Digital Sanskrit Buddhist Canon

24 samantamukhaparivartaḥ

Technical Details
24 samantamukhaparivartaḥ||



atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṃśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṃjñāyate||



sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||



sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet| te gacchantastāṃścaurān dhūrtān śatrūṃśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ| sa ca sārthavāhastaṃ sārthamevaṃ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||



ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti| evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||



yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||



ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet| bhagavānāha-yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet| yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||



atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṃ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati| keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati|| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati| īśvaravaineyānāṃ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati| cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati| piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati| vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati|



senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati| brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati| vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti| anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau||



atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam| bhagavānāhayasyedānīṃ kulaputra kālaṃ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat-pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṃśau kṛtavān| kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātāvanuvicarati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



citradhvaja akṣayomatī

etamarthaṃ paripṛcchi kāraṇāt||

kenā jinaputra hetunā

ucyate hi avalokiteśvaraḥ||1||



atha sa diśatā vilokiyā

praṇidhīsāgaru akṣayomati|

citradhvajo'dhyabhāṣata

śṛṇu caryāmavalokiteśvare||2||



kalpaśata nekakoṭyacintiyā

bahubuddhāna sahasrakoṭibhiḥ|

praṇidhāna yathā viśodhitaṃ

statha śṛṇvāhi mama pradeśataḥ||3||



śravaṇo atha darśano'pi ca

anupūrvaṃ ca tathā anusmṛtiḥ|

bhavatīha amogha prāṇināṃ

sarvaduḥkhabhavaśokanāśakaḥ||4||



saci agnikhadāya pātayed

ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṃ

abhisikto iva agni śāmyati||5||



saci sāgaradurgi pātaye-

nnāgamakarasurabhūtaālaye|

smarato avalokiteśvaraṃ

jalarāje na kadācisīdati||6||



saci merutalātu pātayed

ghatanārthāya praduṣṭamānasaḥ|

smarato avalokiteśvaraṃ

sūryabhūto va nabhe pratiṣṭhati||7||



vajrāmaya parvato yadi

ghatanārthāya hi mūrdhni oṣaret|

smarato avalokiteśvaraṃ

romakūpa na prabhonti hiṃsitum||8||



saci śatrugaṇaiḥ parīvṛtaḥ

śastrahastairvihiṃsacetasaiḥ|

smarato avalokiteśvaraṃ

maitracitta tada bhonti tatkṣaṇam||9||



saci āghatane upasthito

vadhyaghātanavaśaṃgato bhavet|

smarato avalokiteśvaraṃ

khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||



saci dārumayairayomayai-

rhaḍinigaḍairiha baddhabandhanaiḥ|

smarato avalokiteśvaraṃ

kṣiprameva vipaṭanti bandhanā||11||



mantrā bala vidya oṣadhī

bhūta vetāla śarīranāśakā|

smarato avalokiteśvaraṃ

tān gacchanti yataḥ pravartitāḥ||12||



saci ojaharaiḥ parīvṛto

nāgayakṣasurabhūtarākṣasaiḥ|

smarato avalokiteśvaraṃ

romakūpa na prabhonti hiṃsitum||13||



saci vyālamṛgaiḥ parīvṛta-

stīkṣṇadaṃṣṭranakharairmahābhayaiḥ|

smarato avalokiteśvaraṃ

kṣipra gacchanti diśā anantataḥ||14||



saci dṛṣṭiviṣaiḥ parīvṛto

jvalanārciśikhiduṣṭadāruṇaiḥ|

smarato avalokiteśvaraṃ

kṣiprameva te bhonti nirviṣāḥ||15||



gambhīra savidyu niścarī

meghavajrāśani vāriprasravāḥ|

smarato avalokiteśvaraṃ

kṣiprameva praśamanti tatkṣaṇam||16||



bahuduḥkhaśatairupadrutān

sattva dṛṣṭva bahuduḥkhapīḍitān|

śubhajñānabalo vilokiyā

tena trātaru gaje sadevake||17||



ṛddhībalapāramiṃgato

vipulajñāna upāyaśikṣitaḥ|

sarvatra daśaddiśī jage

sarvakṣetreṣu aśeṣa dṛśyate||18||



ye ca akṣaṇadurgatī bhayā

narakatiryagyamasya śāsane|

jātījaravyādhipīḍitā

anupūrvaṃ praśamanti prāṇinām||19||



atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—



śubhalocana maitralocanā

prajñājñānaviśiṣṭalocanā|

kṛpalocana śuddhalocanā

premaṇīya sumukhā sulocanā||20||



amalāmalanirmalaprabhā

vitimira jñānadivākaraprabhā|

apahṛtānilajvalaprabhā

pratapanto jagatī virocase||21||



kṛpasadguṇamaitragarjitā

śubhaguṇa maitramanā mahāghanā|

kleśāgni śamesi prāṇināṃ

dharmavarṣaṃ amṛtaṃ pravarṣasi||22||



kalahe ca vivādavigrahe

narasaṃgrāmagate mahābhaye|

smarato avalokiteśvaraṃ

praśameyā arisaṃgha pāpakā||23||



meghasvara dundubhisvaro

jaladharagarjita brahmasusvaraḥ|

svaramaṇḍalapāramiṃgataḥ

smaraṇīyo avalokiteśvaraḥ||24||



smarathā smarathā sa kāṅkṣathā

śuddhasattvaṃ avalokiteśvaram|

maraṇe vyasane upadrave

trāṇu bhoti śaraṇaṃ parāyaṇam||25||



sarvaguṇasya pāramiṃgataḥ

sarvasattvakṛpamaitralocano|

guṇabhūta mahāguṇodadhī

vandanīyo avalokiteśvaraḥ||26||



yo'sau anukampako jage

buddha bheṣyati anāgate'dhvani|

sarvaduḥkhabhayaśokanāśakaṃ

praṇamāmī avalokiteśvaram||27||



lokeśvara rājanāyako

bhikṣudharmākaru lokapūjito|

bahukalpaśatāṃścaritva ca

prāptu bodhi virajāṃ anuttarām||28||



sthita dakṣiṇavāmatastathā

vījayanta amitābhanāyakam|

māyopamatā samādhinā

sarvakṣetre jina gatva pūjiṣu||29||



diśi paścimataḥ sukhākarā

lokadhātu virajā sukhāvatī|

yatra eṣa amitābhanāyakaḥ

saṃprati tiṣṭhati sattvasārathiḥ||30||



na ca istriṇa tatra saṃbhavo

nāpi ca maithunadharma sarvaśaḥ|

upapāduka te jinorasāḥ

padmagarbheṣu niṣaṇṇa nirmalāḥ||31||



so caiva amitābhanāyakaḥ

padmagarbhe viraje manorame|

siṃhāsani saṃniṣaṇṇako

śālarajo va yathā virājate||32||



so'pi tathā lokanāyako

yasya nāsti tribhavesmi sādṛśaḥ|

yanme puṇya stavitva saṃcitaṃ

kṣipra bhomi yatha tvaṃ narottama||33|| iti||



atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhaparivartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||



asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṃ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūvan||



iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-

vikurvaṇanirdeśaścaturviśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project