Digital Sanskrit Buddhist Canon

६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः

Technical Details
६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः।



सर्वमेतत्सुचरितं दानं सुगतपूजनम्।

कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत्॥ १॥



न च द्वेषसमं पापं न च क्षान्तिसमं तपः।

तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥ २॥



मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते।

न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते॥ ३॥



पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः।

तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम्॥ ४॥



सुहृदोऽप्युद्विजन्तेऽस्माद् ददाति न च सेव्यते।

संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः॥ ५॥



एवमादीनि दुःखानि करोतीत्यरिसंज्ञया।

यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च॥ ६॥



अनिष्टकरणाज्जातमिष्टस्य च विघातनात्।

दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम्॥ ७॥



तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः।

यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः॥ ८॥



अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया।

दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते॥ ९॥



यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम्।

अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम्॥ १०॥



दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम्।

प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात्॥ ११॥



कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः।

दुःखेनैव च निःसारः चेतस्तस्माद् दृढीभव॥ १२॥



दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम्।

वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः॥ १३॥



न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम्।

तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा॥ १४॥



उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम्।

महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि॥ १५॥



शीतोष्णवृष्टिवाताध्वव्याधिबन्धनताडनैः।

सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा॥ १६॥



केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः।

परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत्॥ १७॥



तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम्।

दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्व्‍यथाम्॥ १८॥



दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद् बुधः।

संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा॥ १९॥



उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन्।

ते ते विजयिनः शूराः शेषास्तु मृतमारकाः॥ २०॥



गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः।

संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा॥ २१॥



पित्तादिषु न मे कोपो महादुःखकरेष्वपि।

सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः॥ २२॥



अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा।

अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा॥ २३॥



कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः।

उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च॥ २४॥



ये केचिदपराधाश्च पापानि विविधानि च।

सर्वं तत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते॥ २५॥



न च प्रत्ययसामग्र्या जनयामीति चेतना।

न चापि जनितस्यास्ति जनितोऽस्मीति चेतना॥ २६॥



यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम्।

तदेव हि भवाभीति न संचिन्त्योपजायते॥ २७॥



अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा।

विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते॥ २८॥



नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः।

प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया॥ २९॥



यः पूर्ववत् क्रियाकाले क्रियायास्तेन किं कृतम्।

तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम्॥ ३०॥



एवं परवशं सर्वं यद्वशं सोऽपि चावशः।

निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते॥ ३१॥



वारणापि न युक्तैवं कः किं वारयतीति चेत्।

युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता॥ ३२॥



तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम्।

ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत्॥ ३३॥



यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम्।

न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति॥ ३४॥



प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः।

भक्तच्छेदादिभिः कोपाद्दुरापस्त्र्यादिलिप्सया॥ ३५॥



उद्बन्धनप्रपातैश्च विषापथ्यादिभक्षणैः।

निघ्नन्ति केचिदात्मानपुण्याचरणेन च॥ ३६॥



यदैवं क्लेशवश्यवाद् घ्नन्त्यात्मानमपि प्रियम्।

तदैषां परकायेषु परिहारः कथं भवेत्॥ ३७॥



क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने।

न केवलं दया नास्ति क्रोध उत्पद्यते कथम्॥ ३८॥



यदि स्वभावो बालानां परोपद्रवकारिता।

तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके॥ ३९॥



अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः।

तथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे॥ ४०॥



मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते।

द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम्॥ ४१॥



मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता।

तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः॥ ४२॥



तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम्।

तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते॥ ४३॥



गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः।

तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते॥ ४४॥



दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः।

स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते॥ ४५॥



असिपत्रवनं यद्वद्यथा नारकपक्षिणः।

मत्कर्मजनिता एव तथेदं कुत्र कुप्यते॥ ४६॥



मत्कर्मचोदिता एव जाता मय्यपकारिणः।

येन यास्यन्ति नरकान्मयैवामी हता ननु॥ ४७॥



एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु।

मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान्॥ ४८॥



अहमेवापकार्येषां ममैते चोपकारिणः।

कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि॥४९॥



भवेन्ममाशयगुणो न यामि नरकान् यदि।

एषामत्र किमायातं यद्यात्मा रक्षितो मया॥ ५०॥



अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः।

हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः॥ ५१॥



मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित्।

शरीराभिनिवेशात्तु चित्तं दुःखेन बाध्यते॥५२॥



न्यक्कारः परुषं वाक्यमयशश्चेत्ययं गणः।

कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि॥ ५३॥



मय्यप्रसादो योऽन्येषां स मां किं भक्षयिष्यति।

इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः॥ ५४॥



लाभान्तरायकारित्वाद् यद्यसौ मेऽनभीप्सितः।

नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम्॥ ५५॥



वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम्।

यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव मे॥ ५६॥



स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते।

मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते॥ ५७॥



ननु (नूनं ?) निवर्तते सौख्यं द्वयोरपि विबुद्धयोः।

सैवोपमा मृत्युकाले चिरजीव्यल्पजीविनोः॥ ५८॥



लब्ध्वापि च बहूंल्लाभान् चिरं भुक्त्वा सुखान्यपि।

रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा॥ ५९॥



पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत्।

पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु॥ ६०॥



यदर्थमेव जीवामि तदेव यदि नश्यति।

किं तेन जीवितेनापि केवलाशुभकारिणा॥ ६१॥



अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत्।

परायशस्करेऽप्येवं कोपस्ते किं न जायते॥ ६२॥



परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा।

क्लेशात्पादपरायत्ते क्षमा नावर्णवादिनि॥ ६३॥



प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च।

न युज्यते मम द्वेषो बुद्धादीनां न हि व्यथा॥ ६४॥



गुरुसालोहितादीनां प्रियाणां चापकारिषु।

पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत्॥ ६५॥



चेतनाचेतनकृता देहिनां नियता व्यथा।

सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः॥ ६६॥



मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्ये विमोहिताः।

ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम्॥ ६७॥



कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः।

सर्वे कर्मपरायत्ताः कोऽहमत्रान्यथाकृतौ॥ ६८॥



एवं बुद्ध्‍वा तु पुण्येषु तथा यत्नं करोम्यहम्।

येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम्॥ ६९॥



दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम्।

तृणादौ यत्र सज्येत तदाकृष्यापनीयते॥ ७०॥



एवं चित्तं यदासङ्गाद्दह्यते द्वेषवह्निना।

तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया॥ ७१॥



मारणीयः करं छित्त्वा मुक्तश्चेत्किमभद्रकम्।

मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम्॥ ७२॥



यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते।

तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते॥ ७३॥



कोपार्थमेवमेवाहं नरकेषु सहस्रशः।

कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया॥ ७४॥



न चेदं तादृशं दुःखं महार्थं च करिष्यति।

जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते॥ ७५॥



यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम्।

मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि॥ ७६॥



इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम्।

न वारितं च गुणिभिः परावर्जनमुत्तमम्॥ ७७॥



तस्यैव सुखमित्येवं तवेदं यदि न प्रियम्।

भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत्॥ ७८॥



स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि।

कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि॥ ७९॥



बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया।

स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि॥ ८०॥



त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किल वाञ्छसि।

सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे॥ ८१॥



पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः।

कुटुम्बजीविनं लब्ध्वा न हृष्यसि प्रकुप्यसि॥ ८२॥



स किं नेच्छसि सत्त्वानां यस्तेषां बोधिमिच्छति।

बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति॥ ८६॥



यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे।

सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम्॥ ८४॥



किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ।

लभमानो न गृह्णातु वद केन न कुप्यसि॥ ८५॥



न केवलं त्वमात्मानं कृतपापं न शोचसि।

कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि॥ ८६॥



जातं चेदप्रियं शत्रोस्त्वत्तुष्ट्या किं पुनर्भवेत्।

त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति॥ ८७॥



अथ त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव।

अथाप्यर्थो भवेदेवमनर्थः को न्वतः परः॥ ८८॥



एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम्।

यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु॥ ८९॥



स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे।

न बलार्थं न चारोग्ये न च कायसुखाय मे॥ ९०॥



एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः।

मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता॥ ९१॥



यशोर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि।

किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम्॥ ९२॥



यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः।

तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे॥ ९३॥



शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः।

परः किल मयि प्रीत इत्येतत्प्रीतिकारणम्॥ ९४॥



अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया।

तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः॥ ९५॥



तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत्।

कस्मादन्यप्रसादेन सुखितेषु न मे सुखम्॥ ९६॥



तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते।

तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम्॥ ९७॥



स्तुत्यादयश्च मे क्षेमं संवेगं नाशयन्त्यमी।

गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते॥ ९८॥



तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः।

अपायपातरक्षार्थं प्रवृत्ता ननु ते मम॥ ९९॥



मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम्।

ये मोचयन्ति मां बन्धाद्द्‍वेषस्तेषु कथं मम॥ १००॥



दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः।

बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम॥ १०१॥



पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते।

क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम्॥ १०२॥



अथाहमात्मदोषेण न करोमि क्षमामिह।

मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते॥ १०३॥



यो हि येन विना नास्ति यस्मिंश्च सति विद्यते।

स एव कारणं तस्य स कथं विघ्न उच्यते॥ १०४॥



न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना।

न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते॥ १०५॥



सुलभा याचका लोके दुर्लभास्त्वपकारिणः।

यतो मेऽनपराधस्य न कश्चिदपराध्यति॥ १०६॥



अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः।

बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम॥ १०७॥



मया चानेन चोपात्तं तस्मादेतत् क्षमाफलम्।

एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः॥ १०८॥



क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः।

सिद्धिहेतुरचित्तोऽपि सद्धर्मः पूज्यते कथम्॥ १०९॥



अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते।

अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते॥ ११०॥



तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा।

स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया॥ १११॥



सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम्।

एतानाराध्य बहवः संपत्पारं यतो गताः॥ ११२॥



सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे।

जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः॥ ११३॥



आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः।

समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः॥ ११४॥



मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत्।

बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत्॥ ११५॥



बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः।

न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः॥ ११६॥



गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित्।

दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम्॥ ११७॥



बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते।

एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत्॥ ११८॥



किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम्।

सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत्॥ ११९॥



भिन्दन्ति देहं प्रविशन्त्यवीचिं

येषां कृते तत्र कृते कृतं स्यात्।

महापकारिष्वपि तेन सर्वं

कल्याणमेवाचरणीयमेषु॥ १२०॥



स्वयं मम स्वामिन एव तावद्

यदर्थमात्मन्यपि निर्व्यपेक्षाः।

अहं कथं स्वामिषु तेषु तेषु

करोमि मानं न तु दासभावम्॥ १२१॥



येषां सुखे यान्ति मुदं मुनीन्द्राः

येषां व्यथायां प्रविशन्ति मन्युम्।

तत्तोषणात्सर्वमुनीन्द्रतुष्टि -

स्तत्रापकारेऽपकृतं मुनीनाम्॥ १२२॥



आदीप्तकायस्य यथा समन्ता-

न्न सर्वकामैरपि सौमनस्यम्।

सत्त्वव्यथायामपि तद्वदेव

न प्रीत्युपायोऽस्ति दयामयानाम्॥ १२३॥



तस्मान्मया यज्जनदुःखदेन

दुःखं कृतं सर्वमहाकृपाणाम्।

तदद्य पापं प्रतिदेशयामि

यत्खेदितास्तन्मुनयः क्षमन्ताम्॥ १२४॥



आराधनायाद्य तथागतानां

सर्वात्मना दास्यमुपैमि लोके।

कुर्वन्तु मे मूर्घ्नि पदं जनौघा

विघ्नन्तु वा तुष्यतु लोकनाथः॥ १२५॥



आत्मीकृतं सर्वमिदं जगत्तैः।

कृपात्मभिर्नैव हि संशयोऽस्ति।

दृश्यन्त एते ननु सत्त्वरूपा-

स्त एव नाथाः किमनादरोऽत्र॥ १२६॥



तथागताराधनमेतदेव

स्वार्थस्य संसाधनमेतदेव।

लोकस्य दुःखापहमेतदेव

तस्मान्ममास्तु व्रतमेतदेव॥ १२७॥



यथैको राजपुरुषः प्रमन्थाति महाजनम्।

विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः॥ १२८॥



यस्मान्नैव स एकाकी तस्य राजबलं बलम्।

तथा न दुर्बलं कंचिदपराद्धं विमानयेत्॥ १२९॥



यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम्।

तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा॥ १३०॥



कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा।

यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते॥ १३१॥



तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत्।

यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते॥ १३२॥



आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम्।

इहैव सौभाग्ययशःसौस्थित्यं किं न पश्यसि॥ १३३॥



प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम्।

चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन्॥ १३४॥



इति क्षान्तिपारमिता नाम षष्ठः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project