Digital Sanskrit Buddhist Canon

५ संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः

Technical Details
५ संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः।



शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः।

न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता॥१॥



अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम्।

करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः॥२॥



बद्धश्चेच्चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः।

भयमस्तंगतं सर्वं कृत्स्नं कल्याणमागतम्॥३॥



व्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः।

सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा॥४॥



सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात्।

चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च॥५॥



यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च।

चित्तादेव भवन्तीति कथितं तत्त्ववादिना॥६॥



शस्त्राणि केन नरके घटितानि प्रयत्नतः।

तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः॥७॥



पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः।

तस्मान्न कश्चित् त्रैलोक्ये चित्तादन्यो भयानकः॥८॥



अदरिद्रं जगत्कृत्वा दानपारमिता यदि।

जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम्॥९॥



फलेन सह सर्वस्वत्यागचित्ताज्जनेऽखिले।

दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु॥१०॥



मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान्।

लब्धे विरतिचित्ते तु शीलपारमिता मता॥११॥



कियतो मारयिष्यामि दुर्जनान् गगनोपमान्।

मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः॥१२॥



भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति।

उपानच्चर्ममात्रेण छन्ना भवति मेदिनी॥१३॥



बाह्या भावा मया तद्वच्छक्या वारयितुं न हि।

स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः॥१४॥



सहापि वाक्शरीराभ्यां मन्दवृत्तेर्न तत्फलम्।

यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम्॥१५॥



जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि।

अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित्॥१६॥



दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे।

यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम्॥१७॥



तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम्।

चित्तरक्षाव्रतं मुक्त्त्वा बहुभिः किं मम व्रतैः॥१८॥



यथा चपलमध्यस्थो रक्षति व्रणमादरात्।

एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा॥१९॥



व्रणदुःखलवाद्भीतो रक्षामि व्रणमादरात्।

संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम्॥२०॥



अनेन हि विहारेण विहरन् दुर्जनेष्वपि।

प्रमदाजनमध्येऽपि यतिर्धीरो न खण्ड्यते॥२१॥



लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम्।

नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन॥२२॥



चित्तं रक्षितुकामानां मयैष क्रियतेऽञ्जलिः।

स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत॥२३॥



व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु।

तथाभ्यां विकलं चित्तं न क्षमं सर्वकर्मसु॥२४॥



असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम्।

सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते॥२५॥



अनेके श्रुतवन्तोऽपि श्राद्धा यत्नपरा अपि।

असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः॥२६॥



असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा।

उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम्॥२७॥



क्लेशतस्करसंघोऽयमवतारगवेषकः।

प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम्॥२८॥



तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन।

गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम्॥२९॥



उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम्।

धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः॥३०॥



बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः।

सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः॥३१॥



इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः।

बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः॥३२॥



संप्रजन्यं तदायाति न च यात्यागतं पुनः।

स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते॥३३॥



पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम्।

निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा॥३४॥



निष्फला नेत्रविक्षेपा न कर्तव्याः कदाचन।

निध्यायन्तीव सततं कार्या दृष्टिरधोगता॥३५॥



दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन।

आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत्॥३६॥



मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम्।

दिशो विश्रम्य वीक्षेत परावृत्यैव पृष्ठतः॥३७॥



सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च।

एवं सर्वास्ववस्थासु कार्यं बुद्ध्‍वा समाचरेत्॥३८॥



कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः।

कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा॥३९॥



निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा।

धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते॥४०॥



कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः।

समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा॥४१॥



भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम्।

दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम्॥४२॥



यद् बुद्ध्‍वा कर्तुमारब्धं ततोऽन्यन्न विचिन्तयेत्।

तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना॥४३॥



एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत्।

असंप्रजन्यक्लेशोऽपि वृद्धिं चैवं गमिष्यति॥४४॥



नानाविधप्रलापेषु वर्तमानेष्वनेकधा।

कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम्॥४५॥



मृन्मर्दनतृणच्छेदरेखाद्यफलमागतम्।

स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत्॥४६॥



यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत्।

स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत्॥४७॥



अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः।

न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा॥४८॥



उद्धतं सोपहासं वा यदा मानमदान्वितम्।

सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत्॥४९॥



यदात्मोत्कर्षणाभासं परपंसनमेव वा।

साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा॥५०॥



लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः।

उपस्थानार्थे मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥५१॥



परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा।

वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत्॥५२॥



असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा।

स्वपक्षाभिनिविष्टं च तस्मात्तिष्ठामि काष्ठवत्॥५३॥



एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः।

निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा॥५४॥



सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम्।

सलज्जं सभयं शान्तं पराराधनतत्परम्॥५५॥



परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम्।

क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम्॥५६॥



आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु।

निर्माणमिव निर्मानं धारयाम्येष मानसम्॥५७॥



चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः।

धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत्॥५८॥



गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः।

न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम्॥५९॥



रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम्।

त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः॥६०॥



न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम्।

अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम्॥६१॥



इमं चर्मपुटं तावत्स्वबुद्ध्यैव पृथक्कुरु।

अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय॥६२॥



अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः।

किमत्र सारमस्तीति स्वयमेव विचारय॥६३॥



एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते।

अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि॥६४॥



न खादितव्यमशुचि त्वया पेयं न शोणितम्।

नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि॥६५॥



युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम्।

कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम्॥६६॥



एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः।

कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि॥६७॥



न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते।

कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम्॥६८॥



दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनोऽधुना।

न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते॥६९॥



काये नौबुद्धिमाधाय गत्यागमननिश्रयात्॥

यथाकामंगमं कायं कुरु सत्त्वार्थसिद्धये॥७०॥



एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत्।

त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहृत्॥७१॥



सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत्।

नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा॥७२॥



बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन्।

प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत्॥७३॥



परचोदनदक्षाणामनधीष्टोपकारिणाम्।

प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत्॥७४॥



सुभाषितेषु सर्वेषु साधुकारमुदीरयेत्।

पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत्॥७५॥



परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः।

स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम्॥७६॥



सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा।

भोक्ष्ये तुष्टिमुखं तस्मात्परश्रमकृतैर्गुणैः॥७७॥



न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम्।

अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च॥७८॥



विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम्।

श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत्॥७९॥



ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव।

एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति॥८०॥



सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च।

गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम्॥८१॥



दक्ष उत्थानसंपन्नः स्वयंकारी सदा भवेत्।

नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु॥८२॥



उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः।

नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः॥८३॥



एवं बुद्ध्‍वा परार्थेषु भवेत्सततमुत्थितः।

निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः॥८४॥



विनिपातगतानाथव्रतस्थान् संविभज्य च।

भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत्॥८५॥



सद्धर्मसेवकं कायमितरार्थं न पीडयेत्।

एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत्॥८६॥



त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये।

तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते॥८७॥



धर्मं निर्गौरवे स्वस्थे न शिरोवेष्टिते वदेत्।

सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके॥८८॥



गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना।

हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत्॥८९॥



नोदारधर्मपात्रं च हीने धर्मे नियोजयेत्।

न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत्॥९०॥



दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम्।

नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम्॥९१॥



मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम्।

प्रलम्बपादं नासीत न बाहू मर्दयेत्समम्॥९२॥



नैकयान्यस्त्रिया कुर्याद्यानं शयनमासनम्।

लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत्॥९३॥



नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम्।

समस्तेनैव हस्तेन मार्गमप्येवमादिशेत्॥९४॥



न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे।

अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः॥ ९५॥



नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा।

संप्रजानंल्लघूत्थानः प्रागवश्यं नियोगतः॥ ९६॥



आचारो बोधिसत्त्वानामप्रमेय उदाहृतः।

चित्तशोधनमाचारं नियतं तावदाचरेत्॥ ९७॥



रात्रिंदिवं च त्रिस्कन्धं त्रिष्कालं च प्रवर्तयेत्।

शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात्॥ ९८॥



या अवस्थाः प्रपद्येत स्वयं परवशोऽपि वा।

तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः॥ ९९॥



न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः।

न तदस्ति न यत्पुण्यमेवं विहरतः सतः॥ १००॥



पारंपर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत्।

सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत्॥ १०१॥



सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत्।

बोधिसत्त्वव्रतधरं महायानार्थकोविदम्॥ १०२॥



श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम्।

एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात्॥ १०३॥



शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत्।

आकाशगर्भसूत्रे च मूलापत्तीर्निरूपयेत्॥ १०४॥



शिक्षासमुच्चयोऽवश्यं द्रष्टव्यश्च पुनः पुनः।

विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः॥ १०५॥



संक्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम्।

आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः॥ १०६॥



यतो निवार्यते यत्र यदेव च नियुज्यते।

तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत्॥ १०७॥



एतदेव समासेन संप्रजन्यस्य लक्षणम्।

यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः॥ १०८॥



कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत्।

चिकित्सापाठमात्रेण रोगिणः किं भविष्यति॥ १०९॥



इति संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project