Digital Sanskrit Buddhist Canon

12 utsāhaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १२ उत्साहपरिवर्तः
12 utsāhaparivartaḥ|



atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām-alpotsuko bhagavān bhavatvasminnarthe| vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ| kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti, parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulāḥ, api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ| kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ| alpotsuko bhagavān bhavatviti||



atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavanta metadūcuḥ-vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum, api tu khalu punarbhagavan anyāsu lokadhātuṣviti| atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, aṣṭau bhikṣusahasrāṇi, sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ-alpotsuko bhagavān bhavatu| vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu| tatkasya hetoḥ? asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ||



atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhirbhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhirbhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt| atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa-kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi? nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau| api tu khalu punargautami sarvaparṣadvayākaraṇena vyākṛtāsi| api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvā mahāsattvo dharmabhāṇako bhaviṣyasi| imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti| tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa ca gautami sarvasattvapriyadarśanastathāgato'rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyatyanuttarāyāṃ samyaksaṃbodhau||



atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat-na me bhagavatā nāmadheyaṃ parikīrtitam| atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat-ārocayāmi te yaśodhare, prativedayāmi te| tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi| bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasaṃpannaḥ sugatolokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau| aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati||



atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta—



bhagavan vinetāsi vināyako'si

śāstāsi lokasya sadevakasya|

āśvāsadātā naradevapūjito

vayaṃ pi saṃtoṣita adya nātha||1||



atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ-vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye, api tvanyāsu lokadhātuṣviti||



atha khalu bhagavān yena tānyaśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānāmavaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa| atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃstenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ-asmākaṃ bhagavān adhyeṣati asya dharmaparyāyasya saṃprakāśanatāyai| te khalvevamanuvicintya saṃprakampitāḥ parasparamūcuḥ-kathaṃ vayaṃ kulaputrāḥ kariṣyāmo yad bhagavānadhyeṣati asya dharmaparyāyasyānāgate'dhvani saṃprakāśanatāyai? atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca purvacaryāpraṇidhānena bhagavato'bhimukhaṃ siṃhanādaṃ nadante sma-vayaṃ bhagavan anāgate'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāllekhayiṣyāmaḥ pāṭhayiṣyāmaścintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena| bhagavāṃśca asmākamanyalokadhātusthito rakṣāvaraṇaguptiṃ kariṣyati||



atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—



alpotsukastvaṃ bhagavan bhavasva

vayaṃ tadā te parinirvṛtasya|

svaṃ paścime kāli subhairavasmin

prakāśayiṣyāmida sūtramuttamam||2||



ākrośāṃstarjanāṃścaiva daṇḍa-udgūraṇāni ca|

bālānāṃ saṃsahiṣyāmo'dhivāsiṣyāma nāyaka||3||



durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ|

aprāpte prāptasaṃjñī ca ghore kālasmi paścime||4||



araṇyavṛttakāścaiva kanthāṃ prāvariyāṇa ca|

saṃlekhavṛtticāri sma evaṃ vakṣyanti durmatī||5||



raseṣu gṛddha saktāśca gṛhīṇāṃ dharma deśayī|

satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā||6||



raudracittāśca duṣṭāśca gṛhavittavicintakāḥ|

araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ||7||



asmākaṃ caiva vakṣyanti lābhasatkāraniśritāḥ|

tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ||8||



svayaṃ sūtrāṇi granthitvā lābhasatkārahetavaḥ|

parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ||9||



rājeṣu rājaputreṣu rājāmātyeṣu vā tathā|

viprāṇāṃ gṛhapatīnāṃ ca anyeṣāṃ cāpi bhikṣuṇām||10||



vakṣyantyavarṇamasmākaṃ tīrthyavādaṃ ca kārayī|

sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām||11||



ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī|

ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ||12||



kalpasaṃkṣobhamīṣmasmin dāruṇasmi mahābhaye|

yakṣarūpā bahu bhikṣū asmākaṃ paribhāṣakāḥ||13||



gauraveṇeha lokendre utsahāma suduṣkaram|

kṣāntīya kakṣyāṃ bandhitvā sūtrametaṃ prakāśaye||14||



anarthikāḥ sma kāyena jīvitena ca nāyaka|

arthikāśca sma bodhīya tava nikṣepadhārakāḥ||15||



bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ|

paścime kāli bheṣyanti saṃdhābhāṣyamajānakāḥ||16||



bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ|

niṣkāsanaṃ vihārebhyo bandhakuṭṭī bahūvidhā||17||



ājñaptiṃ lokanāthasya smarantā kāli paścime|

bhāṣiṣyāma idaṃ sūtraṃ parṣanmadhye viśāradāḥ ||18||



nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ|

gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka||19||



preṣaṇaṃ tava lokendra kariṣyāmo mahāmune|

alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ||20||



sarve ca lokapradyotā āgatā ye diśo daśa|

satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi||21||



ityāryasaddharmapuṇḍarīke dharmaparyāye utsāhaparivarto nāma dvādaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project