Digital Sanskrit Buddhist Canon

८ ध्यानपारमिता नाम अष्टमः परिच्छेदः

Technical Details
८ ध्यानपारमिता नाम अष्टमः परिच्छेदः।



वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः।

विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः॥१॥



कायचित्तविवेकेन विक्षेपस्य न संभवः।

तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत्॥२॥



स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया।

तस्मादेतत्परित्यागे विद्वानेवं विभावयेत्॥३॥



शमथेन विपश्यनासुयुक्तः

कुरुते क्लेशविनाशमित्यवेत्य।

शमथः प्रथमं गवेषणीयः

स च लोके निरपेक्षयाभिरत्या॥४॥



कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति।

येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः॥५॥



अपश्यन्नरतिं याति समाधौ न च तिष्ठति।

न च तृप्यति दृष्ट्वापि पूर्ववद्बाध्यते तृषा॥६॥



न पश्यति यथाभूतं संवेगादवहीयते।

दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया॥७॥



तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः।

अशाश्वतेन धर्मेण धर्मो भ्रश्यति शाश्वतः॥८॥



बालैः सभागचरितो नियतं याति दुर्गतिम्।

नेष्यते विषभागश्च किं प्राप्तं बालसंगमात्॥९॥



क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात्।

तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः॥१०॥



हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात्।

अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम्॥११॥



ईर्ष्योत्कृष्टात्समाद्द्‍वन्द्वो हीनान्मानः स्तुतेर्मदः।

अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत्॥१२॥



आत्मोत्कर्षः परावर्णः संसाररतिसंकथा।

इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः॥१३॥



एवं तस्यापि तत्सङ्गात्तेनानर्थसमागमः।

एकाकी विहरिष्यामि सुखमक्लिष्टमानसः॥१४॥



बालाद्दूरं पलायेत प्राप्तमाराधयेत्प्रियैः।

न संस्तवानुबन्धेन किं तूदासीनसाधुवत्॥१५॥



धर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु।

अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः॥१६॥



लाभी च सत्कृतश्चाहमिच्छन्ति बहवश्च माम्।

इति मर्त्यस्य संप्राप्तान्मरणाज्जायते भयम्॥१७॥



यत्र यत्र रतिं याति मनः सुखविमोहितम्।

तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति॥१८॥



तस्मात्प्राज्ञो न तामिच्छेदिच्छातो जायते भयम्।

स्वयमेव च यात्येतद्धैर्यं कृत्वा प्रतीक्षताम्॥१९॥



बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः।

सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति॥२०॥



मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः।

मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः॥२१॥



नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः।

किं पुनर्मादृशैरज्ञैस्तस्मात्किं लोकचिन्तया॥२२॥



निन्दन्त्यलाभिनं सत्त्वमवध्यायन्ति लाभिनम्।

प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः॥२३॥



न बालः कस्यचिन्मित्रमिति चोक्तं तथागतैः।

न स्वार्थेन विना प्रीतिर्यस्माद्बालस्य जायते॥२४॥



स्वार्थद्वारेण या प्रीतिरात्मार्थं प्रीतिरेव सा।

द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः॥२५॥



नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः

कदा तैः सुखसंवासैः सह वासो भवेन्मम॥२६॥



शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा।

कदानपेक्षो यास्यामि पृष्ठतोऽनवलोकयन्॥२७॥



अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः।

स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा॥२८॥



मृत्पात्रमात्रविभवश्चौरासंभोगचीवरः।

निर्भयो विहरिष्यामि कदा कायमगोपयन्॥२९॥



कायभूमिं निजां गत्वा कङ्कालैरपरैः सह।

स्वकायं तुलयिष्यामि कदा शतनधर्मिणम्॥३०॥



अयमेव हि कायो मे एवं पूतिर्भविष्यति।

शृगाला अपि यद्गन्धान्नोपसर्पेयुरन्तिकम्॥३१॥



अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः।

पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः॥३२॥



एक उत्पद्यते जन्तुर्म्रियते चैक एव हि।

नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः॥३३॥



अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः।

तथा भवाध्वगस्यापि जन्मावासपरिग्रहः॥३४॥



चतुर्भिः पुरुषैर्यावत्स न निर्धार्यते ततः।

आशोच्यमानो लोकेन तावदेव वनं व्रजेत्॥३५॥



असंस्तवाविरोधाभ्यामेक एव शरीरकः।

पुर्वमेव मृतो लोके म्रियमाणो न शोचति॥३६॥



न चान्तिकचराः केचिच्छोचन्तः कुर्वते व्यथाम्।

बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन॥३७॥



तस्मादेकाकिता रम्या निरायासा शिवोदया।

सर्वविक्षेपशमनी सेवितव्या मया सदा॥३८॥



सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः।

समाधानाय चित्तस्य प्रयतिष्ये दमाय च॥३९॥



कामा ह्यनर्थजनका इह लोके परत्र च।

इह बन्धवधोच्छेदैर्नरकादौ परत्र च॥४०॥



यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा।

न च पापमकीर्तिर्वा यदर्थं गणिता पुरा॥४१॥



प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम्।

यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः॥४२॥



तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च।

प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम्॥४३॥



उन्नाम्यमानं यत्नाद्यन्नीयमानमधो ह्रिया।

पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम्॥४४॥



तन्मुखं त्वत्परिक्लेशमसहद्भिरिवाधुना।

गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे॥४५॥



परचक्षुर्निपातेभ्योऽप्यासीद्यत्परिरक्षितम्।

तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि॥४६॥



मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम्।

आहारः पूज्यतेऽन्येषां स्रक्‍चन्दनविभूषणैः॥४७॥



निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात्।

वेतालेनेव केनापि चाल्यमानाद्भयं न किम्॥४८॥



एकस्मादशनादेषां लालामेध्यं च जायते।

तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम्॥४९॥



तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः।

दुर्गन्धं न स्रवन्तीति कामिनोऽमेध्यमोहिताः॥५०॥



यत्र च्छन्नेऽप्ययं रागस्तदच्छन्नं किमप्रियम्।

न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते॥५१॥



यदि ते नाशुचौ रागः कस्मादालिङ्गसेऽपरम्।

मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम्॥५२॥



स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर।

अमेध्यभस्त्रामपरां गूथघस्मर विस्मर॥५३॥



मांसप्रियोऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि।

अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि॥५४॥



यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते।

यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा॥५५॥



नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम्।

स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः॥५६॥



विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम्।

अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे॥५७॥



मृदाद्यमेध्यलिप्तत्वाद्यदि न स्प्रष्टुमिच्छसि।

यतस्तन्निर्गतं कायात्तं स्प्रष्टुं कथमिच्छसि॥५८॥



यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम्।

अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम्॥५९॥



अमेध्यभवमल्पत्वान्न वाञ्छस्यशुचिं कृमिम्।

बह्वमेध्यमयं कायममेध्यजमपीच्छसि॥६०॥



न केवलममेध्यत्वमात्मीयं न जुगुप्ससि।

अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि॥६१॥



कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा।

मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता॥६२॥



यदि प्रत्यक्षमप्येतदमेध्यं नाधिमुच्यसे।

श्मशाने पतितान् घोरान् कायान् पश्यापरानपि॥६३॥



चर्मण्युत्पाटिते यस्माद्भयमुत्पद्यते महत्।

कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः॥६४॥



काये न्यस्तोऽप्यसौ गन्धश्चन्दनादेव नान्यतः।

अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यसे॥६५॥



यदि स्वभावदौर्गन्ध्याद्रागो नात्र शिवं ननु।

किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति॥६६॥



कायस्यात्र किमायातं सुगन्धि यदि चन्दनम्।

अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते॥६७॥



यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरैः।

मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः॥६८॥



स किं संस्क्रियते यत्नादात्मघाताय शस्त्रवत्।

आत्मव्यामोहनोद्युक्तैरुन्मत्तैराकुला मही॥६९॥



कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा।

ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले॥७०॥



एवं चामेध्यमप्येतद्विना मूल्यं न लभ्यते।

तदर्थमर्जनायासो नरकादिषु च व्यथा॥७१॥



शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी।

यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम्॥७२॥



केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः।

गृहमागत्य सायाह्ने शेरते स्म मृता इव॥७३॥



दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः।

वत्सररैपि नेक्षन्ते पुत्रदारांस्तदर्थिनः॥७४॥



यदर्थमेव विक्रीत आत्मा कामविमोहितैः।

तन्न प्राप्तं मुधैवायुर्नीतं तु परकर्मणा॥७५॥



विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम्।

प्रसूयन्ते स्त्रियोऽन्येषामटवीविटपादिषु॥७६॥



रणं जीवितसंदेहं विशन्ति किल जीवितुम्।

मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः॥७७॥



छिद्यन्ते कामिनः केचिदन्ये शूलसमर्पिताः।

दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः॥७८॥



अर्जनरक्षणनाशविषादै-

रर्थमनर्थमनन्तमवेहि।

व्यग्रतया धनसक्तमतीनां

नावसरो भवदुःखविमुक्तेः॥७९॥



एवमादीनवो भूयानल्पास्वादस्तु कामिनाम्।

शकटं वहतो यद्वत्पशोर्घासलवग्रहः॥८०॥



तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः।

हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा॥८१॥



अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः।

कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः॥८२॥



ततः कोटिशतेनापि श्रमभागेन बुद्धता।

चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम्॥८३॥



न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः।

कामानामुपमां यान्ति नरकादिव्यथास्मृतेः॥८४॥



एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम्।

कलहायासशून्यासु शान्तासु वनभूमिषु॥८५॥



धन्यैः शशाङ्ककरचन्दनशीतलेषु

रम्येषु हर्म्यविपुलेषु शिलातलेषु।

निःशब्दसौम्यवनमारुतवीज्यमानैः

चंक्रम्यते परहिताय विचिन्त्यते च॥८६॥



विहृत्य यत्र क्वचिदिष्टकालं

शून्यालये वृक्षतले गुहासु।

परिग्रहरक्षणखेदमुक्तः

चरत्यपेक्षाविरतो यथेष्टम्॥८७॥



स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित्।

यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम्॥८८॥



एवमादिभिराकारैर्विवेकगुणभावनात्।

उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत्॥८९॥



परात्मसमतामादौ भावयेदेवमादरात्।

समदुःखसुखाः सर्वे पालनीया मयात्मवत्॥९०॥



हस्तादिभेदेन बहुप्रकारः

कायो यथैकः परिपालनीयः।

तथा जगद्भिन्नमभिन्नदुःख-

सुखात्मकं सर्वमिदं तथैव॥९१॥



यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते।

तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम्॥९२॥



तथा यद्यप्यसंवेद्यमन्यद्दुःखं मयात्मना।

तथापि तस्य तद्दुःखमात्मस्नेहेन दुःसहम्॥९३॥



मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत्।

अनुग्राह्या मयान्येऽपि सत्त्वत्वादात्मसत्त्ववत्॥९४॥



यदा मम परेषां च तुल्यमेव सुखं प्रियम्।

तदात्मनः को विशेषो येनात्रैव सुखोद्यमः॥९५॥



यदा मम परेषां च भयं दुःखं च न प्रियम्।

तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥९६॥



तद्दुःखेन न मे बाधेत्यतो यदि न रक्ष्यते।

नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते॥९७॥



अहमेव तदापीति मिथ्येयं परिकल्पना।

अन्य एव मृतो यस्मादन्य एव प्रजायते॥९८॥



यदि तस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम्।

पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते॥९९॥



अयुक्तमपि चेदेतदहंकारात्प्रवर्तते।

तदयुक्तं निवर्त्यं तत्स्वमन्यच्च यथाबलम्॥१००॥



संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा।

यस्य दुःखं स नास्त्यस्मात्कस्य तत्स्वं भविष्यति॥१०१॥



अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः।

दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः॥१०२॥



दुःखं कस्मान्निवार्यं चेत्सर्वेषामविवादतः।

वार्यं चेत्सर्वमप्येवं न चेदात्मापि सत्त्ववत्॥१०३॥



कृपया बहु दुःखं चेत्कस्मादुत्पद्यते बलात्।

जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु॥१०४॥



बहूनामेकदुःखेन यदि दुःखं विगच्छति।

उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः॥१०५॥



अतः सुपुष्पचन्द्रेण जानतापि नृपापदम्।

आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात्॥१०६॥



एवं भावितसंतानाः परदुःखसमप्रियाः।

अवीचिमवगाहन्ते हंसाः पद्मवनं यथा॥१०७॥



मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः।

तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम्॥१०८॥



अतः परार्थं कृत्वापि न मदो न च विस्मयः।

न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया॥१०९॥



तस्माद्यथान्तशोऽवर्णादात्मानं गोपयाम्यहम्।

रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि॥११०॥



अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु।

भवत्यहमिति ज्ञानमसत्यपि हि वस्तुनि॥१११॥



तथा कायोऽन्यदीयोऽपि किमात्मेति न गृह्यते।

परत्वं तु स्वकायस्य स्थितमेव न दुष्करम्॥११२॥



ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन्।

आत्मभावपरित्यागं परादानं च भावयेत्॥११३॥



कायस्यावयवत्वेन यथाभीष्टाः करादयः।

जगतोऽवयवत्वेन तथा कस्मान्न देहिनः॥११४॥



यथात्मबुद्धिरभ्यासात्स्वकायेऽस्मिन्निरात्मके।

परेष्वपि तथात्मत्वं किमभ्यासान्न जायते॥११५॥



एवं परार्थं कृत्वापि न मदो न च विस्मयः।

आत्मानं भोजयित्वैव फलाशा न च जायते॥११६॥



तस्माद्यथार्तिशोकादेरात्मानं गोप्तुमिच्छसि।

रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा॥११७॥



अध्यतिष्ठदतो नाथः स्वनामाप्यवलोकितः।

पर्षच्छारद्यभयमप्यपनेतुं जनस्य हि॥११८॥



दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः।

यस्यैव श्रवणात्रासस्तेनैव न विना रतिः॥११९॥



आत्मानं चापरांश्चैव यः शीघ्रं त्रातुमिच्छति।

स चरेत्परमं गुह्यं परात्मपरिवर्तनम्॥१२०॥



यस्मिन्नात्मन्यतिस्नेहादल्पादपि भयाद्भयम्।

न द्विषेत्कस्तमात्मानं शत्रुवधो भयावहः॥१२१॥



यो मान्द्यक्षुत्पिपासादिप्रतीकारचिकीर्षया।

पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति॥१२२॥



यो लाभसत्क्रियाहेतोः पितरावपि मारयेत्।

रत्नत्रयस्वमादद्याद्येनावीचीन्धनो भवेत्॥१२३॥



कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत्॥

न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत्॥१२४॥



यदि दास्यामि किं भोक्ष्ये इत्यात्मार्थे पिशाचता।

यदि भोक्ष्ये किं ददामीति परार्थे देवराजता॥१२५॥



आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते।

आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः॥१२६॥



दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया।

तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः॥१२७॥



आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते।

परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते॥१२८॥



ये केचिद्दुःखिता लोके सर्वे ते स्वसुखेच्छया।

ये केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया॥१२९॥



बहुना वा किमुक्तेन दृश्यतामिदमन्तरम्।

स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः॥१३०॥



न नाम साध्यं बुद्धत्वं संसारेऽपि कुतः सुखम्।

स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः॥१३१॥



आस्तां तावत्परो लोके दृष्टोऽप्यर्थो न सिध्यति।

भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम्॥१३२॥



त्यक्त्वान्योन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम्।

अन्योन्यदुःखनाद् घोरं दुःखं गृह्णन्ति मोहिताः॥१३३॥



उपद्रवा ये च भवन्ति लोके

यावन्ति दुःखानि भयानि चैव।

सर्वाणि तान्यात्मपरिग्रहेण

तत्किं ममानेन परिग्रहेण॥१३४॥



आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते।

यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते॥१३५॥



तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च।

ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत्॥१३६॥



अन्यसंबद्धमस्मीति निश्चयं कुरु हे मनः।

सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना॥१३७॥



न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः।

न युक्तं स्यन्दितुं स्वार्थमन्यदीयैः करादिभिः॥१३८॥



तेन सत्त्वपरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे।

तत्तदेवापहत्यास्मात् परेभ्यो हितमाचर॥१३९॥



हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि।

भावयेर्ष्यां च मानं च निर्विकल्पेन चेतसा॥१४०॥



एष सत्क्रियते नाहं लाभी नाहमयं यथा।

स्तूयतेऽहमहं निन्द्यो दुःखितोऽहमयं सुखी॥१४१॥



अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः।

अयं किल महांल्लोके नीचोऽहं किल निर्गुणः॥१४२॥



किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः।

सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः॥१४३॥



शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात्।

चिकित्स्योऽहं यथाशक्ति पीडाप्यङ्गीकृता मया॥१४४॥



अथाहमचिकित्स्योऽस्य कस्मान्मामवमन्यसे।

किं ममैतद्गुणैः कृत्यमात्मा तु गुणवानयम्॥१४५॥



दुर्गतिव्यालबक्त्रस्थेनैवास्य करुणा जने।

अपरं गुणमानेन पण्डितान् विजिगीषते॥१४६॥



सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये।

कलहेनापि संसाध्यं लाभसत्कारमात्मनः॥१४७॥



अपि सर्वत्र मे लोके भवेयुः प्रकटा गुणाः।

अपि नाम गुणा येऽस्य न श्रोष्यन्त्यपि केचन॥१४८॥



छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत्।

सुलब्धा अद्य मे लाभाः पूजितोऽहमयं न तु॥१४९॥



पश्यामो मुदितास्तावच्चिरादेनं खलीकृतम्।

हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः॥१५०॥



अस्यापि हि वराकस्य स्पर्धा किल मया सह।

किमस्य श्रुतमेतावत् प्रज्ञा रूपं कुलं धनम्॥१५१॥



एवमात्मगुणान् श्रुत्वा कीर्त्यमानानितस्ततः।

संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम्॥१५२॥



यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बलात्।

दत्वास्मै यापनामात्रमस्मत्कर्म करोति चेत्॥१५३॥



सुखाच्च च्यावनीयोऽयं योज्योऽस्मद्व्‍यथया सदा।

अनेन शतशः सर्वे संसारव्यथिता वयम्॥१५४॥



अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव।

श्रमेण महतानेन दुःखमेव त्वयार्जितम्॥१५५॥



मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः।

द्रक्ष्यस्येतद्गुणान् पश्चाद्भूतं हि वचनं मुनेः॥१५६॥



अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया।

बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा॥१५७॥



तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु।

चकर्थ त्वमहंकारं तथान्येष्वपि भावय॥१५८॥



अन्यदीयश्चरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे।

तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर॥१५९॥



अयं सुस्थः परो दुःस्थो नीचैरन्योऽयमुच्चकैः।

परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि॥१६०॥



सुखाच्च च्यावयात्मानं परदुःखे नियोजय।

कदायं किं करोतीति छल(फल)मस्य निरूपय॥१६१॥



अन्येनापि कृतं दोषं पातयास्यैव मस्तके।

अल्पमप्यस्य दोषं च प्रकाशय महामुनेः॥१६२॥



अन्याधिकयशोवादैर्यशोऽस्य मलिनीकुरु।

निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय॥१६३॥



नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम्।

यथा कश्चिन्न जानीयाद्गुणमस्य तथा कुरु॥१६४॥



संक्षेपाद्यद्यदात्मार्थे परेष्वपकृतं त्वया।

तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय॥१६५॥



नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवेत्।

स्थाप्यो नववधूवृत्तौ ह्रीतो भीतोऽथ संवृतः॥१६६॥



एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया।

एवमेव वशः कार्यो निग्राह्यस्तदतिक्रमे॥१६७॥



अथैवमुच्यमानेऽपि चित्त नेदं करिष्यसि।

त्वामेव निग्रहीष्यामि सर्वदोषास्त्वदाश्रिताः॥१६८॥



क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते।

अन्योऽसौ पूर्वकः कालस्त्वया यत्रास्मि नाशितः॥१६९॥



अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम्।

त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन्॥१७०॥



त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमोदतः।

त्वं मां नरकपालेषु प्रदास्यसि न संशयः॥१७१॥



एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम्।

निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन्॥१७२॥



न कर्तव्यात्मनि प्रीतिर्यद्यात्मप्रीतिरस्ति ते।

यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते॥१७३॥



यथा यथास्य कायस्य क्रियते परिपालनम्।

सुकुमारतरो भूत्वा पतत्येव तथा तथा॥१७४॥



अस्यैवं पतितस्यापि सर्वापीयं वसुंधरा।

नालं पूरयितुं वाञ्छां तत्कोऽस्येच्छां करिष्यति॥१७५॥



अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते।

निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका॥१७६॥



तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये।

भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते॥१७७॥



भस्मनिष्ठावसानेयं निश्चेष्टान्येन चाल्यते।

अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः॥१७८॥



किं ममानेन यन्त्रेण जीविना वा मृतेन वा।

लोष्टादेः को विशेषोऽस्य हाहंकारं न नश्यसि॥१७९॥



शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते।

किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा॥१८०॥



मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा।

न च स्नेहो न च द्वेषस्तत्र स्नेहं करोमि किम्॥१८१॥



रोषो यस्य खलीकारात्तोषो यस्य च पूजया।

स एव चेन्न जानाति श्रमः कस्य कृतेन मे॥१८२॥



इमं ये कायमिच्छन्ति तेऽपि मे सुहृदः किल।

सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियाः॥१८३॥



तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते।

अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत्॥१८४॥



तेनालं लोकचरितैः पण्डिताननुयाम्यहम्।

अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन्॥१८५॥



तस्मादावरणं हन्तुं समाधानं करोम्यहम्।

विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम्॥१८६॥



बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project