Digital Sanskrit Buddhist Canon

17 anumodanāpuṇyanirdeśaparivartaḥ

Technical Details
17 anumodanāpuṇyanirdeśaparivartaḥ|



atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā, kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti?



atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata—



yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam|

śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet||1||



atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāya deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā, kumārikā vā, śrutvā ca abhyanumodeta, sacettato dharmaśravaṇādutthāya prakrāmet, sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalamaparasya sattvasyācakṣīta māturvā piturvā jñātervā, saṃmoditasya vā anyasya vā saṃstutasya kasyacit, so'pi yadi śrutvā anumodeta, anumodya ca punaranyasmai ācakṣīta| so'pi yadi śrutvānumodeta, anumodya ca so'pyaparasmai ācakṣīta, so'pi taṃ śrutvānumodeta| ityanena paryāyeṇa yāvat pañcāśat paraṃparayā| atha khalvajita yo'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakaḥ, tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāramabhinirdekṣyāmi| taṃ śṛṇu, sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṃ te||



tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti| atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt| ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya, hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān| anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt| atha khalvajita sa puruṣo dānapatirmahādānapatirevaṃ cintayet-ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jivāpitāḥ| ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā| abhyāśībhūtāścaite kālakriyāyāḥ| yannvahametāṃstathāgatapravedite dharmavinaye'vatārayeyamanuśāsayeyam| atha khalvajita sa puruṣastān sarvasattvān samādāpayet| samādāpayitvā ca tathāgatapravedite dharmavinaye'vatārayed grāhayet|



tasya te sattvāstaṃ ca dharmaṃ śṛṇuyuḥ| śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ, sakṛdāgāmino'nāgāmino'nāgāmiphalaṃ prāpnuyuryāvadarhanto bhaveyuḥ, kṣīṇāsravā dhyāyino mahādhyāyino'ṣṭavimokṣadhyāyinaḥ| tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatistatonidānaṃ bahu puṇyaṃ prasavedaprameyamasaṃkhyeyam? evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-evametat bhagavan, evametat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatirmahādānapatirbahu puṇyaṃ prasavet, yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt| kaḥ punarvādo yaduttariarhattve pratiṣṭhāpayet||



evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat-ārocayāmi te ajita, prativedayāmi| yaśca sa dānapatirmahādānapatiḥ puruṣaścaturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasavet, yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta| yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu, yacca tasya puruṣasya dānapatermahādānapaterdānasahagatamarhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastu, idameva tato bahutaram| yo'yaṃ puruṣaḥ pañcāśattamaḥ, tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet| asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥasau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti| saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate| evamaprameyamasaṃkhyeyamajita so'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati| kaḥ punarvādo'jita yo'yaṃ mama saṃmukhamimaṃ dharmaparyāyaṃ śṛṇuyāt, śrutvā cābhyanumodet, aprameyataramasaṃkhyayetaraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi||



yaḥ khalu punarajita asya dharmaparyāyasya śravāṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet| sa ca gattvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā| sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyati, aśvarathānāṃ hastirathānāṃ śibikānāṃ goyanānāmṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati| sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt, paraṃ vā niṣādayet, āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya, tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisaṃhāsanānām| sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet-āgaccha tvaṃ bhoḥ puruṣa|



saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śṛṇuṣva| sa ca puruṣastasya tāṃ protsāhanāmāgamya yadi muhūrtamātramapi śṛṇuyāt, sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhairbodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate| ajaḍaśca bhavati, tīkṣṇendriyaḥ prajñāvān| na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi| nāpyasya jihvārogo bhavati, na mukharogo bhavati| na ca śyāmadanto bhavati, na viṣamadanto bhavati, na pītadanto bhavati, na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati| na cipīṭanāso bhavati, na vakranāso bhavati| na dīrghamukho bhavati, na vaṅkamukho bhavati, na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ| api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ| praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati| suparipūrṇapuruṣavyañjanapratilābhī ca bhavati| tathāgataṃ ca avavādānuśāsakaṃ pratilabhate| kṣipraṃ ca buddhairbhagavadbhiḥ saha samavadhānaṃ pratilabhate| paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati| kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt, satkṛtya vācayet, satkṛtya deśayet, satkṛtya prakāśayediti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



pañcāśimo yaśca paraṃparāyāṃ

sūtrasyimasyo śṛṇutekagāthām|

anumodayitvā ca prasannacittaḥ

śṛṇuṣva puṇyaṃ bhavi yattakaṃ tat||2||



sa caiva puruṣo bhavi dānadātā

sattvān koṭīnayuteṣu nityam|

ye pūrvamaupamyakṛtā mayā vai

tān sarvi tarpeya aśīti varṣān||3||



so dṛṣṭva teṣāṃ ca jarāmupasthitāṃ

valī ca khaṇḍaṃ ca śiraśca pāṇḍaram|

hāhādhimucyanti hi sarvasattvā

yannūna dharmeṇa hu ovadeyam||4||



so teṣa dharmaṃ vadatīha paścā-

nnirvāṇabhūmiṃ ca prakāśayeta|

sarve bhavāḥ phenamarīcikalpā

nirvidyathā sarvabhaveṣu kṣipram||5||



te sarvasattvāśca śruṇitva dharmaṃ

tasyaiva dātuḥ puruṣasya antikāt|

arhantabhūtā bhavi ekakāle

kṣīṇāsravā antimadehadhāriṇaḥ||6||



puṇyaṃ tato bahutaru tasya hi syat

paraṃparātaḥ śruṇi ekagāthām|

anumodi vā yattaku tasya puṇyaṃ

kala puṇyaskandhaḥ purimo na bhoti||7||



evaṃ bahu tasya bhaveta puṇyaṃ

anantakaṃ yasya pramāṇu nāsti|

gāthāṃ pi śrutvaika paraṃparāya

kiṃ vā punaḥ saṃmukha yo śruṇeyā||8||



yaścaikasattvaṃ pi vadeya tatra

protsāhaye gaccha śṛṇuṣva dharmam|

sudurlabhaṃ sutramidaṃ hi bhoti

kalpāna koṭīnayutairanekaiḥ||9||



sa cāpi protsāhitu tena sattvaḥ

śruṇeya sūtrema muhūrtakaṃ pi|

tasyāpi dharmasya phalaṃ śṛṇohi

mukharoga tasya na kadāci bhoti||10||



jihvāpi tasya na kadāci duḥkhati

na tasya dantā patitā bhavanti|

śyāmātha pītā viṣamā ca jātu

bībhatsitoṣṭho na ca jātu bhoti||11||



kuṭilaṃ ca śuṣkaṃ ca na jātu dīrghaṃ

mukhaṃ na cipiṭaṃ sya kadāci bhoti|

susaṃsthitā nāsa tathā lalāṭaṃ

dantā ca oṣṭho mukhamaṇḍalaṃ ca||12||



priyadarśano bhoti sadā narāṇāṃ

pūrtiṃ ca vakraṃ na kadāci bhoti|

yathotpalasyeha sadā sugandhiḥ

pravāyate tasya mukhasya gandhaḥ||13||



gṛhādvihāraṃ hi vrajitva dhīro

gaccheta sūtraṃ śravaṇāya etat|

gatvā ca so tatra śṛṇe muhūrtaṃ

prasannacittasya phalaṃ śṛṇotha||14||



sugauru tasyo bhavatetmabhāvaḥ

pariyāti co aśvarathehi dhīraḥ|

hastīrathāṃśco abhiruhya uccān

ratanehi citrānanucaṃkrameyā||15||



vibhūṣitāṃ so śibikāṃ labheta

narairanekairiha vāhyamānām|

gatvāpi dharmaṃ śravaṇāya tasya

phalaṃ śubhaṃ bhoti ca evarūpam||16||



niṣadya cāsau pariṣāya tatra

śuklena karmeṇa kṛtena tena|

śakrāsanānāṃ bhavate sa lābhī

brahmāsanānāṃ ca nṛpāsanānām||17||



iti śrīsaddharmapuṇḍarīke dharmaparyāye anumodanāpuṇyanirdeśaparivarto nāma saptadaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project