Digital Sanskrit Buddhist Canon

हस्तवालप्रकरण

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Hastavālaprakaraṇa
हस्तवालप्रकरण

मञ्जुश्रीये ज्ञानसत्त्वाय नमः



त्रैलोक्ये व्यवहारमात्रे सति परमर्थाभिमानात् तत्त्वार्थानवगाहिभिः सत्त्वैर्वस्तुस्वभावविवेकद्वारेणाविपर्ययज्ञानसंप्राप्तये शास्त्ररचनेयं॥



१. रज्जौ सर्पमनस्कारो रज्जुं दृष्ट्वा निरर्थकः।

तदंशान् वीक्ष्य तत्रापि भ्रान्ता बुद्धिरहाविव॥ ६॥



२. सर्वाण्याश्रितवस्तूनि स्वरुपे सुविचरिते।

आश्रितान्यन्यतो यावत् संवृतिज्ञानगोचरः॥२४॥



३. निरंशानामचिन्त्यत्वदण्त्योऽप्यवस्तुना समः।

भ्रान्तमत्रमतः प्राज्ञैः र्नचिन्त्यं परमार्थतः॥४५॥



४. भ्रान्तं तदप्य सम्यक्त्वद् यथा भनं तथास्ति न।

अनर्थकं भासमानं तत्सदृशात्मकं भवेत्॥



५. सर्वमेवाश्रितं येन विद्यते सूक्स्मबुद्धिना।

त्यजेत् स बुद्धिमन् सुष्थुरागाद्यहिभयं यथा॥



६. लौकिकार्थविचरेषु लोकसिद्धिमनुव्रजेत्।

क्लेशन् सर्वसं त्यक्तुमन यतेत परमार्थतः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project