Digital Sanskrit Buddhist Canon

13 sukhavihāraparivartaḥ

Technical Details
13 sukhavihāraparivartaḥ|



atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata-duṣkaraṃ bhagavan paramaduṣkaramebhirbodhisattvairmahāsattvairutsoḍhaṃ bhagavato gauraveṇa| kathaṃ bhagavan ebhirbodhisattvairmahāsattvairayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ? evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ| katameṣu caturṣu? iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaṃ paścime kāle paścime samaye saṃprakāśayitavyaḥ| kathaṃ ca mañjuśrīrbodhisattvo mahāsattva ācāragocarapratiṣṭhito bhavati? yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati, dānto dāntabhūmimanuprāpto'nutrastāsaṃtrastamanā anabhyasūyakaḥ, yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati, yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati|



yā khalveṣu dharmeṣvavicāraṇā avikalpanā, ayamucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ| katamaśca mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ? yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate, na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati, nānyatīrthyāścarakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate, na bhajate na paryupāste, na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti| na cāṇḍalān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān| anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati| na ca taiḥ sārdhaṃ saṃstavaṃ karoti| anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate| śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste, na ca taiḥ sārdhaṃ saṃstavaṃ karoti| na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā| anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate, taṃ cāniśrito bhāṣate| ayaṃ mañjuśrīrbodhisattvasya mahāsattvasya gocaraḥ||



punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati, na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati| na ca kulānyupasaṃkramati, na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate, na pratisaṃmodayati| na ca paṇḍakasya dharmaṃ deśayati, na ca tena sārdhaṃ saṃstavaṃ karoti, na ca pratisaṃmodayati| na caikākī bhikṣārthamantargṛhaṃ praviśati anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ| sacetpunarmātṛgrāmasya dharmaṃ deśayati, sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati, kaḥ punarvādaḥ strīsaṃrāgeṇa| nāntaśo dantāvalīmapyupadarśayati, kaḥ punarvāda audārikamukhavikāram| na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati, na ca taiḥ sārdhaṃ saṃstavaṃ karoti, na ca saṃlāpaṃ karoti| sa ca pratisaṃlayanaguruko bhavati, abhīkṣṇaṃ ca pratisaṃlayanaṃ sevate| ayamucyate mañjuśrīrbodhisattvasya mahāsattvasya prathamo gocaraḥ||



punaraparaṃ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati, yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitānacalānakampyānavivartyānaparivartān sadā yathābhūtasthitānākāśasvabhāvānniruktivyavahāravivarjitānajātānabhutān anasaṃbhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtānasaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān| evaṃ hi mañjuśrīrbodhisattvo mahāsattvo'bhīkṣṇaṃ sarvadharmān vyavalokayan viharati anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati| ayaṃ mañjuśrīrbodhisattvasya dvitīyo gocaraḥ||



atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—



yo bodhisattva iccheyā paścātkāle sudāruṇe|

idaṃ sūtraṃ prakāśetuṃ anolīno viśāradaḥ||1||



ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet|

varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhiḥ||2||



ye cāpiṃ rājapuruṣāḥ kuryāttehi na saṃstavam|

caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ||3||



adhimānīnna seveta vinaye cāgame sthitān|

arhantasaṃmatān bhikṣūn duḥśīlāṃścaiva varjayet||4||



bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām|

upāsikāśca varjeta prākaṭā yā avasthitāḥ||5||



yā nirvṛtiṃ gaveṣanti dṛṣṭe dharme upāsikāḥ|

varjayet saṃstavaṃ tābhiḥ ācāro ayamucyate||6||



yaścainamupasaṃkramya dharmaṃ pṛcche'grabodhaye|

tasya bhāṣet sadā dhīro anolīno aniśritaḥ||7||



strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet|

kuleṣu cāpi vadhukāṃ kumāryaśca vivarjayet||8||



na tā saṃmodayejjātu kauśalyaṃ hāsa pṛcchitum|

saṃstavaṃ tehi varjeta saukaraurabhrikaiḥ saha||9||



ye cāpi vividhān prāṇīn hiṃseyurbhogakāraṇāt|

māṃsaṃ sūnāya vikrenti saṃstavaṃ tairvivarjayet||10||



strīpoṣakāśca ye sattvā varjayettehi saṃstavam|

naṭebhirjhallamallebhirye cānye tādṛśā janāḥ||11||



vāramukhyā na seveta ye cānye bhogavṛttinaḥ|

pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet||12||



yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ|

na caikaḥ praviśettatra nāpi hāsyasthito bhavet||13||



yadāpi praviśed grāmaṃ bhojanārthī punaḥ punaḥ|

dvitīyaṃ bhikṣu mārgeta buddhaṃ vā samanusmaret||14||



ācāragocaro hyeṣa prathamo me nidarśitaḥ|

viharanti yena saprajñā dhārentā sūtramīdṛśam||15||



yadā na carate dharmaṃ hīnautkṛṣṭamadhyame|

saṃskṛtāsaṃskṛte cāpi bhūtābhūte ca sarvaśaḥ||16||



strīti nācarate dhīro puruṣeti na kalpayet|

sarvadharma ajātatvād gaveṣanto na paśyati||17||



ācāro hi ayaṃ ukto bodhisattvāna sarvaśaḥ|

gocaro yādṛśasteṣāṃ taṃ śṛṇotha prakāśataḥ||18||



asantakā dharma ime prakāśitā

aprādubhūtāśca ajāta sarve|

śūnyā nirīhā sthita nityakālaṃ

ayaṃ gocaro ucyati paṇḍitānām||19||



viparītasaṃjñīhi ime vikalpitā

asantasantā hi abhūtabhūtataḥ|

anutthitāścāpi ajātadharmā

jātātha bhūtā viparītakalpitāḥ||20||



ekāgracitto hi samāhitaḥ sadā

sumerukūṭo yatha susthitaśca|

evaṃ sthitaścāpi hi tān nirīkṣe-

dākāśabhūtānima sarvadharmān||21||



sadāpi ākāśasamānasārakān

aniñjitān manyanavarjitāṃśca|

sthitā hi dharmā iti nityakālaṃ

ayu gocaro ucyati paṇḍitānām||22||



īryāpathaṃ yo mama rakṣamāṇo

bhaveta bhikṣū mama nirvṛtasya|

prakāśayet sūtramidaṃ hi loke

na cāpi saṃlīyana tasya kācit||23||



kālena vā cintayamānu paṇḍitaḥ

praviśya lenaṃ tatha ghaṭṭayitvā|

vipaśya dharmaṃ imu sarva yoniśo

utthāya deśeta alīnacittaḥ||24||



rājāna tasyeha karonti rakṣāṃ

ye rājaputrāśca śṛṇonti dharmam|

anye'pi co gṛhapati brāhmaṇāśca

parivārya sarve'sya sthitā bhavanti||25||



punaraparaṃ mañjuśrirbodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati| sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā| pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati, na cānyān dharmabhāṇakān bhikṣūn parivadati, na cāvarṇaṃ bhāṣate, na cāvarṇaṃ niścārayati, na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvā avarṇa bhāṣate, na cāvarṇaṃ cārayati, na ca teṣāmantike pratyarthikasaṃjñī bhavati| tatkasya hetoḥ? yathāpīdaṃ sukhasthānavasthitatvāt| sa āgatāgatānāṃ dhārmaśrāvaṇikānāmanuparigrāhikayā anabhyasūyayā dharmaṃ deśayati| avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati| api tu khalu punastathā visarjayati, yathā buddhajñānamabhisaṃbudhyate||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



sukhasthito bhoti sadā vicakṣaṇaḥ

sukhaṃ niṣaṇṇastatha dharmu bhāṣate|

udāra prajñapta karitva āsanaṃ

caukṣe manojñe pṛthivīpradeśe||26||



caukṣaṃ cāsau cīvara prāvaritvā

suraktaraṅgaṃ supraśastaraṅgaiḥ|

āsevakāṃ kṛṣṇa tathādaditvā

mahāpramāṇaṃ ca nivāsayitvā||27||



sapādapīṭhasmi niṣadya āsane

vicitradūṣyehi susaṃstṛtasmin|

sudhautapādaśca upāruhitvā

snigdhena śīrṣeṇa mukhena cāpi||28||



dharmāsane cātra niṣīdiyāna

ekāgrasattveṣu samāgateṣu|

upasaṃhareccitrakathā bahūśca

bhikṣūṇa co bhikṣūṇikāna caiva||29||



upāsakānāṃ ca upāsikānāṃ

rājñāṃ tathā rājasutāna caiva|

vicitritārthāṃ madhurāṃ katheyā

anabhyasūyantu sadā sa paṇḍitaḥ||30||



pṛṣṭo'pi cāsau tada praśna tehi

anulomamarthaṃ punarnirdiśeta|

tathā ca deśeya tamarthajātaṃ

yatha śrutva bodhīya bhaveyu lābhinaḥ||31||



kilāsitāṃ cāpi vivarjayitvā

na cāpi utpādayi khedasaṃjñām|

aratiṃ ca sarvāṃ vijaheta paṇḍito

maitrībalaṃ cā pariṣāya bhāvayet||32||



bhāṣecca rātriṃdivamagradharmaṃ

dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ|

saṃharṣayetparṣa tathaiva toṣaye-

nna cāpi kiṃcittatu jātu prārthayet||33||



khādyaṃ ca bhojyaṃ ca tathānnapānaṃ

vastrāṇi śayyāsana cīvaraṃ vā|

gilānabhaiṣajya na cintayeta

na vijñapeyā pariṣāya kiṃcit||34||



anyatra cinteya sadā vicakṣaṇo

bhaveya buddho'hamime ca sattvāḥ|

etanmamo sarvasukhopadhānaṃ

yaṃ dharma śrāvemi hitāya loke||35||



yaścāpi bhikṣū mama nirvṛtasya

anīrṣuko eta prakāśayeyā|

na tasya duḥkhaṃ na ca antarāyo

śokopayāsā na bhavetkadācit||36||



na tasya saṃtrāsana kaści kuryā-

nna tāḍanāṃ nāpi avarṇa bhāṣet|

na cāpi nipkāsana jātu tasya

tathā hi so kṣāntibale pratiṣṭhitaḥ||37||



sukhasthitasyo tada paṇḍitasya

evaṃ sthitasyo yatha bhāṣitaṃ mayā|

guṇāna koṭīśata bhontyaneke

na śakyate kalpaśate hi vaktum||38||



punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo'nīrṣuko bhavatyaśaṭho'māyāvī, na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate, nāpavadati nāvasādayati| na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati-dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodheḥ, na tasyāṃ yūyaṃ sadṛśyadhve| atyantapramādavihāriṇo yūyam| na yūyaṃ pratibalāstaṃ jñānamabhisaṃboddhum| ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati| na ca dharmavivādābhirato bhavati, na ca dharmavivādaṃ karoti, sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti| sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati, sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati| ye ca daśasu dikṣu loke bodhisattvā mahāsattvāḥ, tānabhīkṣṇamadhyāśayena gauraveṇa ca namaskurute| dharmaṃ ca deśayamāno'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā, na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karoti imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ||



anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharati, aviheṭhitaścemaṃ dharmaparyāyaṃ saṃprakāśayati| bhavanti cāsya dharmasaṃgītyāṃ sahāyakāḥ| utpatsyante cāsya dhārmaśrāvaṇikāḥ, ye'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti, pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti, pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti||



idamavocad bhagavān| idaṃ vaditvā sugato hyathāparametaduvāca śāstā—



śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca

aśeṣato ujjhiya dharmabhāṇakaḥ|

īrṣyāṃ na kuryāttatha jātu paṇḍito

ya icchate sūtramidaṃ prakāśitum||39||



avarṇa jātū na vadeya kasyaci-

ddṛṣṭīvivādaṃ ca na jātu kuryāt|

kaukṛtyasthānaṃ ca na jātu kuryā-

nna lapsyase jñānamanuttara tvam||40||



sadā ca so ārjavu mardāvaśca

kṣāntaśca bhotī sugatasya putraḥ|

dharmaṃ prakāśetuḥ punaḥ punaścimaṃ

na tasya khedo bhavatī kadācit||41||



ye bodhisattvā daśasū diśāsu

sattvānukampāya caranti loke |

te sarvi śāstāra bhavanti mahyaṃ

gurugauravaṃ teṣu janeta paṇḍitaḥ||42||



smaritva buddhāna dvipadānamuttamān

jineṣu nityaṃ pitṛsaṃjña kuryāt|

adhimānasaṃjñāṃ ca vihāya sarvāṃ

na tasya bhotī tada antarāyaḥ||43||



śruṇitva dharmaṃ imamevarūpaṃ

sa rakṣitavyastada paṇḍitena|

sukhaṃ vihārāya samāhitaśca

surakṣito bhoti ca prāṇikoṭibhiḥ||44||



punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyam, maitrīvihāreṇa ca vihartavyam| ye ca sattvā bodhāya saṃprasthitā bhavanti, teṣāṃ sarveṣāmantike spṛhotpādayitavyā| evaṃ cānena cittamutpādayitavyam| mahāduṣprajñajātīyā bateme sattvāḥ, ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante| kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti, na budhyante, api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati, taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi||



anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno'vyābādho bhavati, satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rajaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām| antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato'nubaddhā bhaviṣyanti dharmaśravaṇāya| devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya vā| upasaṃkramiṣyanti rātriṃdivaṃ dharmaṃ paripṛcchakāḥ| tasya ca vyākaraṇenaṃ tuṣṭā udagrā āttamanaskā bhaviṣyanti| tatkasya hetoḥ? sarvabuddhādhiṣṭhito'yaṃ mañjuśrīrdharmaparyāyaḥ| atītānāgatapratyutpannairmañjuśrīstathāgatairarhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ| durlabho'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo vā||



tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī, balena taṃ svakaṃ rājyaṃ nirjināti| tato'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti| atha tasya rājño balacakravartino vividhā yodhā bhavanti| te taiḥ śatrubhiḥ sārdhaṃ yudhyante| atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ| sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti| tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti, nagaraṃ nagarakṣetrāṇi vā dadāti, vastrāṇi dadāti, veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti, hastyaśvarathapattidāsīdāsānapi dadāti, yānāni śibikāśca dadāti| na punaḥ kasyaciccūḍāmaṇiṃ dadāti| tatkasya hetoḥ? eka eva hi sa cūḍāmaṇī rājño mūrdhasthāyī| yadā punarmañjuśrī rājā tamapi cūḍāmaṇiṃ dadāti, tadā sa sarvo rājñaścaturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ| evameva mañjuśrīstathāgato'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati| tasya māraḥ pāpīyāṃstraidhātukamākrāmati|



atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante| atha khalu mañjuśrīstathāgato'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham| nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti| nirvṛtyā cainān pralobhayati sma| na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma| tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam| yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyī, evameva mañjuśrīstathāgato'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānān, taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukānniḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati,



tadā tathāgato'rhan samyaksaṃbuddho'pyārāgitaḥ samānasteṣāmāryāṇāṃ yodhānāmimamevaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyamabhāṣitapūrvamanirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma| sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo'nuprayacchati sma| eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanā, ayaṃ paścimastathāgatānāṃ dharmaparyāyaḥ| sarveṣāṃ dharmaparyāyāṇāmayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīkaḥ, yo'yaṃ mañjuśrīstathāgatena adya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇiravamucya yodhebhyo dattaḥ| evameva mañjuśrīstathāgato'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam| tadidaṃ tathāgatenādya saṃprakāśitamiti||



atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—



maitrībalaṃ co sada darśayantaḥ

kṛpāyamāṇaḥ sada sarvasattvān|

prakāśayeddharmamimevarūpaṃ

sūtraṃ viśiṣṭaṃ sugatehi varṇitam||45||



gṛhastha ye pravrajitāśca ye syu-

ratha bodhisattvāstada kāli paścime|

sarveṣu maitrībala so hi darśayī

mā haiva kṣepsyanti śruṇitva dharmam||46||



ahaṃ tu bodhimanuprāpuṇitvā

yadā sthito bheṣyi tathāgatatve|

tato upāneṣyi upāyi sthitvā

saṃśrāvayiṣye imamagrabodhim||47||



yathāpi rājā balacakravartī

yodhāna dadyādvividhaṃ hiraṇyam|

hastīṃśca aśvāṃśca rathān padātīn

nagarāṇi grāmāṃśca dadāti tuṣṭaḥ||48||



keṣāṃci hastābharaṇāni prīto

dadāti rūpyaṃ ca suvarṇasūtram|

muktāmaṇiṃ śaṅkhaśilāpravālaṃ

vividhāṃśca dāsān sa dadāti prītaḥ||49||



yadā tu so uttamasāṃhasena

vismāpito kenaci tatra bhoti|

vijñāya āścaryamidaṃ kṛtaṃ ti

mukuṭaṃ sa muñcitva maṇiṃ dadāti||50||



tathaiva buddho ahu dharmarājā

kṣāntībalaḥ prajñaprabhūtakośaḥ|

dharmeṇa śāsāmimu sarvalokaṃ

hitānukampī karūṇāyamānaḥ||51||



sattvāṃśca dṛṣṭvātha vihanyamānān

bhāṣāmi sūtrāntasahasrakoṭyaḥ|

parākramaṃ jāniya teṣa prāṇināṃ

ye śuddhasattvā iha kleśaghātinaḥ||52||



atha dharmarājāpi mahābhiṣaṭkaḥ

paryāyakoṭīśata bhāṣamāṇaḥ|

jñātvā ca sattvān balavantu jñānī

cūḍāmaṇiṃ vā ima sūtra deśayī||53||



imu paścimu loki vadāmi sūtraṃ

sūtrāṇa sarveṣa mamāgrabhūtam|

saṃrakṣitaṃ me na ca jātu proktaṃ

taṃ śrāvayāmyadya śṛṇotha sarve||54||



catvāri dharmā imi evarūpāḥ

mayi nirvṛte ye ca niṣevitavyāḥ|

ye cārthikā uttamamagrabodhau

vyāpāraṇaṃ ye ca karonti mahyam||55||



na tasya śoko na pi cāntarāyo

daurvarṇikaṃ nāpi gilānakatvam|

na ca cchavī kṛṣṇika tasya bhoti

na cāpi hīne nagarasmi vāsaḥ||56||



priyadarśano'sau satataṃ maharṣī|

tathāgato vā yatha pūjya bhoti|

upasthāyakāstasya bhavanti nityaṃ

ye devaputrā daharā bhavanti||57||



na tasya śastraṃ na viṣaṃ kadācit

kāye krame nāpi ca daṇḍaloṣṭam|

saṃmīlitaṃ tasya mukhaṃ bhaveya

yo tasya ākrośamapī vadeyā||58||



so bandhubhūto bhavatīha prāṇinā-

mālokajāto vicarantu medinīm|

timiraṃ haranto bahuprāṇakoṭināṃ

yo sūtradhāre imu nirvṛte mayi||59||



supinasmi so paśyati bhadrarūpaṃ

bhikṣūṃśca so paśyati bhikṣuṇīśca|

sihāsanasthaṃ ca tathātmabhāvaṃ

dharmaṃ prakāśentu bahuprakāram||60||



devāṃśca yakṣān yatha gaṅgāvālikā

asurāṃśca nāgāṃśca bahuprakārān|

teṣāṃ ca so bhāṣati agradharmaṃ

supinasmi sarveṣa kṛtāñjalīnām||61||



tathāgataṃ so supinasmi paśyati

deśenta dharmaṃ bahuprāṇikoṭinām|

raśmīsahasrāṇi pramuñcamānaṃ

valgusvaraṃ kāñcanavarṇanātham||62||



so cā tahī bhoti kṛtāñjalisthito

abhiṣṭuvanto dvipaduttamaṃ munim|

so cā jino bhāṣati agradharmaṃ

caturṇa parṣāṇa mahābhiṣaṭūkaḥ||63||



so ca prahṛṣṭo bhavatī śruṇitvā

prāmodyajātaśca karoti pūjām|

supine ca so dhāraṇi prāpuṇoti

avivartiyaṃ jñāna spṛśitva kṣipram||64||



jñātvā ca so āśayu lokanātha-

staṃ vyākarotī puruṣarṣabhatve|

kulaputra tvaṃ pīha anuttaraṃ śivaṃ

spṛśiṣyasi jñānamanāgate'dhvani||65||



tavāpi kṣetraṃ vipulaṃ bhaviṣyati

parṣāśca catvāri yathaiva mahyam|

śroṣyanti dharmaṃ vipulaṃ anāsravaṃ

sagauravā bhūtva kṛtāñjalī ca||66||



punaśca so paśyati ātmabhāvaṃ

bhāventa dharmaṃ girikandareṣu|

bhāvitva dharmaṃ ca spṛśitva dharmatāṃ

samādhi so labdhu jinaṃ ca paśyati||67||



suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ

supinasmi dṛṣṭvā ca śṛṇoti dharmam|

śrutvā ca taṃ parṣadi saṃprakāśayī

supino khu tasyo ayamevarūpaḥ||68||



svapne'pi sarvaṃ prajahitva rājya-

mantaḥpuraṃ jñātigaṇaṃ tathaiva|

abhiniṣkramī sarva jahitva kāmā-

nupasaṃkramī yena ca bodhimaṇḍam||69||



siṃhāsane tatra niṣīdiyāno

drumasya mūle tahi bodhiarthikaḥ|

divasāna saptāna tathātyayena

anuprāpsyate jñānu tathāgatānām||70||



bodhiṃ ca prāptastatu vyutthahitvā

pravartayī cakramanāsravaṃ hi|

caturṇa parṣāṇa sa dharma deśayī

acintiyā kalpasahasrakoṭyaḥ||71||



prakāśayitvā tahi dharma nāsravaṃ

nirvāpayitvā bahu prāṇikoṭyaḥ|

nirvāyatī hetukṣaye va dīpaḥ

supino ayaṃ so bhavatevarūpaḥ||72||



bahu ānuśaṃsāśca anantakāśca

ye mañjughoṣā sada tasya bhonti|

yo paścime kāli iamamagradharmaṃ

sūtraṃ prakāśeya mayā sudeśitam||73||



ityāryasaddharmapuṇḍarīke dharmaparyāye sukhavihāraparivarto nāma trayodaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project