Digital Sanskrit Buddhist Canon

७ वीर्यपारमिता नाम सप्तमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 7 vīryapāramitā nāma saptamaḥ paricchedaḥ
७ वीर्यपारमिता नाम सप्तमः परिच्छेदः।



एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता।

न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः॥१॥



किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते।

आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना॥२॥



अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया।

संसारदुःखानुद्वेगादालस्यमुपजायते॥३॥



क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम्।

किमद्यापि न जानासि मृत्योर्वदनमागतः॥४॥



स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि।

तथापि निद्रां यास्येव चण्डालमहिषो यथा॥५॥



यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः।

कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः॥६॥



यावत्संभृतसंभारं मरणं शीघ्रमेष्यति।

संत्यज्यापि तदालस्यमकाले किं करिष्यसि॥७॥



इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम्।

अकस्मान्मृत्युरायातो हा हतोऽस्मीति चिन्तयन्॥८॥



शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान्।

बन्धून्निराशान् संपश्यन् यमदूतमुखानि च॥९॥



स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान्।

त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि॥१०॥



जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते।

किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः॥११॥



स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे।

कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते॥१२॥



निरुद्यम फलाकाङ्क्षिन् सुकुमार बहुव्यथ।

मृत्युग्रस्तोऽमराकार हा दुःखित विहन्यसे॥१३॥



मानुष्यं नावमासाद्य तर दुःखमहानदीम्।

मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः॥१४॥



मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम्।

रतिरौद्धत्यहास्यादौ दुःखहेतौ कथं तव॥१५॥



अविषादबलव्यूहतात्पर्यात्मविधेयता।

परात्मसमता चैव परात्मपरिवर्तनम्॥१६॥



नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः।

यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान्॥१७॥



तेऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा।

यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा॥१८॥



किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम्।

सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम्॥१९॥



अथापि हस्तपादादि दातव्यमिति मे भयम्।

गुरुलाघवमूढत्वं तन्मे स्यादविचारतः॥२०॥



छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्योऽप्यनेकशः।

कल्पकोटीरसंख्येया न च बोधिर्भविष्यति॥२१॥



इदं तु मे परिमितं दुःखं संबोधिसाधनम्।

नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत्॥२२॥



सर्वेऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम्।

तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम्॥२३॥



क्रियामिमामप्युचितां वरवैद्यो न दत्तवान्।

मधुरेणोपचारेण चिकित्सति महातुरान्॥२४॥



आदौ शाकादिदानेऽपि नियोजयति नायकः।

तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत्॥२५॥



यदा शाकेष्विव प्रज्ञा स्वमांसेऽप्युपजायते।

मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम्॥२६॥



न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः।

मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा॥२७॥



पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि।

तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते॥२८॥



क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान्।

बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः॥२९॥



एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः।

बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम्॥३०॥



छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये।

छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन्॥३१॥



एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये।

छन्दमानरतित्यागतात्पर्यवशिताबलैः॥३२॥



अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः।

एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः॥३३॥



तत्र दोषक्षयारम्भे लेशोऽपि मम नेक्ष्यते।

अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम्॥३४॥



गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः।

तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा॥३५॥



गुणलेशेऽपि नाभ्यासो मम जातः कदाचन।

वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम्॥३६॥



न प्राप्तं भगवत्पूजामहोत्सवसुखं मया।

न कृता शासने कारा दरिद्राशा न पूरिता॥३७॥



भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः।

दुःखाय केवलं मातुर्गतोऽस्मि गर्भशल्यताम्॥३८॥



धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना।

विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत्॥३९॥



कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ।

तस्यापि मूलं सततं विपाकफलभावना॥४०॥



दुःखानि दौर्मनस्यानि भयानि विविधानि च।

अभिलाषविघाताश्च जायन्ते पापकारिणाम्॥४१॥



मनोरथः शुभकृतां यत्र यत्रैव गच्छति।

तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते॥४२॥



पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति।

तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते॥४३॥



विपुलसुगन्धिशीतलसरोरुहगर्भगता

मधुरजिनस्वराशनकृतोपचितद्युतयः।

मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः

सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः॥४४॥



यमपुरुषापनीतसकलच्छविरार्तरवो

हुतवहतापविद्रुतकताम्रनिषिक्ततनुः।

ज्वलदसिशक्तिघातशतशातितमांसदलः

पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः॥४५॥



तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात्।

वज्रध्वजस्थविधिना मानं त्वारभ्य भावयेत्॥४६॥



पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा।

अनारम्भो वरं नाम न त्वारभ्य निवर्तनम्॥४७॥



जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं च वर्धते।

अन्यच्च कार्यकालं च हीनं तच्च न साधितम्॥४८॥



त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु।

मयैवैकेन कर्तव्यमित्येषा कर्ममानिता॥४९॥



क्लेशस्वतन्त्रो लोकोऽयं न क्षमः स्वार्थसाधने।

तस्मान्मयैषां कर्तव्यं नाशक्तोऽहं यथा जनः॥५०॥



नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति।

मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम्॥५१॥



मृतं दुण्डुभमासाद्य काकोऽपि गरुडायते।

आपदाबाधतेऽल्पापि मनो मे यदि दुर्बलम्॥५२॥



विषादकृतनिश्चेष्टे आपदः सुकरा ननु।

व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः॥५३॥



तस्माद्दृढेन चित्तेन करोम्यापदमापदः।

त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे॥५४॥



मया हि सर्वं जेतव्यमहं जेयो न केनचित्।

मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम्॥५५॥



ये सत्त्वा मानविजिता वरकास्ते न मानिनः।

मानी शत्रुवशं नैति मानशत्रुवशाश्च ते॥५६॥



मानेन दुर्गतिं नीता मानुष्येऽपि हतोत्सवाः।

परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशा॥५७॥



सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः।

तेऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः॥५८॥



ते मानिनो विजयिनश्च त एव शूरा

ये मानशत्रुविजयाय वहन्ति मानम्।

ये तं स्फुरन्तमपि मानरिपुं निहत्य

कामं जने जयफलं प्रतिपादयन्ति॥५९॥



संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः।

दूर्योधनः क्लेशगणैः सिंहो मृगगणैरिव॥६०॥



महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते।

एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत्॥६१॥



यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत्।

तत्कर्मशौण्डोऽतृप्तात्मा क्रीडाफलसुखेप्सुवत्॥६२॥



सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम्।

कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम्॥६३॥



कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः।

पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः॥६४॥



तस्मात्कर्मावसानेऽपि निमज्जेत्तत्र कर्मणि।

यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी॥६५॥



बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत्।

सुसमाप्तं च तन्मुञ्चेदुत्तरोत्तरतृष्णया॥६६॥



क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम्।

खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह॥६७॥



तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरन्।

स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन्॥६८॥



विषं रूधिरमासाद्य प्रसर्पति यथा तनौ।

तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति॥६९॥



तैलपात्रधरो यद्वदसिहस्तैरधिष्ठितः।

स्खलिते मरणत्रासात्तत्परः स्यात्तथा व्रती॥७०॥



तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम्।

निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम्॥७१॥



एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत्।

कथं करोमि येनेदं पुनर्मे न भवेदिति॥७२॥



संसर्गं कर्म वा प्राप्तमिच्छेदेतेन हेतुना।

कथं नामास्ववस्थासु स्मृत्युभ्यासो भवेदिति॥७३॥



लघुं कुर्यात्तथात्मानमप्रमादकथां स्मरन्।

कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते॥७४॥



यथैव तूलकं वायोर्गमनागमने वशम्।

तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति॥७५॥



इति वीर्यपारमिता नाम सप्तमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project