Digital Sanskrit Buddhist Canon

14 bodhisattvapṛthivīvirasamudgamaparivartaḥ

Technical Details
14 bodhisattvapṛthivīvirasamudgamaparivartaḥ|



atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan| te'ñjaliṃ pragṛhya bhagavato'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ-saced bhagavānasmākamanujānīyāt, vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśeyama vācayema lekhayema pūjayema, asmiṃśca dharmaparyāye yogamāpadyemahi| tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu| atha khalu bhagavāṃstān bodhisattvānetadavocat-alaṃ kulaputrāḥ| kiṃ yuṣmākamanena kṛtyena? santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ| evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi, yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti||



samanantarabhāṣitā ceyaṃ bhagavatā vāk, atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt| tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, ye'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma| imāmeva sahāṃ lokadhātuṃ niśritya te khalvimamevaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaṃ samutthitāḥ, yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācaryaḥ| tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi, ye itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma| kaḥ punarvādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścatvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādastriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?



kaḥ punarvāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścaturbhāga-ṣaḍbhāgāṣṭabhāga-daśabhāga-viṃśatibhāga-triṃśadbhāga-catvāriṃśadbhāga-pañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭī-sahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścatuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? peyālam|



kaḥ punarvādaścatvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo'parivārāṇāmekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām? na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate, ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma| te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthitaḥ, yasmin sa bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ, bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇaḥ, tenopasaṃkrāmanti sma| upasaṃkramya ca ubhayayostathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitāḥ, nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, tān sarvānabhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārairbodhisattvastavairabhiṣṭutya ekānte tasthuḥ| añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhisaṃmukhaṃ namaskurvanti sma||



tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārairbodhisattvastavairabhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma| tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhastūṣṇīmabhūt| tāścatasraḥ parṣadastāneva pañcāśadantakalpāṃstūṣṇīṃbhāvenāvasthitā abhūvan| atha khalu bhagavāṃstathārūpamṛddhyabhisaṃskāramakarot, yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tāścatasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma| imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ| tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvāḥ, ye pramukhā abhūvan, tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvaḥ, anantacāritraśca nāma bodhisattvo mahāsattvaḥ, viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ, supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ| ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan| atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ-kaccid bhagavato'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca? kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ? mā haiva bhagavataḥ khedamutpādayanti||



atha khalu te catvāro bodhisattvā mahāsattvā bhagavantāmābhyāṃ gāthābhyāmadhyabhāṣanta-



kaccit sukhaṃ viharasi lokanātha prabhaṃkara|

ābādhavipramukto'si sparśaḥ kāye tavānagha||1||



svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ|

mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ||2||



atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat-evametat kulaputrāḥ, evametat| sukhasaṃsparśavihāro'smi alpābādho mandaglānaḥ| svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ| na ca me khedaṃ janayanti viśodhyamānāḥ| tatkasya hetoḥ? mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ| darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante, buddhajñānamavataranti avagāhante| yatra ye'pi śrāvakabhūmau vā pratekabuddhabhūmau vā kṛtaparicaryā abhuvan, te'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham||



atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta—



sādhu sādhu mahāvīra anumodāmahe vayam|

svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ||3||



ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka|

śrutvā ca adhimucyante uttaranti ca nāyaka||4||



evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt-sādhu sādhu kulaputrāḥ, ye yūyaṃ tathāgatamabhinandatha iti||



tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāmetadabhavat-adṛṣṭapūrvo'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ| aśrutapūrvaśca yo'yaṃ pṛthivīvivarebhyaḥ samunmajya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante| kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti?



atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥ parivitarkamājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma—



bahusahasrā nayutāḥ koṭīyo ca anantakāḥ|

apūrvā bodhisattvānāmakhyāhi dvipadottama||5||



kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ|

mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ||6||



dhṛtimantāścime sarve smṛtimanto maharṣayaḥ|

priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ||7||



ekaikasya ca lokendra bodhisattvasya vijñinaḥ|

aprameyaḥ parivāro yathā gaṅgāya vālikāḥ||8||



gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ|

parivāro bodhisattvasya sarve bodhāya prasthitāḥ||9||



evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām|

ṣaṣṭireva pramāṇena gaṅgāvālikayā ime||10||



ato bahutarāścānye parivārairanantakaiḥ|

pañcāśatīya gaṅgāya catvāriṃśacca triṃśati||11||



samo viṃśati gaṅgāyā parivāraḥ samantataḥ|

ato bahutarāścānye yeṣāṃ daśa ca pañca ca||12||



ekaikasya parīvāro buddhaputrasya tāyinaḥ|

kuto'yamīdṛśī parṣadāgatādya vināyaka||13||



catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ|

ekaikasya parīvārā ye'nuśikṣā sahāyakāḥ||14||



ato bahutarāścānye gaṇanā yeṣvanantikā|

kalpakoṭīsahasreṣu upametuṃ na śaknuyāt||15||



ardhagaṅgā tribhāgaśca daśaviṃśatibhāgikaḥ|

parivāro'tha vīrāṇāṃ bodhisattvāna tāyinām||16||



ato bahutarāścānye pramāṇaiṣāṃ na vidyate|

ekaikaṃ gaṇayantena kalpakoṭīśatairapi||17||



ato bahutarāścānye parivārairanantakaiḥ|

koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca||18||



gaṇanāvyativṛttāśca anye bhūyo maharṣiṇām|

bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ||19||



parivārasahasraṃ ca śatapañcāśadeva ca|

gaṇanā nāsti eteṣāṃ kalpakoṭīśatairapi||20||



viṃśatiddaśa pañcātha catvāri trīṇi dve tathā|

parivāro'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate||21||



carantyekātmakā ye ca śāntiṃ vindanti caikakāḥ|

gaṇanā teṣa naivāsti ye ihādya samāgatāḥ||22||



gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ|

śalākāṃ gṛhya hastena paryantaṃ naiva so labhet||23||



mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām|

bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ||24||



kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ|

rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ||25||



bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam|

unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ||26||



jarjarā lokadhātveyaṃ samantena kṛtā mune|

unmajjamānairetairhi bodhisattvairviśāradaiḥ||27||



na hyete jātu asmābhirdṛṣṭapūrvāḥ kadācana|

ākhyāhi no tasya nāma lokadhātorvināyaka||28||



daśādiśā hi asmābhirañcitāyo punaḥ punaḥ|

na ca dṛṣṭā ime'smābhirbodhisattvāḥ kadācana||29||



dṛṣṭo na jāturasmābhireko'pi tanayastava|

ime'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune||30||



bodhisattvasahasrāṇi śatāni nayutāni ca|

sarve kautūhalaprāptāḥ paśyanti dvipadottamam||31||



vyākuruṣva mahāvīra aprameya niropadhe|

kuta enti ime śūrā bodhisattvā viśāradaḥ||32||



tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitāḥ, ye'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma, ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ, teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakāḥ, te'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitam, te'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ-kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ? evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ-āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam| eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto'nuttarāyāṃ samyaksaṃbodhau, sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametamarthaṃ paripṛcchati| eṣa ca bhagavān śākyamunistathāgato'rhan samyaksaṃbuddho vyākariṣyati| tato yūyaṃ śroṣyatheti||



atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-sādhu sādhu ajita| udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi| atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-tena hi kulaputrāḥ sarva eva prayatā bhavadhvam| susaṃnaddhā dṛḍhasthāmāśca bhavadhvam, sarvaścāyaṃ bodhisattvagaṇaḥ| tathāgatajñānadarśanaṃ kulaputrāstathāgato'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati, tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



prayatā bhavadhvaṃ kulaputra sarva

imāṃ pramuñcāmi girāmananyathām|

mā khū viṣādaṃ kurutheha paṇḍitā

acintiyaṃ jñānu tathāgatānām||33||



dhṛtimanta bhūtvā smṛtimanta sarve

samāhitāḥ sarviḥ sthitā bhavadhvam|

apūrvadharmo śruṇitavyu adya

āścaryabhūto hi tathāgatānām||34||



vicikitsa mā jātu kurudhva sarve

ahaṃ hi yuṣmān parisaṃsthapemi|

ananyathāvādirahaṃ vināyako

jñānaṃ ca me yasya na kāci saṃkhyā||35||



gambhīra dharmāḥ sugatena buddhā

atarkiyā yeṣa premāṇu nāsti|

tānadya haṃ dharma prakāśayiṣye

śṛṇotha me yādṛśakā yathā ca te||36||



atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitrayaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-ārocayāmi te ajita, prativedayāmi| ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyāḥ, ye yuṣmābhiradṛṣṭapūrvāḥ, ya etarhi pṛthivīvirebhyo niṣkrāntāḥ, mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitāḥ, anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ| mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ| ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti| svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ| ete ajita kulaputrā vivekārāmā vivekābhiratāḥ| naite kulaputrā devamanuṣyānupaniśrāya viharanti asaṃsargacaryābhiratāḥ| ete kulaputrā dharmārāmābhiratā buddhajñāne'bhiyuktāḥ||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ye bodhisattvā ime aprameyā

acintiyā yeṣa pramāṇu nāsti|

ṛddhīya prajñāya śrutenupetā

bahukalpakoṭīcaritāśca jñāne||37||



paripācitāḥ sarvi mayaiti bodhaye

mamaiva kṣetrasmi vasanti caite|

paripācitāḥ sarvi mayaiva ete

mamaiva putrāścimi bodhisattvāḥ||38||



sarve ti āraṇyadhutābhiyuktāḥ

saṃsargabhūmiṃ sada varjayanti|

asaṅgacārī ca mamaiti putrā

mamottamāṃ caryanuśikṣamāṇāḥ||39||



vasanti ākāśaparigrahe'smin

kṣetrasya heṣṭhā paricāri vīrāḥ|

samudānayantā imamagrabodhiṃ

udyukta rātriṃdivamapramattāḥ||40||



ārabdhavīryāḥ smṛtimanta sarve

prajñābalasmin sthita aprameye|

viśāradā dharmu kathenti caite

prabhāsvarā putra mamaiti sarve||41||



mayā ca prāpya imamagrabodhiṃ

nagare gayāyāṃ drumamūli tatra|

anuttaraṃ vartiya dharmacakraṃ

paripācitāḥ sarvi ihāgrabodhau||42||



anāsravā bhūta iyaṃ mi vācā

śruṇitva sarve mama śraddadhadhvam|

evaṃ ciraṃ prāpta mayāgrabodhi

paripācitāścaiti mayaiva sarve||43||



atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptānyabhūvan, adbhutaprāptāni vismayaprāptāni-kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ, paripācitāśca anuttarāyāṃ samyaksaṃbodhau| atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarānniṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā? tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi| tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam, tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ, yo'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca? asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrairapyanto nopalabhyate| evamaprameyā bhagavan ime bodhisattvā mahāsattvāḥ, evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ||



tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet| sa varṣaśatikān putrānādarśayet, evaṃ ca vadet-ete kulaputrā mama putrā iti| te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ-eṣo'smākaṃ pitā janaka iti| tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam| evameva bhagavānacirābhisaṃbuddho'nuttarāṃ samyaksaṃbodhim, ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryāḥ, dīrgharātraṃ hi kṛtaniścayāḥ, buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau, saṃgītakuśalāstathāgatadharmāṇām, āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ| tāṃśca bhagavānevaṃ vadati-mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ, pariṇāmitāśca asyāṃ bodhisattvabhūmāviti| anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti| kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ-ananyathāvādī tathāgata iti| tathāgata evaitamarthaṃ jānīyāt| navayānasaṃprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante| atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti| tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti| tatsādhu bhagavan etamevārtha deśaya, yadvayaṃ niḥsaṃśayā asmin dharme bhavema, anāgate'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsāmāpadyeranniti||



atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata—



yadāsi jāto kapilāhvayasmin

śākyādhivāse abhiniṣkramitvā|

prāpto'si bodhiṃ nagare gayāhvaye

kālo'yamalpo'tra tu lokanātha||44||



ime ca te ārya viśāradā bahū

ye kalpakoṭīcaritā mahāgaṇī|

ṛddhībale ca sthita aprakampitāḥ

suśikṣitāḥ prajñabale gatiṃgatāḥ||45||



anūpaliptāḥ padumaṃ va vāriṇā

bhittvā mahīṃ ye iha adya āgatāḥ|

kṛtāñjalī sarvi sthitāḥ sagauravāḥ

smṛtimanta lokādhipatisya putrāḥ||46||



kathaṃ imaṃ adbhutamīdṛśaṃ te

taṃ śraddadhiṣyantimi bodhisattvāḥ|

vicikitsanirghātanahetu bhāṣa taṃ

tvaṃ caiva deśehi yathaiva arthaḥ||47||



yathā hi puruṣo iha kaścideva

daharo bhaveyā śiśu kṛṣṇakeśaḥ|

jātyā ca so viṃśatiruttare vā

darśeti putrān śatavarṣajātān||48||



valīhi palitehi ca te upetā

eṣo ca no dehakaro ti brūyuḥ|

duḥśraddadhaṃ tadbhavi lokanātha

daharasya putrā imi evarūpāḥ||49||



emeva bhagavāṃśca navo vayasthaḥ

ime ca vijñā bahubodhisattvāḥ|

smṛtimanta prajñāya viśāradāśca

suśikṣitāḥ kalpasahasrakoṭiṣu||50||



dhṛtimanta prajñāya vicakṣaṇāśca

prāsādikā darśaniyāśca sarve|

viśāradā dharmaviniścayeṣu

parisaṃstutā lokavināyakehi||51||



asaṅgacārī pavaneva santi

ākāśadhātau satataṃ aniśritāḥ|

jānenti vīryaṃ sugatasya putrāḥ

paryeṣamāṇā ima buddhabhūmim||52||



kathaṃ nu śraddheyamidaṃ bhaveyā

parinirvṛte lokavināyakasmin|

vicikitsa asmāka na kācidasti

śṛṇomathā saṃmukha lokanāthā||53||



vicikitsa kṛtvāna imasmi sthāne

gaccheyu mā durgati bodhisattvāḥ|

tvaṃ vyākuruṣvā bhagavan yathāvat

katha bodhisattvāḥ paripācitā ime||54||



ityāryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivara-

samudgamaparivarto nāma caturdaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project