Digital Sanskrit Buddhist Canon

15 tathāgatāyuṣpramāṇaparivartaḥ

Technical Details
15 tathāgatāyuṣpramāṇaparivartaḥ|



atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ| dvitīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ| tṛtīyakamapi bhagavāṃstan bodhisattvānāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ| atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| tṛtīyakamapi sa sarvāṃvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti||



atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma-tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānam, yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte-sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti| naivaṃ draṣṭavyam| api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya| tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate| sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet| anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet| tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat-asaṃkhyeyāste bhagavallokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ| sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā| asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānāmasmin sthāne cittagocaro na pravartate| tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti||



evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat-ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ| yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya| yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayaḥ, teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni| api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṃ sattvānāmindriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati| tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ| tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati-daharo'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ| acirābhisaṃbuddho'smi bhikṣavo'nuttarāṃ samyaksaṃbodhim| yatkhalu punaḥ kulaputrāḥ, tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati-acirābhisaṃbuddho'hamasmīti, nānyatra sattvānāṃ paripācanārtham| avatāraṇārthamete dharmaparyāyā bhāṣitāḥ| sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ|



yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṃcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ| nāstyatra tathāgatasya mṛṣāvādaḥ| tatkasya hetoḥ? dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam| na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti, na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā| na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti| pratyakṣadharmā tathāgataḥ khalvasmin sthāne'saṃpramoṣadharmā| tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati, sarvaṃ tatsatyaṃ na mṛṣā nānyathā| api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati| yaddhi kulaputrāstathāgatena kartavyaṃ tattathāgataḥ karoti| tāvaccirābhisaṃbuddho'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ| aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena| na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṃ pariniṣpāditā| āyuṣpramāṇamapyaparipūrṇam| api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt| idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi| tatkasya hetoḥ? sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi-mā haiva me'ticiraṃ tiṣṭhato'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyuḥ, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ-āsannā vayaṃ tathāgatasyeti|



vīryaṃ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ| tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma| tatkasya hetoḥ? tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā| tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi-durlabhaprādurbhāvā hi bhikṣavastathāgatā iti| te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti, śokasaṃjñāmutpādayiṣyanti| apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya| teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti| etamarthaṃ viditvā tathāgato'parinirvāyanneva parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya| tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati| nāstyatra tathāgatasya mṛṣāvādaḥ||



tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya| tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā| sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ| tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ| te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ| atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet| te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ| kecidviparītasaṃjñino bhaveyuḥ, kecidaviparītasaṃjñino bhaveyuḥ| sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyuḥ, evaṃ cainaṃ vadeyuḥ-diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ| tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva| dadasva nastāta jīvitamiti|



atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān, tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca, śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyāt, evaṃ cainān vadet-pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam| idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca| tatra ye tasya vaidyasya putrā aviparītasaṃjñinaḥ te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ| te cābhyavaharantastasmādābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ| ye punastasya putrā viparītasaṃjñinaḥ te taṃ pitaramabhinandeyuḥ, enaṃ caivaṃ vadeyuḥ-diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti| te caivaṃ vācaṃ bhāṣeran, tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ| tatkasya hetoḥ? tathā hi teṣāṃ tayā viparītasaṃjñyā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate| atha khalu sa vaidyapuruṣa evaṃ cintayet-ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ|



te khalvidaṃ mahābhaiṣajyaṃ na pibanti, māṃ cābhinandanti| yannavahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti| atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet-jīrṇo'hamasmi kulaputrāḥ, vṛddho mahallakaḥ| kālakriyā ca me pratyupasthitā| mā ca yūyaṃ putrāḥ śociṣṭha, mā ca klamamāpadhvam| idaṃ vo mayā mahābhaiṣajyamupanītam| sacedākāṅkṣadhve, tadeva bhaiṣajyaṃ pibadhvam| sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ| tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet, te tasmin samaye'tīva śocayeyuḥ, atīva parideveyuḥ-yo hyasmākaṃ pitā nātho janako'nukampakaḥ so'pi nāmaikaḥ kālagataḥ, te'dya vayamanāthāḥ saṃvṛttāḥ| te khalvanāthabhūtamātmānaṃ samanupaśyanto'śaraṇamātmānaṃ samanupaśyanto'bhīkṣṇaṃ śokārtā bhaveyuḥ| teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet| yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tadvarṇagandharasopetameva saṃjānīyuḥ| tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ| te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ| atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet| tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet? āhuḥ-no hīdaṃ bhagavan, no hīdaṃ sugata| āha-evameva kulaputrāḥ ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim| api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham| na ca me kaścidatra sthāne mṛṣāvādo bhavati||



atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata—



acintiyā kalpasahasrakoṭyo

yāsāṃ pramāṇaṃ na kadāci vidyate|

prāptā mayā eṣa tadāgrabodhi-

rdharmaṃ ca deśemyahu nityakālam||1||



samādapemī bahubodhisattvān

bauddhasmi jñānasmi sthapemi caiva|

sattvāna koṭīnayutānanekān

paripācayāmī bahukalpakoṭyaḥ||2||



nirvāṇabhūmiṃ cupadarśayāmi

vinayārtha sattvāna vadāmyupāyam|

na cāpi nirvāmyahu tasmi kāle

ihaiva co dharmu prakāśayāmi||3||



tatrāpi cātmānamadhiṣṭhahāmi

sarvāṃśca sattvāna tathaiva cāham|

viparītabuddhī ca narā vimūḍhāḥ

tatraiva tiṣṭhantu na paśyiṣū mām||4||



parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ

dhātūṣu pūjāṃ vividhāṃ karonti|

māṃ cā apaśyanti janenti tṛṣṇāṃ

tatorjukaṃ citta prabhoti teṣām||5||



ṛjū yadā te mṛdumārdavāśca

utsṛṣṭakāmāśca bhavanti sattvāḥ|

tato ahaṃ śrāvakasaṃgha kṛtvāḥ

ātmāna darśemyahu gṛdhrakūṭe||6||



evaṃ ca haṃ teṣa vadāmi paścāt

ihaiva nāhaṃ tada āsi nirvṛtaḥ|

upāyakauśalya mameti bhikṣavaḥ

punaḥ puno bhomyahu jīvaloke||7||



anyehi sattvehi puraskṛto'haṃ

teṣāṃ prakāśemi mamāgrabodhim|

yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ

anyatra so nirvṛtu lokanāthaḥ||8||



paśyāmyahaṃ sattva vihanyamānān

na cāhu darśemi tadātmabhāvam|

spṛhentu tāvanmama darśanasya

tṛṣitāna saddharmu prakāśayiṣye||9||



sadādhiṣṭhānaṃ mama etadīdṛśaṃ

acintiyā kalpasahasrakoṭyaḥ|

na ca cyavāmī itu gṛdhrakūṭāt

anyāsu śayyāsanakoṭibhiśca||10||



yadāpi sattvā ima lokadhātuṃ

paśyanti kalpenti ca dahyamānam|

tadāpi cedaṃ mama buddhakṣetraṃ

paripūrṇa bhotī marumānuṣāṇām||11||



krīḍā ratī teṣa vicitra bhoti

udyānaprāsādavimānakoṭyaḥ|

pratimaṇḍitaṃ ratnamayaiśca parvatai-

rdrumaistathā puṣpaphalairupetaiḥ||12||



upariṃ ca devābhihananti tūryān

mandāravarṣaṃ ca visarjayanti|

mamaṃ ca abhyokiri śrāvakāṃśca

ye cānya bodhāviha prasthitā vidū||13||



evaṃ ca me kṣetramidaṃ sadā sthitaṃ

anye ca kalpentimu dahyamānam|

subhairavaṃ paśyiṣu lokadhātuṃ

upadrutaṃ śokaśatābhikīrṇam||14||



na cāpi me nāma śṛṇonti jātu

tathāgatānāṃ bahukalpakoṭibhiḥ|

dharmasya vā mahya gaṇasya cāpi

pāpasya karmasya phalevarūpam||15||



lyadā tu sattvā mṛdu mārdavāśca

utpanna bhontīha manuṣyaloke|

utpannamātrāśca śubhena karmaṇā

paśyanti māṃ dharmu prakāśayantam||16||



na cāhu bhāṣāmi kadāci teṣāṃ

imāṃ kriyāmīdṛśikīmanuttarām|

teno ahaṃ dṛṣṭa cirasya bhomi

tato'sya bhāṣāmi sudurlabhā jināḥ||17||



etādṛśaṃ jñānabalaṃ mayedaṃ

prabhāsvaraṃ yasya na kaścidantaḥ|

āyuśca me dīrghamanantakalpaṃ

samupārjitaṃ pūrva caritva caryām||18||



mā saṃśayaṃ atra kurudhva paṇḍitā

vicikitsitaṃ co jahathā aśeṣam|

bhūtāṃ prabhāṣāmyahameta vācaṃ

mṛṣā mamā naiva kadāci vāg bhavet||19||



yathā hi so vaidya upāyaśikṣito

viparītasaṃjñīna sutāna hetoḥ|

jīvantamātmāna mṛteti brūyāt

taṃ vaidyu vijño na mṛṣeṇa codayet||20||



yameva haṃ lokapitā svayaṃbhūḥ

cikitsakaḥ sarvaprajāna nāthaḥ|

viparīta mūḍhāṃśca viditva bālān

anirvṛto nirvṛta darśayāmi||21||



kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād

viśraddha bhontī abudhā ajānakāḥ|

viśvasta kāmeṣu pramatta bhontī

pramādahetoḥ prapatanti durgatim||22||



cariṃ cariṃ jāniya nityakālaṃ

vadāmi sattvāna tathā tathāham|

kathaṃ nu bodhāvupanāmayeyaṃ

katha buddhadharmāṇa bhaveyu lābhinaḥ||23||



ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project