Digital Sanskrit Buddhist Canon

20 tathāgataddharyabhisaṃskāraparivartaḥ

Technical Details
20 tathāgataddharyabhisaṃskāraparivartaḥ|



atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ-vayaṃ bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṃprakāśayiṣyāmaḥ| arthino vayaṃ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṃprakāśanāya vā likhanāya||



atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṃ sahāyāṃ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaśca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantametadūcuḥ-vayamapi bhagavan imaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṃ saṃśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṃ ca sattvānāṃ kuśalamūlānyavaropayiṣyāmaḥ||



atha khalu bhagavāṃstasyāṃ velāyāṃ teṣāṃ paurvikāṇāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇināṃ mahāgaṇināṃ gaṇācāryāṇāmekaṃ pramukhaṃ viśiṣṭacāritraṃ nāma bodhisattvaṃ mahāsattvaṃ mahāgaṇinaṃ gaṇācāryamāmantrayāmāsa-sādhu sādhu viśiṣṭacāritra| evaṃ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe| yūyaṃ tathāgatena paripācitāḥ||



atha khalu bhagavān śākyamunistathāgataḥ sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ stūpamadhye| siṃhāsanopaviṣṭau dvāvapi smitaṃ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṃ ca jihvendriyaṃ nirṇāmayataḥ| tābhyāṃ ca jihvendriyābhyāṃ yāvad brahmalokamanuprāpnutaḥ| tābhyāṃ ca jihvendriyābhyāṃ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma| tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ| suvarṇavarṇāḥ kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṃhāsane niṣaṇṇāḥ| te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṃ deśayāmāsuḥ| yathaiva bhagavān śākyamunistathāgato'rhan samyaksaṃbuddho jihvendriyeṇa ṛddhiprātihāryaṃ karoti prabhūtaratnaśca tathāgato'rhan samyaksaṃbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye te'nyalokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṃ kurvanti||



atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ tamṛddhayabhisaṃskāraṃ paripūrṇaṃ varśaśatasahasraṃ kṛtavantaḥ| atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṃbuddhāstāni jihvendriyāṇi punarevopasaṃhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṃ sarvairmahāsiṃhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṃghātaśabdaḥ kṛtaḥ| tena ca mahotkāsanaśabdena mahācchaṭāsaṃghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitānyabhūvan, prakampitāni saṃprakampitāni calitāni pracalitāni saṃpracalitāni vedhitāni pravedhitāni saṃpravedhitāni| teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te'pi sarve buddhānubhāvena tatrasthā evamimāṃ sahāṃ lokadhātuṃ paśyanti sma| tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭāni bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭaṃ bhagavatā śākyamuninā tathāgatena sārdhaṃ niṣaṇṇāṃ tāśca tisraḥ parṣadaḥ paśyanti sma| dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan| evaṃ ca antarīkṣād ghoṣamaśrauṣuḥ-eṣa mārṣā aprameyāṇyasaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ| tasyāṃ śākyamunirnāma tathāgato'rhan samyaksaṃbuddhāḥ| sa etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bodhisattvānāṃ mahāsattvānāṃ saṃprakāśayati| taṃ yūyamadhyāśayena anumodadhvam, taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ namaskurudhvam||



atha khalu te sarvasattvā imamevaṃrūpamantarīkṣānnirghoṣaṃ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāyeti vācaṃ bhāṣante sma añjaliṃ pragṛhya| vividhāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṃ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnānyapi kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| tāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṃ sahāṃ lokadhātumāgacchanti sma| taiśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhirhārārdhahārairmaṇiratnaiśca asyāṃ sahāyāṃ lokadhātau sārdhaṃ tairanyarlokadhātukoṭīnayutaśatasahasrairekībhūtairye teṣu tathāgatāḥ saṃniṣaṇṇāḥ, teṣu sarveṣu vaihāyase'ntarīkṣe samantānmahāpuṣpavitānaṃ parisaṃsthitamabhūt||



atha khalu bhagavāṃstān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānāmantrayāmāsa-acintyaprabhāvāḥ kulaputrāstathāgatā arhantaḥ samyaksaṃbuddhāḥ| bahūnyapyahaṃ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṃ nānādharmapramukhairbahūnānuśaṃsān bhāṣeyam| na cāhaṃ guṇānāṃ pāraṃ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ| saṃkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṃ sarvabuddhagambhīrasthānaṃ mayā asmin dharmaparyāye deśitam| tasmāttarhi kulaputrā yuṣmābhistathāgatasya parinirvṛtasya satkṛtya ayaṃ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ| yasmiṃśca kulaputrāḥ pṛthivīpradeśe ayaṃ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṃ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṃ kartavyam| tatkasya hetoḥ? sarvatathāgatānāṃ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ| tasmiṃśca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā iti veditavyam| tasmiṃśca pṛthivīpradeśe sarvatathāgatairdharmacakraṃ pravartitam, tasmiṃścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



acintiyā lokahitāna dharmatā

abhijñajñānasmi pratiṣṭhitānām|

ye ṛddhi darśenti anantacakṣuṣaḥ

prāmodyahetoriha sarvadehinām||1||



jihvendriyaṃ prāpiya brahmalokaṃ

raśmīsahasrāṇi pramuñcamānāḥ|

āścaryabhūtā iha ṛddhidarśitāḥ

te sarvi ye prasthita agrabodhau||2||



utkāsitaṃ cāpi karonti buddhā

ekācchaṭā ye ca karonti śabdam|

te vijñapentī imu sarvalokaṃ

daśo diśāyāṃ ima lokadhātum||3||



etāni cānyāni ca prātihāryā

guṇānnidarśenti hitānukampakāḥ|

kathaṃ nu te harṣita tasmi kāle

dhāreyu sūtraṃ sugatasya nirvṛte||4||



bahū pi kalpāna sahasrakoṭyo

vadeya varṇaṃ sugatātmajānām|

ye dhārayiṣyantima sūtramagraṃ

parinirvṛte lokavināyakasmin||5||



na teṣa paryanta bhavedguṇānāṃ

ākāśadhātau hi yathā diśāsu|

acintiyā teṣā guṇā bhavanti

ye sūtra dhārenti idaṃ śubhaṃ sadā||6||



dṛṣṭo ahaṃ sarva ime ca nāyakā

ayaṃ ca yo nirvṛtu lokanāyakaḥ|

ime ca sarve bahubodhisattvāḥ

parṣāśca catvāri anena dṛṣṭāḥ||7||



ahaṃ ca ārāgitu tenihādya

ime ca ārāgita sarvi nāyakāḥ|

ayaṃ ca yo nirvṛtako jinendro

ye cāpi anye daśasū diśāsu||8||



anāgatātīta tathā ca buddhāḥ

tiṣṭhanti ye cāpi daśasu ddiśāsu|

te sarvi dṛṣṭāśca supūjitāśca

bhaveyu yo dhārayi sūtrametat||9||



rahasyajñānaṃ puruṣottamānāṃ

yaṃ bodhimaṇḍasmi vicintitāsīt|

anucintayetso pi tu kṣiprameva

yo dhārayet sūtrimu bhūtadharmam||10||



pratibhānu tasyāpi bhavedanantaṃ

yathāpi vāyurna kahiṃci sajjati|

dharme'pi cārthe ca nirukti jānati

yo dhārayet sutramidaṃ viśiṣṭam|11||



anusaṃdhisūtrāṇa sadā prajānati

saṃdhāya yaṃ bhāṣitu nāyakehi|

parinirvṛtasyāpi vināyakasya

sūtrāṇa so jānati bhutamartham||12||



candropamaḥ sūryasamaḥ sa bhāti

ālokapradyotakaraḥ sa bhoti|

vicarantu so medini tena tena

samādapetī bahubodhisattvān||13||



tasmāddhi ye paṇḍita bodhisattvāḥ

śrutvānimānīddaśa ānuśaṃsān|

dhāreyu sūtraṃ mama nirvṛtasya

na teṣa bodhāya bhaveta saṃśayaḥ||14||



iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṃskāraparivarto nāma viṃśatitamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project