Digital Sanskrit Buddhist Canon

27 anuparīndanāparivartaḥ

Technical Details
27 anuparīndanāparivartaḥ|



atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddha utthāya tasmāddharmāsanāt sarvāṃstān bodhisattvāan piṇḍīkṛtya dakṣiṇena pāṇinā ṛddhayabhisaṃskārapariniṣpannena dakṣiṇahasteṣvadhyālambya tasyāṃ velāyāmetadavocat-imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipāmi| yathā vipulā vaistārikī bhavet, tathā yuṣmābhiḥ kulaputrāḥ karaṇīyam| dvaitīyakamapi traitīyakamapi bhagavān sarvāvantaṃ bodhisattvagaṇaṃ dakṣiṇena pāṇināadhyālambyaitadavocat-imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipami| yuṣmābhiḥ kulaputra udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayitavyā| sarvasattvānāṃ ca saṃśrāvayitavyā| amātsaryo'haṃ kulaputrā aparigṛhītacitto viśārado buddhajñānasya dātā, tathāgatajñānasya svayaṃbhūjñānasya dātā| mahādānapatirahaṃ kulaputrāḥ| yuṣmābhirapi kulaputrā mamaivānuśikṣitavyam| amatsaribhirbhūtvemaṃ tathāgatajñānadarśanaṃ mahopāyakauśalyamāgatānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca ayaṃ dharmaparyāyaḥ saṃśrāvayitavyaḥ| ye ca aśrāddhāḥ sattvāste'smin dharmaparyāye samādāpayitavyāḥ| evaṃ yuṣmābhiḥ kulaputrāstathāgatānāṃ pratikāraḥ kṛto bhaviṣyati||



evamuktāste bodhisattva mahāsattva bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena mahatā prītiprāmodyena sphutā abhūvan| mahacca gauravamutpādya yena bhagavān śākyamunistathāgato'rhana samyaksaṃbuddhastenāvanatakāyāḥ praṇatakāyāḥ saṃnatakāyāḥ śirāṃsyavanāmya añjaliṃ pragṛhya sarva ekasvaranirghoṣeṇa bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ- tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṃ ca tathāgatānāmājñāṃ kariṣyāmaḥ, paripūrayiṣyāmaḥ| alpotsuko bhagavān bhavatu yathāsukhavihārī| dvaitīyakamapi, traitīyakamapi sa sarvāvān bodhisattvagaṇa ekasvaranirghoṣeṇa evaṃ bhāṣate sma-alpotsuko bhagavān bhavatu yathāsukhavihārī| tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṃ ca tathāgatānāmājñāṃ paripūrayiṣyāmaḥ||



atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ sarvāṃstāṃstathāgatānarhataḥ samyaksaṃbuddhānanyebhyo lokadhātubhyaḥ samāgatān visarjayati sma| yathāsukhavihāraṃ ca teṣāṃ tathāgatānāmārocayati sma-yathāsukhaṃ tathāgatā viharantvarhantaḥ samyaksaṃbuddhā iti| taṃ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpaṃ yathābhūmau sthāpayāmāsa| tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathāsukhavihāramārocayāmāsa||



idamavocad bhagavānāttamanāḥ| te cāprameyā asaṃkhyeyāstathāgatā arhantaḥ samyaksaṃbuddhā anyalokadhātvāgatā ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, prabhutaratnaśca tathāgato'rhan samyaksaṃbuddhaḥ sa ca sarvāvān bodhisattvagaṇaḥ, te ca viśiṣṭacāritrapramukhā aprameyā asaṃkhyeyā bodhisattva mahāsattvā ye pṛthivīvivarebhyo'bhyudgatāḥ, te ca mahāśrāvakāḥ tāśca catasraḥ parṣadaḥ, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||



iti śrīsaddharmapuṇḍarīke dharmaparyāye'nuparīndanāparivarto nāma saptaviṃśatimaḥ samāptaḥ||



* * * * * *



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project