Digital Sanskrit Buddhist Canon

18 dharmabhāṇakānuśaṃsāparivartaḥ

Technical Details
18 dharmabhāṇakānuśaṃsāparivartaḥ|



atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvamāmantrayāmāsa-yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati va, sa kulaputro vā kuladuhitā va aṣṭau cakṣurguṇaśatāni pratilapsyate, dvādaśa śrotraguṇaśatāni pratilapsyate, aṣṭau ghrāṇaguṇaśatāni pratilapsyate, dvādaśa jihvāguṇaśatāni pratilapsyate, aṣṭau kāyaguṇaśatāni pratilapsyate, dvādaśa manoguṇaśatāni pratilapsyate| tasyaibhirbahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati| sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā| ye ca tasmin sattvā upapannāḥ, tān sarvān drakṣyati, karmavipākaṃ ca teṣāṃ jñāsyatīti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ya imaṃ sūtra bhāṣeta parṣāsu ca viśāradaḥ|

anolīnaḥ prakāśeyā guṇāṃstasya śṛṇuṣva me||1||



aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ|

yenāsya vimalaṃ bhoti śuddhaṃ cakṣuranāvilam||2||



sa māṃsacakṣuṣā tena mātāpitṛkasaṃbhunā|

paśyate lokadhātvemāṃ saśailavanakānanām||3||



meruṃ sumeru sarvā ca cakravālā sa paśyati|

ye cānye parvatāḥ khaṇḍāḥ samudrāṃścāpi paśyati||4||



yāvānavīci heṣṭhena bhavāgraṃ copariṣṭataḥ|

sarvaṃ sa paśyate dhīro māṃsacakṣusya īdṛśam||5||



na tāva divyacakṣu sya bhoti no cāpi jāyate|

viṣayo māṃsacakṣusya bhavettasyāyamīdṛśaḥ||6||



punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānastairdvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahiḥ, tadyathā-hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā, yāvantaḥ kecitrisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti, tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti| na ca tāvaddivyaṃ śrotramabhinirharati| teṣāṃ teṣāṃ ca sattvānāṃ rutānyavabudhyate, vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa| teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate| evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati, na ca tāvaddivyaṃ śrotramabhinirharati||



idamavocadbhagavān| idaṃ vaditvā sugato hyathāparametaduvāca śāstā—



śrotrendriyaṃ tasya viśuddhu bhoti

anāvilaṃ prākṛtakaṃ ca tāvat|

vividhān hi yeneha śṛṇoti śabdā-

niha lokadhātau hi aśeṣato'yam||7||



hastīna aśvāna śṛṇoti śabdān

rathāna goṇāna ajaiḍakānām|

bherīmṛdaṅgāna sughoṣakānāṃ

vīṇāna veṇūnatha vallakīnām||8||



gītaṃ manojñaṃ madhuraṃ śṛṇoti

na cāpi so sajjati tatra dhīraḥ|

manuṣyakoṭīna śṛṇoti śabdān

bhāṣanti yaṃ yaṃ ca yahiṃ yahiṃ te||9||



devāna co nitya śṛṇoti śabdān

gītasvaraṃ ca madhuraṃ manojñam|

puruṣāṇa istrīṇa rutāni cāpi

tatha dārakāṇāmatha dārikāṇām||10||



ye parvateṣveva guhānivāsī

kalaviṅkakā kokila barhiṇaśca|

pakṣīṇa ye jīvakajīvakā hi

teṣāṃ ca valgū śṛṇute hi śabdān||11||



narakeṣu ye vedana vedayanti

sudāruṇāṃścāpi karonti śabdān|

āhāraduḥkhairavapīḍitānāṃ

yān preta kurvanti tathaiva śabdān||12||



asurāśca ye sāgaramadhyavāsino

muñcanti ghoṣāṃstatha cānyamanyān|

sarvānihastho sa hi dharmabhāṇakaḥ

śṛṇoti śabdānna ca ostarīyati||13||



tiryāṇa yonīṣu rutāni yāni

anyonyasaṃbhāṣaṇatāṃ karonti|

iha sthitastānapi so śṛṇoti

vividhāni śabdāni bahūvidhāni||14||



ye brahmaloke nivasanti devā

akaniṣṭha ābhāsvara ye ca devāḥ|

ye cānyamanyasya karonti ghoṣān

śṛṇoti tatsarvamaśeṣato'sau||15||



svādhyāya kurvantiha ye ca bhikṣavaḥ

sugatāniha śāsani pravrajitvā|

parṣāsu ye deśayate ca dharmaṃ

teṣāṃ pi śabdaṃ śṛṇute sa nityam||16||



ye bodhisattvāściha lokadhātau

svādhyāya kurvanti paraspareṇa|

saṃgīti dharmeṣu ca ye karonti

śṛṇoti śabdān vividhāṃśca teṣām||17||



bhagavān pi buddho naradamyasārathiḥ

parṣāsu dharmaṃ bruvate yamagram|

taṃ cāpi so śṛṇvanti ekakāle

yo bodhisattvo imu sūtra dhārayet||18||



sarve trisāhasri imasmi kṣetre

ye sattva kurvanti bahūṃ pi śabdān|

abhyantareṇāpi ca bāhireṇa

avīciparyanta bhavāgramūrdhvam||19||



sarveṣa sattvāna śṛṇoti śabdān

naṃ cāpi kṣetraṃ uparudhyate'sya|

paṭvindriyo jānati sthānasthānaṃ

śrotrendriyaṃ prākṛtakaṃ hi tāvat||20||



na ca tāva divyasmi karoti yatnaṃ

prakṛtya saṃtiṣṭhati śrotrametat|

sūtraṃ hi yo dhārayate viśārado

guṇā sya etādṛśakā bhavanti||21||



punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ dhārayataḥ prakāśayataḥ svādhyāyato likhato'ṣṭābhirguṇaśataiḥ samanvāgataṃ ghrāṇendriyaṃ pariśuddhaṃ bhavati| sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante, tadyathā-pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhāḥ, tadyathā-jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati| jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati, tadyathā-utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati| vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati, tadyathā-candanatamālapatratagarāgarusurabhigandhān ghrāyati| nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati| sattvānāmapi vividhān gandhān ghrāyati, tadyathā-hastyaśvagaveḍakapaśugandhān ghrāyati| vividhānāṃ ca tiryagyonigatānāṃ prāṇināmātmabhāvagandhān ghrāyati| strīpuruṣātmabhāvagandhān ghrāyati| dārakadārikātmabhāvagandhān ghrāyati| dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati|



bhūtān gandhān vandati, na ca tairgandhaiḥ saṃhriyate, na saṃmuhyati| sa ihasthita eva devānāmapi gandhān ghrāyati, tadyathā-pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati| divyānāmagarucūrṇacandanacūrṇānāṃ gandhān ghrāyati| divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati, nāmāni caiṣāṃ saṃjānīte| devaputrātmabhāvagandhān ghrāyati, tadyathā-śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati| taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya| anyeṣāṃ ca devaputrāṇāṃ pṛthakpṛthagātmabhāvagandhān ghrāyati| devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati| devakumārāṇāmapi ātmabhāvagandhān ghrāyati| devakumārikāṇāmapi ātmabhāvagandhān ghrāyati| na ca tairgandhaiḥ saṃhriyate| anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānāmātmabhāvagandhān ghrāyati| brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇāmapi cātmabhāvagandhān ghrāyati| anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati| śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati| tathāgatāsanānāmapi gandhān ghrāyati| yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti, tacca prajānāti| na cāsya tad ghrāṇendiyaṃ taistairvividhairgandhaiḥ pratihanyate, nopahanyate, na saṃpīḍyate| ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti| na cāsya smṛtirupahanyate||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ghrāṇendriyaṃ tasya viśuddha bhoti

vividhāṃśca gandhān bahu ghrāyate'sau|

ye lokadhātau hi imasmi sarve

sugandha durgandha bhavanti kecit||22||



jātīya gandho atha mallikāyā

tamālapatrasya ca candanasya|

tagarasya gandho agarusya cāpi

vividhāna puṣpāṇa phalāna cāpi||23||



sattvāna gandhān pi tathaiva jānati

narāṇa nārīṇa ca dūrataḥ sthitaḥ|

kumārakāṇāṃ ca kumārikāṇāṃ

gandhena so jānati teṣa sthānam||24||



rājñāṃ pi so jānati cakravartināṃ

balacakravartīnatha maṇḍalīnām|

kumārakāmātya tathaiva teṣāṃ

gandhena cāntaḥpura sarva jānati||25||



paribhogaratnāni bahūvidhāni

kupyāni bhūmau nihitāni yāni|

strīratnabhūtāni bhavanti yāpi

gandhena so jānati bodhisattvaḥ||26||



teṣāṃ ca yā ābharaṇā bhavanti

kāyasmi āmukta vicitrarūpā|

vastraṃ ca mālyaṃ ca vilepanaṃ ca

gandhena so jānati bodhisattvaḥ||27||



sthitāṃ niṣaṇṇāṃ śayitāṃ tathaiva

krīḍāratiṃ ṛddhibalaṃ ca sarvam|

so jānatī ghrāṇabalena dhīro

yo dhārayet sūtramidaṃ variṣṭham||28||



sugandhatailāna tathaiva gandhān

nānāvidhān puṣpaphalāna gandhān|

sakṛtasthito jānati ghrāyate ca

amukasmi deśasmi imasmi gandhān||29||



ye parvatānāṃ vivarāntareṣu

bahu candanā puṣpita tatra santi|

ye cāpi tasminnivasanti sattvāḥ

sarveṣa gandhena vidurvijānati||30||



ye cakravālasya bhavanti pārśve

ye sāgarasyo nivasanti madhye|

pṛthivīya ye madhyi vasanti sattvāḥ

sarvān sa gandhena vidurvijānati||31||



surāṃśca jānāti tathāsurāṃśca

asurāṇa kanyāśca vijānate'sau|

asurāṇa krīḍāśca ratiṃ ca jānati

ghrāṇasya tasyedṛśakaṃ balaṃ hi||32||



aṭavīṣu ye keci catuṣpadāsti

siṃhāśca vyāghrāstatha hastināgāḥ|

mahiṣā gavā ye gavayaśca tatra

ghrāṇena so jānati teṣa vāsam||33||



striyaśca yā gurviṇikā bhavanti

kumārakāṃ vāpi kumārikāṃ vā|

dhārenti kukṣau hi kilāntakāyā

gandhena so jānati yaṃ tahiṃ syāt||34||



āpannasattvāṃ pi vijānate'sau

vināśadharmāṃ pi vijānate'sau|

iyaṃ pi nārī vyapanītaduḥkhā

prasaviṣyate puṇyamayaṃ kumāram||35||



puruṣāṇa abhiprāyu bahuṃ vijānate

abhiprāyagandhaṃ ca tathaiva ghrāyate|

raktāna duṣṭāna tathaiva mrakṣiṇāṃ

upaśāntacittāna ca gandha ghrāyate||36||



pṛthivīya ye cāpi nidhāna santi

ghanaṃ hiraṇyaṃ ca suvarṇarūpyam|

mañjūṣa lohī ca tathā supūrṇā

gandhena so ghrāyati bodhisattvaḥ||37||



hārārdhahārān maṇimuktikāśca

anarghaprāptā vividhā ca ratnā|

gandhena so jānati tāni sarvā

anarghanāmaṃ dyutisaṃsthitaṃ ca||38||



upariṃ ca deveṣu tathaiva puṣpā

mandāravāṃścaiva mañjūṣakāṃśca|

yā pārijātasya ca santi puṣpā

iha sthito ghrāyati tā sa dhīraḥ||39||



vimāna ye yādṛśakāśca yasya

udāra hīnāstatha madhyamāśca|

vicitrarūpāśca bhavanti yatra

iha sthito ghrāṇabalena ghrāyati||40||



udyānabhūmiṃ ca tathā prajānate

sudharma devāsani vaijayante|

prāsādaśreṣṭhe ca tathā vijānate

ye co ramante tahi devaputrāḥ||41||



iha sthito ghrāyati gandhu teṣāṃ

gandhena so jānati devaputrān|

yo yatra karmā kurute sthito vā

śete vā gacchati yatra vāpi||42||



yā devakanyā bahupuṣpamaṇḍitā

āmuktamālyābharaṇā alaṃkṛtāḥ|

ramanti gacchanti ca yatra yatra

gandhena so jānati bodhisattvaḥ||43||



yāvadbhavāgrādupariṃ ca devā

brahmā mahābrahma vimānacāriṇaḥ|

tāṃścāpi gandhena tahiṃ prajānate

sthitāṃśca dhyāne atha vyutthitān vā||44||



ābhāsvarān jānati devaputrān

cyutopapannāṃśca apūrvakāṃśca|

ghrāṇendriyaṃ īdṛśa tasya bhoti

yo bodhisattvo imu sūtra dhārayet||45||



ya keci bhikṣū sugatasya śāsane

abhiyuktarūpā sthita cakrameṣu|

uddeśasvādhyāyaratāśca bhikṣavo

sarvān hi so jānati bodhisattvaḥ||46||



ye śrāvakā bhonti jinasya putrā

viharanti kecit sada vṛkṣamūle|

gandhena sarvān vidu jānate tān

amutra bhikṣū amuko sthito ti||47||



ye bodhisattvāḥ smṛtimanta dhyāyino

uddeśasvādhyāyaratāśca ye sadā|

parṣāsu dharmaṃ ca prakāśayanti

gandhena tān jānati bodhisattvaḥ||48||



yasyāṃ diśāyāṃ sugato mahāmuni-

rdharmaṃ prakāśeti hitānukampakaḥ|

puraskṛtaḥ śrāvakasaṃghamadhye

gandhena so jānati lokanātham||49||



ye cāpi sattvā sya śṛṇoti dharmaṃ

śrutvā ca ye prītamanā bhavanti|

iha sthito jānati bodhisattvo

jinasya parṣāmapui tatra sarvām||50||



etādṛśaṃ ghrāṇabalaṃ sya bhoti

na ca tāva divyaṃ bhavate sya ghrāṇam|

pūrvaṃgamaṃ tasya tu eta bhoti

divyasya ghrāṇasya anāsravasya||51||



punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate| sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati, yān yān rasān jihvendriye upanikṣepsati, sarve te divyaṃ mahārasaṃ mokṣyante| tathā ca āsvādayiṣyati yathā na kaṃcid rasamamanaāpamāsvādayiṣyati| ye'pi amanaāpā rasāste'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante| yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagataḥ, tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ| madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ| tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti| yeṣāṃ ca dharmaṃ deśayiṣyati, te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravanāya ca| devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca|



śakrā api brahmāṇo'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| garūḍā garūḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| kinnarāḥ kinnarakanyā api, mahoragā mahoragakanyā api, yakṣā yakṣakanyā api, piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| te cāsya satkāraṃ kariṣyanti, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyanti| bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti| rājāno'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti| balacakravartino'pi rājānaḥ, cakravartino'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ| tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena| anye'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvadāyuṣparyavasānam| tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti| pratyekabuddhā apyasya darśanakāmā bhaviṣyanti| buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti| yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati, tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati, buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati| evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



jihvendriyaṃ tasya viśiṣṭu bhoti

na jātu hīnaṃ rasa svādayeta|

nikṣiptamātrāśca bhavanti divyā

rasena divyena samanvitāśca||52||



valgusvarāṃ madhura prabhāṣate girāṃ

śravaṇīyamiṣṭāṃ ca manoramāṃ ca|

parṣāya madhyasmi ha premaṇīyaṃ

gambhīraghoṣaṃ ca sadā prabhāṣate||53||



yaścāpi dharmaṃ śṛṇute'sya bhāṣato

dṛṣṭāntakoṭīnayutairanekaiḥ|

prāmodya tatrāpi janeti so'graṃ

pūjāṃ ca tasya kurute'prameyām||54||



devā pi nāgāsuraguhyakāśca

draṣṭuṃ tamicchanti ca nityakālam|

śṛṇvanti dharmaṃ ca sagauravāśca

ime guṇāstasya bhavanti sarve||55||



ākāṅkṣamāṇaśca ima lokadhātuṃ

svareṇa sarvāmabhivijñapeyā|

snigdhaḥ svaro'sya madhuraśca bhoti

gambhīra valguśca supremaṇīyaḥ||56||



rājāna ye kṣitipati cakravartinaḥ

pūjārthikāstasyupasaṃkramanti|

saputradārā kariyāṇa añjaliṃ

śṛṇvanti dharmasya ca nityakālam||57||



yakṣāṇa co bhoti sadā puraskṛto

nāgāna gandharvagaṇāna caiva|

piśācakānāṃ ca piśācikānāṃ

susatkṛto mānitu pūjitaśca||58||



brahmāpi tasya vaśavarti bhoti

maheśvaro īśvara devaputraḥ|

śakrastathānye'pi ca devaputrā

bahudevakanyāścupasaṃkramanti||59||



buddhāśca ye lokahitānukampakāḥ

saśrāvakāstasya niśāmya ghoṣam|

karonti rakṣāṃ mukhadarśanāya

tuṣṭāśca bhonti bruvato'sya dharmam||60||



punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati| tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati, priyadarśanaḥ sattvānām| sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati| ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca, hīnāḥ praṇītāśca, suvarṇā durvarṇāḥ, sugatau durgatau, ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti, ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti, tān sarvān sva ātmabhāve drakṣyati| ye cāpi kecidasmiṃstrisāhasramahāsāhasre lokadhātrau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti, yaṃ ca te tathāgatā dharmaṃ deśayanti, ye ca sattvāstāṃstathāgatān paryupāsante, sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati| tatkasya hetoḥ? yathāpīdaṃ pariśuddhatvādātmabhāvasyeti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



pariśuddha tasyo bhavatetmabhāvo

yathāpi vaiḍūryamayo viśuddhaḥ|

sattvāna nityaṃ priyadarśanaśca

yaḥ sūtra dhāreti idaṃ udāram||61||



ādarśapṛṣṭhe yatha vimbu paśyet

loko'sya kāye ayu dṛśyate tathā|

svayaṃbhu so paśyati nānyi sattvāḥ

pariśuddhi kāyasmi ima evarūpā||62||



ye lokadhātau hi ihāsti sattvā

manuṣya devāsura guhyakā vā|

narakeṣu preteṣu tiraścayoniṣu

pratibimbu saṃdṛśyati tatra kāye||63||



vimāna devāna bhavāgra yāva-

cchailaṃ pi co parvatacakravālam|

himavān sumeruśca mahāṃśca meruḥ

kāyasmi dṛśyantimi sarvathaiva||64||



buddhān pi so paśyati ātmabhāve

saśrāvakān buddhasutāṃstathānyān|

ye bodhisattvā viharanti caikakā

gaṇe ca ye dharma prakāśayanti||65||



etādṛśī kāyaviśuddhi tasya

yahi dṛśyate sarviya lokadhātuḥ|

na ca tāva so divya na prāpuṇoti

prakṛtīya kāyasyiyamīdṛśī bhavet||66||



punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatastairdvādaśabhirmanaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati| sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati, tasya bahvarthamājñāsyati| sa tāvamabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati, caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati| yaṃ ca dharmaṃ bhāṣiṣyati, so'sya smṛto na sa saṃpramoṣaṃ yāsyati| ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā, sarvāṃstān dharmanayena saṃsyandayiṣyati| yāvantaśca kecitrisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti, sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati| iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati| apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati|| yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati, sarvaṃ tad bhūtaṃ deśayiṣyati| sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



manaindriyaṃ tasya viśuddha bhoti

prabhāsvaraṃ śuddhamanāvilaṃ ca|

so tena dharmān vividhān prajānati

hīnānathotkṛṣṭa tathaiva madhyamān||67||



ekāmapi gātha śruṇitva dhīro

artha bahuṃ jānati tasya tatra|

samitaṃ ca bhūtaṃ ca sadā prabhāṣate

māsān pi catvāri tathāpi varṣam||68||



ye cāpi sattvā iha lokadhātau

abhyantare bāhiri ye vasanti|

devā manuṣyāsuraguhyakāśca

nāgāśca ye cāpi tiraścayoniṣu||69||



ṣaṭsu gatīṣu nivasanti sattvā

vicintitaṃ teṣa bhaveta yaṃ ca|

ekakṣaṇe sarvi vidurvijānate

dhāretva sūtraṃ ima ānuśaṃsāḥ||70||



yaṃ cāpi buddhaḥ śatapuṇyalakṣaṇo

dharmaṃ prakāśedida sarvaloke|

tasyāpi śabdaṃ śṛṇute viśuddhaṃ

yaṃ cāpi so bhāṣati gṛhyate tat||71||



bahūn vicinteti ca agradharmān

bahūṃśca so bhāṣati nityakālam|

na cāsya saṃmoha kadāci bhoti

dhāretva sūtraṃ imi ānuśaṃsāḥ||72||



saṃdhiṃ visaṃdhiṃ ca vijānate'sau

sarveṣu dharmeṣu vilakṣaṇāni|

prajānate artha niruktayaśca

yathā ca taṃ jānati bhāṣate tathā||73||



yaṃ bhāṣitaṃ bhotiha dīrgharātraṃ

pūrvehi lokācariyehi sūtram|

taṃ dharma so bhāṣati nityakālaṃ

asaṃtrasanto pariṣāya madhye||74||



manaindriyaṃ īdṛśamasya bhoti

dhāretva sūtraṃ imu vācayitvā|

na ca tāva asaṅgaṃ labhate ha jñānaṃ

pūrvaṃgamaṃ tasya imaṃ tu bhoti||75||



ācāryabhūmau hi sthitaśca bhoti

sarveṣa sattvāna katheya dharmam|

niruktikoṭīkuśalaśca bhoti

imu dhārayanto sugatasya sutram||76||



iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṃsāparivarto nāmāṣṭādaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project