Digital Sanskrit Buddhist Canon

२ पापदेशना नाम द्वितीयः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ
२ पापदेशना नाम द्वितीयः परिच्छेदः।



तच्चित्तरत्नग्रहणाय सम्यक्

पूजां करोम्येष तथागतानाम्।

सद्धर्मरत्नस्य च निर्मलस्य

बुद्धात्मजानां च गुणोदधीनाम्॥१॥



यावन्ति पुष्पाणि फलानि चैव

भैषज्यजातानि च यानि सन्ति।

रत्नानि यावन्ति च सन्ति लोके

जलानि च स्वच्छमनोरमाणि॥२॥



महीधरा रत्नमयास्तथान्ये

वनप्रदेशाश्च विवेकरम्याः।

लताः सपुष्पाभरणोज्ज्वलाश्च

द्रुमाश्च ये सत्फलनम्रशाखाः॥३॥



देवादिलोकेषु च गन्धधूपाः

कल्पद्रुमा रत्नमयाश्च वृक्षाः।

सरांसि चाम्भोरुहभूषणानि

हंसस्वनात्यन्तमनोहराणि॥४॥



अकृष्टजातानि च शस्यजाता-

न्यन्यानि वा पूज्यविभूषणानि।

आकाशधातुप्रसरावधीनि

सर्वाण्यपीमान्यपरिग्रहाणि॥५॥



आदाय बुद्ध्या मुनिपुंगवेभ्यो

निर्यातयाम्येष सपुत्रकेभ्यः।

गृह्णन्तु तन्मे वरदक्षिणीया

महाकृपा मामनुकम्पमानाः॥६॥



अपुण्यवानस्मि महादरिद्रः

पूजार्थमन्यन्मम नास्ति किंचित्।

अतो ममार्थाय परार्थचित्ता

गृह्णन्तु नाथा इदमात्मशक्त्या॥७॥



ददामि चात्मानमहं जिनेभ्यः

सर्वेण सर्वं च तदात्मजेभ्यः।

परिग्रहं मे कुरुताग्रसत्त्वा

युष्मासु दासत्वमुपैमि भक्त्या॥८॥



परिग्रहेणास्मि भवत्कृतेन

निर्भीर्भवे सत्त्वहितं करोमि।

पूर्वं च पापं समतिक्रमामि

नान्यच्च पापं प्रकरोमि भूयः॥९॥



रत्नोज्ज्वलस्तम्भमनोरमेषु

मुक्तामयोद्भासिवितानकेषु।

स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु

सुगन्धिषु स्नानगृहेषु तेषु॥१०॥



मनोज्ञगन्धोदकपुष्पपूर्णैः

कुम्भैर्महारत्नमयैरनेकैः।

स्नानं करोम्येष तथागतानां

तदात्मजानां च सगीतिवाद्यम्॥११॥



प्रधूपितैर्घौतमलैरतुल्यै-

र्वस्त्रैश्च तेषां तनुमुन्मृषामि।

ततः सुरक्तानि सुधूपितानि

ददामि तेभ्यो वरचीवराणि॥१२॥



दिव्यैर्मृदुश्लक्ष्णविचित्रशोभै-

र्वस्त्रैरलंकारवरैश्च तैस्तैः।

समन्तभद्राजितमञ्जुघोष-

लोकेश्वरादीनपि मण्डयामि॥१३॥



सर्वत्रिसाहस्रविसारिगन्धै-

र्गन्धोत्तमैस्ताननुलेपयामि।

सूत्तप्तसून्मृष्टसुधौतहेम-

प्रभोज्ज्वलान् सर्वमुनीन्द्रकायान्॥१४॥



मान्दारवेन्दीवरमल्लिकाद्यैः

सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः।

अभ्यर्चयाभ्यर्च्यतमान् मुनीन्द्रान्

स्रग्भिश्च संस्थानमनोरमाभिः॥१५॥



स्फीतस्फुरद्गन्धमनोरमैश्च

तान् धूपमेघैरुपधूपयामि।

भोज्यैश्च खाद्यैर्विविधैश्च पेयै-

स्तेभ्यो निवेद्यं च निवेदयामि॥१६॥



रत्नप्रदीपांश्च निवेदयामि

सुवर्णपद्मेषु निविष्टपङ्क्तीन्।

गन्धोपलिप्तेषु च कुट्टिमेषु

किरामि पुष्पप्रकरान् मनोज्ञान्॥१७॥



प्रलम्बमुक्तामणिहारशोभा-

नाभास्वरान् दिङ्मुखमण्डनांस्तान्।

विमानमेघान् स्तुतिगीतरम्यान्

मैत्रीमयेभ्योऽपि निवेदयामि॥ १८॥



सुवर्णदण्डैः कमनीयरूपैः

संसक्तमुक्तानि समुच्छ्रितानि।

प्रधारयाम्येष महामुनीनां

रत्नातपत्राण्यतिशोभनानि॥१९॥



अतः परं प्रतिष्ठन्तां पूजामेघा मनोरमाः।

तूर्यसंगीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः॥२०॥



सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च।

पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम्॥२१॥



मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान्।

तथा तथागतान्नाथान् सपुत्रान् पूजयाम्यहम्॥२२॥



स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन्।

स्तुतिसंगीतिमेघाश्च संभवन्त्वेष्वनन्यथा॥२३॥



सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम्।

सर्वत्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान्॥२४॥



सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयांस्तथा।

नमः करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा॥२५॥



बुद्धं गच्छामि शरणं यावदा बोधिमण्डतः।

धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा॥२६॥



विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान्।

महाकारुणिकांश्चापि बोधिसत्त्वान् कृताञ्जलिः॥२७॥



अनादिमति संसारे जन्मन्यत्रैव वा पुनः।

यन्मया पशुना पापं कृतं कारितमेव वा॥२८॥



यच्चानुमोदितं किंचिदात्मघाताय मोहतः।

तदत्ययं देशयामि पश्चात्तापेन तापितः॥२९॥



रत्नत्रयेऽपकारो यो मातपितृषु वा मया।

गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः॥३०॥



अनेकदोषदुष्टेन मया पापेन नायकाः।

यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम्॥३१॥



कथं च निःसराम्यस्मात् परित्रायत सत्वरम्।

मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति॥३३॥



कृताकृतापरीक्षोऽयं मृत्युर्विश्रम्भघातकः।

स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः॥३४॥



प्रियाप्रियनिमित्तेन पापं कृतमनेकधा।

सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम्॥३५॥



अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति।

अहं च न भविष्यामि सर्वं च न भविष्यति॥३६॥



तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते।

स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते॥३७॥



इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः।

तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः॥३८॥



एवमागन्तुकोऽस्मीति न मया प्रत्यवेक्षितम्।

मोहानुनयविद्वेषैः कृतं पापमनेकधा॥३९॥



रात्रिंदिवमविश्राममायुषो वर्धते व्ययः।

आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम्॥४०॥



इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता।

मयैवेकेन सोढव्या मर्मच्छेदादिवेदना॥४१॥



यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत्।

पुण्यमेकं तदा त्राणं मया तच्च न सेवितम्॥४२॥



अनित्यजीवितासङ्गादिदं भयमजानता।

प्रमत्तेन मया नाथा बहु पापमुपार्जितम्॥४३॥



अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति।

पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत्॥४४॥



किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः।

महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः॥४५॥



कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशम्।

को मे महाभयादस्मात्साधुस्त्राणं भविष्यति॥४६॥



त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः।

तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये॥४७॥



अद्यैव शरणं यामि जगन्नाथान् महाबलान्।

जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान्॥४८॥



तैश्चाप्यधिगतं धर्मं संसारभयनाशनम्।

शरणं यामि भावेन बोधिसत्त्वगणं तथा॥४९॥



समन्तभद्रायात्मानं ददामि भयविह्वलः।

पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना॥५०॥



तं चावलोकितं नाथं कृपाव्याकुलचारिणम्।

विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम्॥५१॥



आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः।

सर्वान् महाकृपांश्चापि त्राणान्वेषी विरौम्यहम्॥५२॥



यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशम्।

यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम्॥५३॥



अतीत्य युष्मद्वचनं सांप्रतं भयदर्शनात्।

शरणं यामि वो भीतो भयं नाशयत द्रुतम्॥५४॥



इत्वरव्याधिभीतोऽपि वैद्यवाक्यं न लङ्घयेत्।

किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः॥५५॥



एकेनापि यतः सर्वे जम्बुद्वीपगता नराः।

नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते॥५६॥



तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः।

वाक्यमुल्लङ्घयामीति धिङ् मामत्यन्तमोहितम्॥५७॥



अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि।

किमु योजनसाहस्रे प्रपाते दीर्घकालिके॥५८॥



अद्यैव मरणं नैति न युक्ता मे सुखासिका।

अवश्यमेति सा वेला न भविष्याम्यहं यदा॥५९॥



अभयं केन मे दत्तं निःसरिष्यामि वा कथम्।

अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः॥६०॥



पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम्।

येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः॥६१॥



जीवलोकमिमं त्यक्त्वा बन्धून् परिचितांस्तथा।

एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः॥६२॥



इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा।

अशुभान्नियतं दुःखं निःसरेयं ततः कथम्॥६३॥



मया बालेन मूढेन यत्किंचित्पापमाचितम्।

प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च॥६४॥



तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः।

कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥६५॥



अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।

न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया॥६६॥



इति पापदेशना नाम द्वितीयः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project