | vinayakauśalyam | satyaviniścayaḥ | vimuktisākṣātkriyāvatāraḥ | ekāṃśavacanapravyāhāratā | yathāvajjñānadarśanānutsarjanam | niṣkāṅkṣavacanatā | śūnyatāyā āsevanatā | animittaniṣevaṇatā | apraṇihitasvabhāvopalakṣaṇatā | vaiśāradyapratilambhaḥ | jñānenāvabhāsaḥ | śīladṛḍhatā | samāpattyavatāraḥ| prajñāpratilambhaḥ | ekārāmatā | ātmajñatā | alpajñānatā | saṃtuṣṭiḥ | cittasyānāvilatā | dṛṣṭikṛtavivarjanatā | dhāraṇīpratilambhaḥ | jñānāvatāraḥ | sthānāsthānaprasthānapratipattijñānam | hetuyuktinayadvāram | kāraṇam | mārgaḥ | pratipattiḥ | saṃdeśaḥ | avavādaḥ | anuśāsanī | caryā | ānulomikī kṣāntiḥ | kṣāntibhūmiḥ | akṣāntivigamaḥ | jñānabhūmiḥ | ajñānaprahāṇam | jñānapratiṣṭhānam | yogācārabhūmiḥ | bodhisattvagocaraḥ | satpuruṣasevanā | asatpuruṣavivarjanā | sarvadharmasvabhāvānubodhaprativedhajñānam | tathāgatenākhyātā buddhabhūmiḥ | paṇḍitairanumoditā | bālaiḥ pratikṣiptā | durvijñeyā śrāvakaiḥ | ājñātā pratyekabuddhaiḥ | abhūmistīrthikānām | bodhisattvaiḥ | parigṛhītā | daśabalairanubaddhā | devaiḥ pūjanīyā | brahmaṇā vandanīyā | śakrairadhigamanīyā | nāgairnamaskaraṇīyā | yakṣairanumodanīyā | kinnaraiḥ stotavyā | mahoragaiḥ praśaṃsanīyā | bodhisattvairbhāvanīyā | paṇḍitaiḥ paryavāptavyā | dhanamanuttaram | dānaṃ nirāmiṣam | bhaiṣajyaṃ glānānām | moditā śāntacittānām | kośo jñānasya | akṣayaḥ pratibhānasya | nayaḥ sūtrāntānām | vigamaḥ kośasya | viṣayaḥ śūrāṇām | parijñā traidhātukasya | kolaḥ pāragāminām |

nauroghamadhyagatānām | kīrtiryaśaskāmānām | varṇo buddhānām | praśaṃsā tathāgatānām | stavo daśabalānām | guṇo bodhisattvānām | upekṣā kāruṇikānām | maitrī doṣaṃ śamayitukāmānām | muditā praśāntacāriṇām | āśvāso mahāyānikānām | pratipattiḥ siṃhanādanādinām | mārgo buddhajñānasya | mokṣaḥ sarvasattvānām | mudrā sarvadharmāṇām | āhārikā sarvajñānasya | udyānaṃ sarvabodhisattvānām | vitrāsanaṃ mārasenāyāḥ | vidyā kṣemagāminām | arthaḥ siddhārthānām | paritrāṇamamitramadhyagatānām | pratyarthikanigrahaḥ saha dharmeṇa | satyākaro vaiśāradyānām | bhūte paryeṣṭirbālānām | pūrvanimittamaṣṭādaśānāmāveṇikānāṃ buddhadharmāṇām | alaṃkāro dharmakāyasya | niṣyandaścaryāyāḥ | ābharaṇaṃ buddhaputrāṇām | ratirmokṣakāmānām | prītirjyeṣṭhaputrāṇām | paripūrirbuddhajñānasya | abhūmiḥ sarvaśrāvakapratyekabuddhānām | viśuddhiścittasya | pariśuddhiḥ kāyasya | pariniṣpattirvimokṣamukhānām | asaṃkleśo buddhajñānasya | anāgamo rāgasya | vigamo dveṣasya | abhūmirmohasya | āgamo jñānasya | utpādo vidyāyāḥ | prahāṇamavidyāyāḥ | tṛptirvimuktisārāṇām | tuṣṭiḥ samādhisārāṇām | cakṣurdraṣṭukāmānām | abhijñā vikurvitukāmānām | ṛddhirabhinirhartukāmānām | dhāraṇī śrutārthikānām | smṛterasaṃpramoṣaḥ | adhiṣṭhānaṃ buddhānām | upāyakauśalyaṃ nāyakānām | sūkṣmaṃ durvijñeyamanabhiyuktānām | ajñeyamamuktaiḥ | vivartākṣarāṇāṃ durvijñeyaṃ ghoṣeṇa | ājñātaṃ vijñaiḥ | jñātaṃ sūrataiḥ | pratividdhamalpecchaiḥ | udgṛhītamārabdhavīryaiḥ | dhṛtaṃ smṛtimadbhiḥ | kṣayo duḥkhasya | anutpādaḥ sarvadharmāṇām | ekanayanirdeśaḥ sarvabhavagatyupapattyāyatanānām | ayaṃ sa kumāra ucyate sarvadharmasvabhāvasamatāvipañcito nāma samādhiḥ ||



asmin khalu punaḥ sarvadharmaparyāye samādhinirdeśe bhagavatā bhāṣyamāṇe aśīternayutānāṃ devamānuṣikāyāḥ prajāyāḥ pūrvaparikarmakṛtāyā anutpattikeṣu dharmeṣu kṣānteḥ pratilambho'bhūt | ṣaṇṇavateśca nayutānāmānulomikāyāḥ kṣānteḥ pratilambho'bhūt | triṇavaternayutānāṃ ghoṣānugāyāḥ kṣānteḥ pratilambho'bhūt | paripūrṇasya bhikṣuśatasahasrasya anupādāyāsravebhyaścittāni vimuktāni | ṣaṣṭeśca prāṇiśatasahasrāṇāṃ devamānuṣikāyāḥ prajāyā virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham | aśīteśca bhikṣusahasrāṇāmanupādāyāsravebhyaścitāni vimuktāni | pañcabhiścopāsakaśatairanāgāmiphalaṃ prāptam | ṣaṣṭyā copāsikāśataiḥ sakṛdāgāmiphalaṃ prāptam | ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ kampitaḥ prakampitaḥ saṃprakampitaḥ | calitaḥ pracalitaḥ saṃpracalitaḥ | vedhitaḥ pravedhitaḥ saṃpravedhitaḥ | kṣubhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ | raṇitaḥ praraṇitaḥ saṃpraraṇitaḥ | garjitaḥ pragarjitaḥ saṃpragarjitaḥ | pūrvā digavanamati paścimā digunnamati | paścimā digavanamati pūrvā digunnamati | uttarā digavanamati dakṣiṇā digunnamati | dakṣiṇā digavanamati uttarā digunnamati | antādavanamati madhyādunnamati | antādunnamati madhyādavanamati | aprameyasya cāvabhāsasya loke prādurbhāvo'bhūt | sarvaśca lokadhātuḥ sadevakaśca samārakaḥ sabrahmakaḥ saśramaṇabrāhmaṇikāḥ prajāstenāvabhāsenāvabhāsitāḥ sphuṭā abhūvan | imau ca candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmaheśākhyau na bhāsato na tapato na virocataḥ | yā api lokāntarikā andhakāratamisrāḥ, tā api tenāvabhāsena sphuṭā abhūvan | ye'pi tāsūpapannāḥ sattvāḥ, te'pyanyonyaṃ saṃjānate sma | evaṃ cāhuḥ-anyo'pi kila bho ayaṃ sattva ihopapannaḥ | yāvadavīcermahānarakāditi ||



iti śrīsamādhirāje nidānaparivarto nāma prathamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project