Digital Sanskrit Buddhist Canon

९ प्रज्ञापारमिता नाम नवमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 9 prajñāpāramitā nāma navamaḥ paricchedaḥ
९ प्रज्ञापारमिता नाम नवमः परिच्छेदः॥



इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ।

तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया॥१॥



संवृतिः परमार्थश्च सत्यद्वयमिदं मतम्।

बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते॥२॥



तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा।

तत्र प्राकृतको लोको योगिलोकेन बाध्यते॥३॥



बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः।

दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः॥४॥



लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः।

न तु मायावदित्यत्र विवादो योगिलोकयोः॥५॥



प्रत्यक्षमपि रूपादि प्रसिद्ध्‍या न प्रमाणतः।

अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा॥६॥



लोकावतारणार्थं च भावा नाथेन देशिताः।

तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते॥७॥



न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः।

अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे॥८॥



मायोपमाज्जिनात्पुण्यं सद्भावेऽपि कथं यथा।

यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः॥९॥



यावत्प्रत्ययसामग्री तावन्मायापि वर्तते।

दीर्घसंतानमात्रेण कथं सत्त्वोऽस्ति सत्यतः॥१०॥



मायापुरुषघातादौ चित्ताभावान्न पापकम्।

चित्तमायासमेते तु पापपुण्यसमुद्भवः॥११॥



मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः।

सापि नानाविधा माया नानाप्रत्ययसंभवा।

नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित्॥१२॥



निर्वृतः परमार्थेन संवृत्या यदि संसरेत्।

बुद्धोऽपि संसरेदेवं ततः किं बोधिचर्यया॥१३॥



प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि।

प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः॥१४॥



यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते॥१५॥



यदा मायैव ते नास्ति तदा किमुपलभ्यते।

चित्तस्यैव स आकारो यद्यप्यन्योऽस्ति तत्त्वतः॥१६॥



चित्तमेव यदा माया तदा किं केन दृश्यते।

उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति।

न च्छिनत्ति यथात्मानमसिधारा तथा मनः॥१७॥



आत्मभावं यथा दीपः संप्रकाशयतीति चेत्।

नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः॥१८॥



न हि स्फटिकवन्नीलं नीलत्वेऽन्यमपेक्षते।

तथा किंचित्परापेक्षमनपेक्षं च दृश्यते॥१९॥



अनीलत्वे न तन्नीलं नीलहेतुर्यथेक्ष्यते।

नीलमेव हि को नीलं कुर्यादात्मानमात्मना॥२०॥


नीलमेव हि को नीलं कुर्यादात्मानमात्मना।

अनीलत्वे न तन्नीलं कुर्यादात्मनमात्मना॥२१॥


दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते।

बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते॥२२॥



प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित्।

वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा॥२३॥



यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम्।

अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा॥२४॥



प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते।

सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत्॥२५॥



यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते।

सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते॥२६॥



चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते।

वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः॥२७॥



असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः।

वस्त्वाश्रयश्चेत्संसारः सोऽन्यथाकाशवद्भवेत्॥२८॥



वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत्।

असत्सहायमेकं हि चित्तमापद्यते तव॥२९॥



ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः।

एवं च को गुणो लब्धश्चित्तमात्रेऽपि कल्पिते॥३०॥



मायोपमत्वेऽपि ज्ञाते कथं क्लेशो निवर्तते।

यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते॥३१॥



अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना।

तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना॥३२॥



शून्यतावासनाधानाद्धीयते भाववासना।

किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते॥३३॥



यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते।

तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः॥३४॥



यदा न भावो नाभावो मतेः संतिष्ठते पुरः।

तदान्यगत्यभावेन निरालम्बा प्रशाम्यति॥३५॥



चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः।

विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते॥३६॥



यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति।

स तस्मिंश्चिरनष्टेऽपि विषादीनुपशामयेत्॥३७॥



बोधिचर्यानुरूप्येण जिनस्तम्भोऽपि साधितः।

करोति सर्वकार्याणि बोधिसत्त्वेऽपि निर्वृते॥३८॥



अचित्तके कृता पूजा कथं फलवती भवेत्।

तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च॥३९॥



आगमाच्च फलं तत्र संवृत्या तत्त्वतोऽपि वा।

सत्यबुद्धे कृता पूजा सफलेति कथं यथा॥४०॥



सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम्।

न विनानेन मार्गेण बोधिरित्यागमो यतः॥४१॥



नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः।

यस्मादुभयसिद्धोऽसौ न सिद्धोऽसौ तवादितः॥४२॥



यत्प्रत्यया च तत्रास्था महायानेऽपि तां कुरु।

अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता॥४३॥



सविवादं महायानमिति चेदागमं त्यज।

तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम्॥४४॥



शासनं भिक्षुतामूलं भिक्षुतैव च दुःस्थिता।

सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम्॥४५॥



क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा।

दृष्टं च तेषु सामर्थ्यं निष्क्लेशस्यापि कर्मणः॥४६॥



तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते।

किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती॥४७॥



वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते।

सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा॥४८॥



विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः।

यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम्॥४९॥



सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः।

मोहेन दुःखिनामर्थे शून्यताया इदं फलम्॥५३॥



तदेवं शून्यतापक्षे दूषणं नोपपद्यते।

तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता॥५४॥



क्लेशज्ञेयावृतितमःप्रतिपक्षो हि शून्यता।

शीघ्रं सर्वज्ञताकामो न भावयति तां कथम्॥५५॥



यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम्।

शून्यता दुःखशमनी ततः किं जायते भयम्॥५६॥



यतस्ततो वास्तु भयं यद्यहं नाम किंचन।

अहमेव च किंचिच्चेद्भयं कस्य भविष्यति॥५७॥



दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम्।

न सिंघाणं न च श्लेष्मा न पूयं लसिकापि वा॥५८॥



नाहं वसा न च स्वेदो न मेदोऽस्त्राणि नाप्यहम्।

न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च॥५९॥



नाहं मांसं न च स्नायु नोष्मा वायुरहं न च।

न च च्छिद्राण्यहं नापि षड् विज्ञानानि सर्वथा॥६०॥



शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा।

ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते॥६१॥



अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते।

तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः॥६२॥



तदेव रूपं जानाति तदा किं न शृणोत्यपि।

शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत्॥६३॥



शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम्।

एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः॥६४॥



सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः।

शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते॥६५॥



तदेवान्येन रूपेण नटवत्सोऽप्यशाश्वतः।

स एवान्यस्वभावश्चेदपूर्वेयं तदेकता॥६६॥



अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम्।

ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते॥६७॥



चेतनाचेतने चैक्यं तयोर्येनास्तिता समा।

विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा॥६८॥



अचेतनश्च नैवाहमाचैतन्यात्पटादिवत्।

अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते॥६९॥



अथाविकृत एवात्मा चैतन्येनास्य किं कृतम्।

अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता॥७०॥



न कर्मफलसंबन्धो युक्तश्चेदात्मना विना।

कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति॥७१॥



द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले।

निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु॥७२॥



हेतुमान् फलयोगीति दृश्यते नैष संभवः।

संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम्॥७३॥



अतीतानागतं चित्तं नाहं तद्धि न विद्यते।

अथोत्पन्नमहं चित्तं नष्टेऽस्मिन्नास्त्यहं पुनः॥७४॥



यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः।

तथाहमप्यसद्भूतो मृग्यमाणो विचारतः॥७५॥



यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत्।

कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः॥७६॥



कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः।

दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते॥७७॥



दुःखहेतुरहंकार आत्ममोहात्तु वर्धते।

ततोऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना॥७८॥



कायो न पादौ न जङ्घा नोरू कायः कटिर्न च।

नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः॥७९॥



न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः।

न ग्रीवा न शिरः कायः कायोऽत्र कतरः पुनः॥८०॥



यदि सर्वेषु कायोऽयमेकदेशेन वर्तते।

अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः॥८१॥



सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु।

कायास्तावन्त एव स्युर्यावन्तस्ते करादयः॥८२॥



नैवान्तर्न बहिः कायः कथं कायः करादिषु।

करादिभ्यः पृथङ् नास्ति कथं नु खलु विद्यते॥८३॥



तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु।

संनिवेशविशेषेण स्थाणौ पुरुषबुद्धिवत्॥८४॥



यावत्प्रत्ययसामग्री तावत्कायः पुमानिव।

एवं करादौ सा यावत्तावत्कायोऽत्र दृश्यते॥८५॥



एवमङ्गुलिपुञ्जत्वात्पादोऽपि कतरो भवेत्।

सोऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः॥८६॥



अंशा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः।

दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः॥८७॥



एवं स्वप्नोपमे रूपे को रज्येत विचारकः।

कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः॥८८॥



यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते।

शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते॥८९॥



बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते।

वेदनात्वं कथं तस्य यस्य नानुभवात्मता॥९०॥



अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु।

तुष्टिमात्रापरा चेत्स्यात्तस्मात् साप्यस्य सूक्ष्मता॥९१॥



विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि।

कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु॥९२॥



अत एव विचारोऽयं प्रतिपक्षोऽस्य भाव्यते।

विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः॥९३॥



सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः।

निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः॥९४॥



नाणोरणौ प्रवेशोऽस्ति निराकाशः समश्च सः।

अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः॥९५॥



निरंशस्य च संसर्गः कथं नामोपपद्यते।

संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय॥९६॥



विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते।

समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम्॥९७॥



तदेवं स्पर्शनाभावे वेदनासंभवः कुतः।

किमर्थमयमायासः बाधा कस्य कुतो भवेत्॥९८॥



यदा न वेदकः कश्चिद्वेदना च न विद्यते।

तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे॥९९॥



दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना।

चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते॥१००॥



पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते।

स्वात्मानं नानुभवति न चान्येनानुभूयते॥१०१॥



न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः।

निरात्मके कलापेऽस्मिन् क एवं बाध्यतेऽनया॥१०२॥



नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम्।

नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते॥१०३॥



यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित्।

तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः॥१०४॥



ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः।

ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः॥१०५॥



अथ ज्ञेयाद्भवेत् पश्चात् तदा ज्ञानं कुतो भवेत्।

एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते॥१०६॥



यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः।

अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः॥१०७॥



परचित्तविकल्पोऽसौ स्वसंवृत्या तु नास्ति सः।

स पश्चान्नियतः सोऽस्ति न चेन्नास्त्येव संवृतिः॥१०८॥



कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम्।

यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते॥१०९॥



विचारितेन तु यदा विचारेण विचार्यते।

तदानवस्था तस्यापि विचारस्य विचारणात्॥११०॥



विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः।

निराश्रितत्वान्नोदेति तच्च निर्वाणमुच्यते॥१११॥



यस्य त्वेतद्दूयं सत्यं स एवात्यन्तदुःस्थितः।

यदि ज्ञेयवशादर्थो ज्ञानास्तित्वे तु का गतिः॥११२॥



अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः।

अथान्योन्यवशात्सत्त्वमभावः स्याद्दूयोरपि॥११३॥



पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः।

पुत्राभावे पिता नास्ति तथासत्त्वं तयोर्द्वयोः॥११४॥



अङ्कुरो जायते बीजाद्बीजं तेनैव सूच्यते।

ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते॥११५॥



अङ्कुरादन्यतो ज्ञानाद्बीजमस्तीति गम्यते।

ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते॥११६॥



लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते।

पद्मनालादिभेदो हि हेतुभेदेन जायते॥११७॥



किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः।

कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः॥११८॥



ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः।

भूतानि चेद्भवत्वेवं नाममात्रेऽपि किं श्रमः॥११९॥



अपि त्वनेकेऽनित्याश्च निश्चेष्टा न च देवताः।

लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः॥१२०॥



नाकाशमीशोऽचेष्टत्वात् नात्मा पूर्वनिषेधतः।

अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते॥१२१॥



तेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः।

क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च॥१२२॥



कर्मणः सुखदुःखे च वद किं तेन निर्मितम्।

हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत्॥१२३॥



कस्मात्सदा न कुरुते न हि सोऽन्यमपेक्षते।

तेनाकृतोऽन्यो नास्त्येव तेनासौ किमपेक्षताम्॥१२४॥



अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः।

नाकर्तुमीशः सामग्र्यां [न कर्तुं तदभावतः]॥१२५॥



करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते।

इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता॥१२६॥



येऽपि नित्यानणूनाहुस्तेऽपि पूर्वं निवारिताः।

सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम्॥१२७॥



सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः।

प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते॥१२८॥



एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत्।

एवं गुणा न विद्यन्ते प्रत्येकं तेऽपि हि त्रिधा॥१२९॥



गुणाभावे च शब्दादेरस्तित्वमतिदूरतः।

अचेतने च वस्त्रादौ सुखादेरप्यसंभवः॥१३०॥



तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः।

सुखाद्येव च ते हेतुः न च तस्मात्पटादयः॥१३१॥



पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत्।

सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते॥१३२॥



सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते।

तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम्॥१३३॥



स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते।

सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते॥१३४॥



न स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम्।

नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम्।

व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता॥१३५॥



अन्नादोऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम्।

पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम्॥१३६॥



मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः॥१३७॥



लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति।

लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत्॥१३८॥



प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा।

तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते॥१३९॥



कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते।

तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा॥१४०॥



तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना।

तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा॥१४१॥



तस्मादेवं विचारेण नास्ति किंचिदहेतुतः।

न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम्॥१४२॥



अन्यतो नापि चायातं न तिष्ठति न गच्छति।

मायातः को विशेषोऽस्य यन्मूढैः सत्यतः कृतम्॥१४३॥



मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम्।

आयाति तत्कुतः कुत्र याति चेति निरूप्यताम्॥१४४॥



यदन्यसंनिधानेन दृष्टं न तदभावतः।

प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम्॥१४५॥



विद्यमानस्य भावस्य हेतुना किं प्रयोजनम्।

अथाप्यविद्यमानोऽसौ हेतुना किं प्रयोजनम्॥१४६॥



नाभावस्य विकारोऽस्ति हेतुकोटिशतैरपि।

तदवस्थ कथं भावः को वान्यो भावतां गतः॥१४७॥



नाभावकाले भावश्चेत्कदा भावो भविष्यति।

नाजातेन हि भावेन सोऽभावोऽपगमिष्यति॥१४८॥



न चानपगतेऽभावे भावावसरसंभवः।

भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः॥१४९॥



एवं न च निरोधोऽस्ति न च भावोऽस्ति सर्वदा।

अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत्॥१५०॥



स्वप्नोपमास्तु गतयो विचारे कदलीसमाः।

निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः॥१५१॥



एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत्।

सत्कृतः परिभूतो वा केन कः संभविष्यति॥१५२॥



कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम्।

का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः॥१५३॥



विचारे जीवलोकः कः को नामात्र मरिष्यति।

को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत्॥१५४॥



सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः।

प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः॥१५५॥



शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः।

यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः॥१५६॥



मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च।

आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः॥१५७॥



भवे बहुप्रपातश्च तत्र चातत्त्वमीदृशम्।

तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम्॥१५८॥



तत्र चानुपमास्तीव्रा अनन्ता दुःखसागराः।

तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः॥१५९॥



तत्रापि जीवितारोग्यव्यापारेः क्षुत्क्लमश्रमैः।

निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा॥१६०॥



वृथैवायुर्वहत्याशु विवेकस्तत्र दुर्लभः।

तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः॥१६१॥



तत्रापि मारो यतते महापायप्रपातने।

तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया॥१६२॥



पुनश्च क्षणदौर्लभ्यं बुद्धोत्पादोऽतिदुर्लभः।

क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरंपरा॥१६३॥



अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम्।

ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः॥१६४॥



स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः।

स्वसौस्थित्यं च मन्यन्ते एवमप्यतिदुःस्थिताः॥१६५॥



अजरामरलीलानामेवं विहरतां सताम्।

आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः॥१६६॥



एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा।

पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः॥१६७॥



कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम्।

संवृत्यानुपलम्भेन पुण्यसंभारमादरात्॥१६८॥



इति प्रज्ञापारमितापरिच्छेदो नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project