Digital Sanskrit Buddhist Canon

16 puṇyaparyāyaparivartaḥ

Technical Details
16 puṇyaparyāyaparivartaḥ|



asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto'bhūt| atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāmanutpattikadharmakṣāntirutpannā| ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho'bhūt| anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho'bhūt| anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho'bhūt|



anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ pravartayāmāsuḥ| anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ| anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajāti[prati]baddhā abhūvan anuttarāyāṃ samyaksaṃbodhau| anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau| anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau| anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau| anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau| aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvairmahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni||



atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne, atha tāvadevoparivaihāyasādantarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam| teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni, tāni sarvāṇi cāvakiranti sma, abhyavakiranti sma, abhiprakiranti sma| bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭamavakiranti sma, abhyavakiranti sma, abhiprakiranti sma| taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasraḥ parṣado'vakiranti sma, abhyavakiranti sma, abhiprakiranti sma| divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma| upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo'ghaṭṭitāḥ praṇedurmanojñamadhuragambhīranirghoṣāḥ| divyāni ca dūṣyayugmaśatasahasrāṇyupariṣṭādantarīkṣāt prapatanti sma| hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭādvaihāyasamantarīkṣe samantāt savāsu dikṣu pralambanti sma| samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma| ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasamantarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ| anena paryāyeṇa sarveṣāṃ teṣāmaprameyāṇāmasaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvadbrahmalokādupari vaihāyasamantarīkṣe dhārayāmāsuḥ| pṛthak pṛthag gāthābhinirhārairbhūtairbuddhastavaistāṃstathāgatānābhiṣṭuvanti sma||



atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata—



āścarya dharmaḥ sugatena śrāvito

na jātu asmābhiḥ śrutaiṣa pūrvam|

mahātmatā yādṛśi nāyakānāṃ

āyuṣpramāṇaṃ ca yathā anantam||1||



evaṃ ca dharmaṃ śruṇiyāna adya

vibhajyamānaṃ sugatena saṃmukham|

prītisphuṭāḥ prāṇasahasrakoṭyo

ya aurasā lokavināyakasya||2||



avivartiyā keci sthitāgrabodhau

keci sthitā dhāraṇiye varāyām|

asaṅgapratibhāṇi sthitāśca kecit

koṭīsahasrāya ca dhāraṇīye||3||



paramāṇukṣetrasya tathaiva cānye

ye prasthitā uttamabuddhajñāne|

kecicca jātībhi tathaiva cāṣṭabhi

jinā bhaviṣyanti anantadarśinaḥ||4||



kecittu catvāri atikramitvā

kecitribhiścaiva dvibhiśca anye|

lapsyanti bodhiṃ paramārthadarśinaḥ

śruṇitva dharmaṃ imu nāyakasya||5||



ke cāpi ekāya sthihitva jātyā

sarvajña bhoṣyanti bhavāntareṇa|

śruṇitva āyu imu nāyakasya

etādṛśaṃ labdhu phalaṃ anāsravam||6||



aṣṭāna kṣetrāṇa yathā rajo bhavet

evāpramāṇā gaṇanāya tattakāḥ|

yāḥ sattvakoṭyo hi śruṇitva dharmaṃ

utpādayiṃsū varabodhicittam||7||



etādṛśaṃ karma kṛtaṃ maharṣiṇā

prakāśayantenima buddhabodhim|

anantakaṃ yasya pramāṇu nāsti

ākāśadhātū ca yathāprameyaḥ||8||



māndāravāṇāṃ ca pravarṣi varṣaṃ

bahudevaputrāṇa sahasrakoṭyaḥ|

śakrāśca brahmā yathā gaṅgavālikā

ye āgatā kṣetrasahasrakoṭibhiḥ||9||



sugandhacūrṇāni ca candanasya

agarusya cūrṇāni ca muñcamānāḥ|

caranti ākāśi yathaiva pakṣī

abhyokirantā vidhivajjinendrān||10||



upariṃ ca vaihāyasu dundubhīyo

ninādayanto madhurā aghaṭṭitāḥ|

divyāna dūṣyāṇa sahasrakoṭyaḥ

kṣipanti bhrāmenti ca nāyakānām||11||



anarghamūlyasya ca dhūpanasya

ratnāmayī ghaṭikasahasrakoṭyaḥ|

svayaṃ samantena viceru tatra

pūjārtha lokādhipatisya tāyinaḥ||12||



uccān mahantān ratanāmayāṃśca

chatrāṇa koṭīnayutānanantān|

dhārantime paṇḍita bodhisattvāḥ

avataṃsakān yāvat brahmalokāt||13||



savaijayantāṃśca sudarśanīyān

dhvajāṃśca oropayi nāyakānām|

gāthāsahasraiśca abhiṣṭuvanti

prahṛṣṭacittāḥ sugatasya putrāḥ||14||



etādṛśāścaryaviśiṣṭa adbhutā

vicitra dṛśyantimi adya nāyakāḥ|

āyuṣpramāṇasya nidarśanena

prāmodyalabdhā imi sarvasattvāḥ||15||



vipulo'dya artho daśasū diśāsu

ghoṣaśca abhyudgatu nāyakānām|

saṃtarpitāḥ prāṇasahasrakoṭyaḥ

kuśalena bodhāya samanvitāśca||16||



atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-yairajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvairekacittotpādikāpyadhimuktirutpāditā, abhiśraddadhānatā vā kṛtā, kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṃ yāvat puṇyaṃ prasavantīti| tadyathāpi nāma ajitakaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret| tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā, yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtā, asya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate| evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-



yaśca pāramitāḥ pañca samādāyehi vartate|

idaṃ jñānaṃ gaveṣanto buddhajñānamanuttaram||17||



kalpakoṭīsahasrāṇi aṣṭau pūrṇāni yujyate|

dānaṃ dadanto buddhebhyaḥ śrāvakebhyaḥ punaḥ punaḥ||18||



pratyekabuddhāṃstarpento bodhisattvāna koṭiyaḥ|

khādyabhojyānnapānehi vastraśayyāsanehi ca||19||



pratiśrayān vihārāṃśca candanasyeha kārayet|

ārāmān ramaṇīyāṃśca caṃkramasthānaśobhitān||20||



etādṛśaṃ daditvāna dānaṃ citra bahūvidham|

kalpakoṭīsahasrāṇi datvā bodhāya nāmayet||21||



punaśca śīlaṃ rakṣeta śuddhaṃ saṃbuddhavarṇitam|

akhaṇḍaṃ saṃstutaṃ vijñairbuddhajñānasya kāraṇāt||22||



punaśca kṣānti bhāveta dāntabhūmau pratiṣṭhitaḥ|

dhṛtimān smṛtimāṃścaiva paribhāṣāḥ kṣame bahūḥ||23||



ye copalambhikāḥ sattvā adhimāne pratiṣṭhitāḥ|

kutsanaṃ ca sahetteṣāṃ buddhajñānasya kāraṇāt||24||



nityodyuktaśca vīryasmin abhiyukto dṛḍhasmṛtiḥ|

ananyamanasaṃkalpo bhaveyā kalpakoṭiyaḥ||25||



araṇyavāsi tiṣṭhanto caṃkramaṃ abhiruhya ca|

styānamiddhaṃ ca varjitvā kalpakoṭyo hi yaścaret||26||



yaśca dhyāyī mahādhyāyī dhyānārāmaḥ samāhitaḥ|

kalpakoṭyaḥ sthito dhyāyet sahasrāṇyaṣṭanūnakāḥ||27||



tena dhyānena so vīraḥ prārthayed bodhimuttamām|

ahaṃ syāmiti sarvajño dhyānapāramitāṃ gataḥ||28||



yacca puṇyaṃ bhavetteṣāṃ niṣevitvā imāṃ kriyām|

kalpakoṭīsahasrāṇi ye pūrvaṃ parikīrtitāḥ||29||



āyuṃ ca mama yo śrutvā strī vāpi puruṣo'pi vā|

ekakṣaṇaṃ pi śraddhāti idaṃ puṇyamanantakam||30||



vicikitsāṃ ca varjitvā iñjitā manyitāni ca|

adhimucyenmuhūrtaṃ pi phalaṃ tasyedamīdṛśam||31||



bodhisattvāśca ye bhonti caritāḥ kalpakoṭiyaḥ|

na te trasanti śrutvedaṃ mama āyuracintiyam||32||



mūrdhena ca namasyanti ahamapyedṛśo bhavet|

anāgatasminnadhvāni tāreyaṃ prāṇikoṭiyaḥ||33||



yathā śākyamunirnāthaḥ śākyasiṃho mahāmuniḥ|

bodhimaṇḍe niṣīditvā siṃhanādamidaṃ nadet||34||



ahamapyanāgate'dhvāni satkṛtaḥ sarvadehinām|

bodhimaṇḍe niṣīditvā āyuṃ deśeṣyamīdṛśam||35||



adhyāśayena saṃpannāḥ śrutādhārāśca ye narāḥ|

saṃdhābhāṣyaṃ vijānanti kāṅkṣā teṣāṃ na vidyate||36||



punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta, so'smādaprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam| kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayeda dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryāt, gurukuryānmānayet pūjayet satkārayedvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapātakābhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā, bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam||



yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāya śrutvā adhyāśayenādhimucyate, tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam-yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam| idaṃ ca me buddhakṣetraṃ sahāṃ lokadhātuṃ vaiḍūryamayīṃ samaprastarāṃ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṃ ratnavṛkṣairvicitritām| kūṭāgāraparibhogeṣu ca atra bodhisattvān nivasato drakṣyati| idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhiturvā adhyāśayalakṣaṇaṃ veditavyam||



api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi, ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti| kaṃḥ punarvādo ye dhārayiṣyanti vācayiṣyanti| tatastathāgataṃ soṃ'sena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati| na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyāḥ, na vihārā kartavyāḥ, na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārāstenānupradeyā bhavanti| tatkasya hetoḥ? kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā, saptaratnamayāśca stūpāḥ kāritāḥ, yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratāḥ, teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhirvividhama-dhuramanojñapaṭupaṭahadundubhimahādundubhibhirvādyatālaninādarnirghoṣaśabdairnānāvidhaiśca gītanṛtyalāsyaprakārairbahubhiraparimitairbahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati| imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ|



pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsāḥ| ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ| te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā| te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitāḥ, te ca mayā paribhuktā veditavyāḥ| ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayedvā, tadanenāhamajitaparyāyeṇa evaṃ vadāmi-na me tena parinirvṛtasya dhātustūpāḥ kārayitavyāḥ, na saṃghapūjā| kaḥ punarvādo'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā saṃpādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā saṃpādayet, bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyamaprameyamasaṃkhyeyamaparyantam|



tadyathāpi nāma ajita ākāśa dhāturaparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣu, evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayedvā vācayedvā deśayedvā likhedvā likhāpayedvā| tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet, tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta, bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet, pareṣāṃ ca saṃprakāśayet, kṣāntyā ca saṃpādayet, śīlavāṃśca bhavet, kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhavet, dāntaśca bhavedanabhyasūyakaśca, apagatakrodhamanaskāro'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhavet, vīryavāṃśca nityābhiyuktaśca bhavet, buddhadharmaparyeṣṭyā dhyāyī ca bhavet, pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet, praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā|

yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ, so'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ-bodhimaṇḍasaṃprasthito'yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati| yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṃkramedvā, tatra ajita tathāgatamuddiśya caityaṃ kartavyam, tathāgatastūpo'yamiti ca sa vaktavyaḥ sadevakena lokeneti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



puṇyaskandho aparyanto varṇito me punaḥ punaḥ|

ya idaṃ dhārayetsūtraṃ nirvṛte naranāyake||37||



pūjāśca me kṛtāstena dhātustūpāśca kāritāḥ|

ratnāmayā vicitrāśca darśanīyaḥ suśobhanāḥ||38||



brahmalokasamā uccā chatrāvalibhiranvitāḥ|

pariṇāhavantaḥ śrīmanto vaijayantīsamanvitāḥ||39||



paṭughaṇṭā raṇantaśca paṭṭadāmopaśobhitāḥ|

vāteritāstathā ghaṇṭā śobhanti jinadhātuṣu||40||



pūjā ca vipulā teṣāṃ puṣpagandhavilepanaiḥ|

kṛtā vādyaiśca vastraiśca dundubhībhiḥ punaḥ puna||41||



madhurā vādyabhāṇḍā ca vāditā teṣu dhātuṣu|

gandhatailapradīpāśca dattāste'pi samantataḥ||42||



ya idaṃ dhārayet sūtraṃ kṣayakāli ca deśayet|

īdṛśī me kṛtā tena vividhā pūjanantikā||43||



agrā vihārakoṭyo'pi bahuścandanakāritāḥ|

dvātriṃśatī ca prāsādā uccaistvenāṣṭavattalāḥ||44||



śayyāsanairupastabdhāḥ khādyabhojyaiḥ samanvitāḥ|

praveṇī praṇīta prajñaptā āvāsāśca sahasraśaḥ||45||



ārāmāścaṃkramā dattāḥ puṣpārāmopaśobhitāḥ|

bahu ucchadakāścaiva bahurūpavicitritāḥ||46||



saṃghasya vividhā pūjā kṛtā me tena saṃmukham|

ya idaṃ dhārayetsūtraṃ nirvṛtasmin vināyake||47||



adhimuktisāro yo syādato bahutaraṃ hi saḥ|

puṇyaṃ labheta yo etatsūtraṃ vācellikheta vā||48||



likhāpayennaraḥ kaścit suniruktaṃ ca pustake|

pustakaṃ pūjayettacca gandhamālyavilepanaiḥ||49||



dīpaṃ ca dadyādyo nityaṃ gandhatailasya pūritam|

jātyutpalātimuktaiśca prakaraiścampakasya ca||50||



kuryādetādṛśīṃ pūjāṃ pustakeṣu ca yo naraḥ|

bahu prasavate puṇyaṃ pramāṇaṃ yasya no bhavet||51||



yathaivākāśadhātau hi pramāṇaṃ nopalabhyate||

diśāsu daśasū nityaṃ puṇyaskandho'yamīdṛśaḥ||52||



kaḥ punarvādo yaśca syāt kṣānto dāntaḥ samāhitaḥ|

śīlavāṃścaiva dhyāyī ca pratisaṃlānagocaraḥ||53||



akrodhano apiśunaścaityasmin gaurave sthitaḥ|

bhikṣūṇāṃ praṇato nityaṃ nādhimānī na cālasaḥ||54||



prajñavāṃścaiva dhīraśca praśnaṃ pṛṣṭo na kupyati|

anulomaṃ ca deśeti kṛpābuddhī ca prāṇiṣu||55||



ya īdṛśo bhavetkaścid yaḥ sūtraṃ dhārayedidam|

na tasya puṇyaskandhasya pramāṇamupalabhyate||56||



yadi kaścinnaraḥ paśyedīdṛśaṃ dharmabhāṇakam|

dhārayantamidaṃ sūtraṃ kuryādvai tasya satkriyām||57||



divyaiśca puṣpaistatha okireta

divyaiśca vastrairabhicchādayeta|

mūrdhena vanditva ca tasya pādau

tathāgato'yaṃ janayeta saṃjñām||58||



dṛṣṭvā ca taṃ cintayi tasmi kāle

gamiṣyate eṣa drumasya mūlam|

budhyiṣyate bodhimanuttarāṃ śivāṃ

hitāya lokasya sadevakasya||59||



yasmiṃśca so caṃkrami tādṛśo viduḥ

tiṣṭheta vā yatra niṣīdayedvā|

śayyāṃ ca kalpeya kahiṃci dhīro

bhāṣantu gāthāṃ pi tu ekasūtrāt||60||



yasmiṃśca stūpaṃ puruṣottamasya

kārāpayeccitrasudarśanīyam|

uddiśya buddhaṃ bhagavanta nāyakaṃ

pūjāṃ ca citrāṃ tahi kārayettathā||61||



mayā sa bhuktaḥ pṛthivīpradeśo

mayā svayaṃ caṃkramitaṃ ca tatraṃ|

tatropaviṣṭo ahameva ca syāṃ

yatra sthitaḥ so bhavi buddhaputraḥ||62||



iti śrīsaddharmapuṇḍarīke dharmaparyāye puṇyaparyāyaparivarto nāma ṣoḍaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project