Digital Sanskrit Buddhist Canon

9 ānandādivyākaraṇaparivartaḥ

Technical Details
9 ānandādivyākaraṇaparivartaḥ|



atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa-apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi| evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya, āyuṣmāṃśca rāhulo'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata-asmākamapi tāvad bhagavan avasaro bhavatu| asmākamapi tāvat sugata avasaro bhavatu| asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca| vayaṃ hi bhagavan sadevamānuṣāsure loke'tīva citrīkṛtāḥ-bhagavataścaite putraḥ bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṃ dhārayantīti| tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau||



anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato'bhimukhaṃ bhagavantamullokayamāne tasthatuḥ etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam-apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti||



atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-bhaviṣyasi tvamānanda anāgate'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā, gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā, teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā, śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi| sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau| samṛddhaṃ ca te buddhakṣetraṃ bhaviṣyati vaiḍūryamayaṃ ca| anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati| manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati| aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati, yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto'dhigantum| tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati| yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati, taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati| yāvāṃstasya bhagavataḥ saddharmaḥ sthāsyati, taddviguṇaḥ saddharmapratirūpakaṃ sthāsyati| tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ārocayāmi ahu bhikṣusaṃghe

ānandabhadro mama dharmadhārakaḥ|

anāgate'dhvāni jino bhaviṣyati

pūjitva ṣaṣṭiṃ sugatāna koṭyaḥ||1||



nāmena so sāgarabuddhidhārī

abhijñaprāpto iti tatra viśrutaḥ|

pariśuddhakṣetrasmi sudarśanīye

anonatāyāṃ dhvajavaijayantyām||2||



tahi bodhisattvā yathā gaṅgavālikā-

stataśca bhūyo paripācayiṣyati|

maharddhikaśco sa jino bhaviṣyati

daśaddiśe lokavighuṣṭaśabdaḥ||3||



amitaṃ ca tasyāyu tadā bhaviṣyati

yaḥ sthāsyate lokahitānukampakaḥ|

parinirvṛtasyāpi jinasya tāyino

dviguṇaṃ ca saddharmu sa tasya sthāsyati||4||



pratirūpakaṃ taddviguṇena bhūyaḥ

saṃsthāsyate tasya jinasya śāsane|

tadāpi sattvā yathā gaṅgavālikā

hetuṃ janeṣyantiha buddhabodhau||5||



atha khalu tasyāṃ parṣadi navayānasaṃprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat- na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvam, kaḥ punarvādaḥ śrāvakāṇām? kaḥ khalvatra heturbhaviṣyati, kaḥ pratyaya iti? atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥ parivitarkamājñāya tān bodhisattvānāmantrayāmāsa- samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham| tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto'bhūt, ahaṃ ca vīryārambhe'bhiyuktaḥ| tena mayā kṣiprataramanuttarā samyaksaṃbodhirabhisaṃbuddhā| ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma-yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti||



atha khalvāyuṣmānānando bhagavato'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau, ātmanaśca buddhakṣetraguṇavyūhān śrutvā, pūrvapraṇidhānacaryāṃ ca śrutvā, tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto'bhūt| tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati sma, ātmanaśca purvapraṇidhānam||



atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata—



āścaryabhūtā jina aprameyā

ye smārayanti mama dharmadeśanām|

parinirvṛtānāṃ hi jināna tāyināṃ

samanusmarāmī yatha adya śvo vā||6||



niṣkāṅkṣaprāpto'smi sthito'smi bodhaye

upāyakauśalya mamedamīddaśam|

paricārako'haṃ sugatasya bhomi

saddharma dhāremi ca bodhikāraṇāt||7||



atha khalu bhagavānāyuṣmantaṃ rāhulabhadramāmantrayate sma-bhaviṣyasi tvaṃ rāhulabhadra anāgate'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā| sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi| tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyati, evaṃ rūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti| tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi| tataḥ paścāt pareṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasīti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ayaṃ mamā rāhula jyeṣṭhaputro

yo auraso āsi kumārabhāve|

bodhiṃ pi prāptasya mamaiṣa putro

dharmasya dāyādyadharo maharṣiḥ||8||



anāgate'dhve bahubuddhakoṭyo

yān drakṣyase yeṣa pramāṇu nāsti|

sarveṣa teṣāṃ hi jināna putro

bhaviṣyatī bodhi gaveṣamāṇaḥ||9||



ajñātacaryā iya rāhulasya

praṇidhānametasya ahaṃ prajānami|

karoti saṃvarṇana lokabandhuṣu

ahaṃ kilā putra tathāgatasya||10||



guṇāna koṭīnayutāprameyāḥ

pramāṇu yeṣāṃ na kadācidasti|

ye rāhulasyeha mamaurasatya

tathā hi eṣo sthitu bodhikāraṇāt||11||



adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte| atha khalu bhagavāṃstasyāṃ velāyāmāyuṣmantamānandamāmantrayate sma-paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-sarva evaite ānanda dve bhikṣu sahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti, pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharma ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti| paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati| samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti| samaḥ śrāvakagaṇo bodhisattvagaṇaśca bhaviṣyati| samaṃ caiṣāṃ parinirvāṇaṃ bhaviṣyati| samaścaiṣāṃ saddharmaḥ sthāsyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



dve vai sahasre ime śrāvakāṇāṃ

ānanda ye te mama agrataḥ sthitāḥ|

tān vyākaromī ahamadya paṇḍitā-

nanāgate'dhvāni tathāgatatve||12||



ananta aupamyanidarśanehi

buddhāna agryāṃ kariyāṇa pūjām|

ārāgayiṣyanti mamāgrabodhiṃ

sthihitva carimasmi samucchrayasmin||13||



ekena nāmena daśaddiśāsu

kṣaṇasmi ekasmi tathā muhūrte|

niṣadya ca drumapravarāṇa mūle

buddhā bhaviṣyanti spṛśitva jñānam||14||



ekaṃ ca teṣāmiti nāma bheṣyati

ratnasya ketūtiha loki viśrutāḥ|

samāni kṣetrāṇi varāṇi teṣāṃ

samo gaṇaḥ śrāvakabodhisattvāḥ||15||



ṛddhiprabhūtā iha sarvi loke

samantataste daśasu ddiśāsu|

dharmaṃ prakāśetva yadāpi nirvṛtāḥ

saddharmu teṣāṃ samameva sthāsyati||16||



atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta—



tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam|

amṛtena yathā siktāḥ sukhitāḥ sama tathāgata||17||



nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ|

adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam||18||



ityāryasaddharmapuṇḍarīke dharmaparyāye ānandarāhulābhyāmanyābhyāṃ ca dvābhyāṃ

bhikṣusahasrābhyāṃ vyākaraṇaparivarto nāma navamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project