Digital Sanskrit Buddhist Canon

7 pūrvayogaparivartaḥ

Technical Details
7 Pūrvayogaparivartaḥ|



bhūtapūrva bhikṣavo'tīte'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥ pareṇa paratareṇa yadāsīt-tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstāḥ devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe| kiyaccirotpannaḥ sa bhikṣavastathāgato'bhūt| tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryāt, maṣiṃ kuryāt| atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet|



atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet| anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi| tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum? ta āhuḥ-no hīdaṃ bhagavan, no hīdaṃ sugata| bhagavānāha-śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto'dhigantum, yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi, yeṣu vā nopanikṣiptāni| na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto'dhigantum| yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvastathāgatasya parinirvṛtasya, etāvān sa kālo'bhūdevamacintyaḥ, evamapramāṇaḥ| taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



abhū atītā bahu kalpakoṭyo

anusmarāmi dvipadānamuttamam|

abhijñajñānābhibhūvaṃ mahāmuni-

mabhūṣi tatkālamanuttamo jinaḥ||1||



yathā trisāhasrima lokadhātuṃ

kaścid rajaṃ kurya aṇupramāṇam|

paramāṇumekaṃ ca tato gṛhītvā

kṣetraṃ sahasraṃ gamiyāna nikṣipet||2||



dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet

sarvaṃ pi so nikṣipi taṃ rajogatam|

riktā bhavetā iya lokadhātuḥ

sarvaśca so pāṃsu bhaveta kṣīṇaḥ||3||



yo lokadhātūṣu bhaveta tāsu

pāṃsu rajo yasya pramāṇu nāsti|

rajaṃ karitvāna aśeṣatastaṃ

lakṣyaṃ dade kalpaśate gate ca||4||



evāprameyā bahu kalpakoṭyaḥ

parinirvṛtasya sugatasya tasya|

paramāṇu sarve na bhavanti lakṣyā-

stāvadbahu kṣīṇa bhavanti kalpāḥ||5||



tāvacciraṃ nirvṛtu taṃ vināyakaṃ

tān śrāvakāṃstāṃśca pi bodhisattvān|

etādṛśaṃ jñānu tathāgatānāṃ

smarāmi vṛttaṃ yatha adya śvo vā||6||



etādṛśaṃ bhikṣava jñānameta-

danantajñānaśca tathāgatasya|

buddhaṃ mayā kalpaśatairanekaiḥ

smṛtīya sūkṣmāya anāsravāya||7||



tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| pūrve ca sa bhagavān mahābhijñānābhibhūstathāgato'nabhisaṃbuddho'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragrata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt| prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmiti na ca tāvattasya te dharmā āmukhībhavanti sma| sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt| dvitīyamapyantarakalpasthāt| na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe'sthāt sakṛdvartanena paryaṅkena antarādavyutthitaḥ| aniñjamānena cittena acalamānena avepamānena kāyenāsthāt| na ca tāvadasya te dharmā āmukhībhavanti sma||



tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa, yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe, atha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ| bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti, ye taṃ jīrṇapuṣpamavakarṣayanti| yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti| paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti sma| tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantamabhyavakiranti| cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ| tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya| tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt||



atha khalu bhikṣavo daśānāmantarakalpānāmatyayena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddho'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṃ jyeṣṭho'bhūt| teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni| atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā, taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā, mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddho bodhimaṇḍavarāgragataḥ, tenopasaṃkrāmanti sma| tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ| upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—



mahābhiṣaṭko'si anuttaro'si

anantakalpaiḥ samudāgato'si|

uttāraṇārthāyiha sarvadehināṃ

paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ||8||



suduṣkarā antarakalpimān daśa

kṛtāni ekāsani saṃniṣadya|

na ca te'ntarā kāyu kadāci cālito

na hastapādaṃ na pi cānyadaṅgam||9||



cittaṃ pi te śāntagataṃ susaṃsthita-

maniñjyabhūtaṃ sada aprakampyam|

vikṣepu naivāsti kadāci pi tava

atyantaśāntasthitu tvaṃ anāsravaḥ||10||



diṣṭayāsi kṣemeṇa ca svastinā ca

aviheṭhitaḥ prāpta imāgrabodhim|

asmākamṛddhī iyamevarūpā

diṣṭayā ca vardhāma narendrasiṃha||11||



anāyikeyaṃ praja sarva duḥkhitā

utpāṭitākṣī va nihīnasaukhyā|

mārgaṃ na jānanti dukhāntagāminaṃ

na mokṣahetorjanayanti vīryam||12||



apāya vardhanti ca dīrgharātraṃ

divyāśca kāyāḥ parihāṇadharmāḥ|

na śrūyate jātu jināna śabda-

stamondhakāro ayu sarvalokaḥ||13||



prāptaṃ ca te lokavidū ihādya

śivaṃ padaṃ uttama nāsravaṃ ca|

vayaṃ ca lokaśca anugṛhītaḥ

śaraṇaṃ ca tvā eti vrajāma nātha||14||



atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakāḥ, taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyabhīrgāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai-deśayatu bhagavān dharmam, deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| tasyāṃ ca velāyāmimā gāthā abhāṣanta—



deśehi dharmaṃ śatapuṇyalakṣaṇā

vināyakā apratimā maharṣe|

labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ

prakāśayā loki sadevakasmin||15||



asmāṃśca tārehi imāṃśca sattvān

nidarśaya jñānu tathāgatānām|

yathā vayaṃ pi imamagrabodhiṃ

anuprāpnuyāmo'tha ime ca sattvāḥ||16||



caryāṃ ca jñānaṃ pi ca sarva jānasi

adhyāśayaṃ pūrvakṛtaṃ ca puṇyam|

adhimukti jānāsi ca sarvaprāṇināṃ

pravartayā cakravaraṃ anuttaram||17|| iti||



tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvaikaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūīvan, mahatā cāvabhāsena sphuṭānyabhūvan| sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrāḥ yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavataḥ, varṇenāpi varṇaṃ tejasāpi tejo nānubhavataḥ, tāsvapi tasmin samaye mahato'vabhāsasya prādurbhāvo'bhūt| ye'pi tāsu lokāntarikāsu sattvā upapannāḥ, te'pyanyonyamevaṃ paśyanti anyonyamevaṃ saṃjānanti-anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ| anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti| sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca, yāvad brahmalokād ṣaḍvikāraṃ prakampitānyabhūvan, mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam| iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo'bhūt||



atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti, śrīmanti aujasvīni ca| atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti aujasvīni ca| kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||



atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata—



atīva no harṣita adya sarve

vimānaśreṣṭhā imi prajvalanti|

śriyā dyutīyā ca manoramā ye

kiṃ kāraṇaṃ īdṛśu bheṣyate'dya||18||



sādhu gaveṣāmatha etamarthaṃ

ko devaputro upapannu adya|

yasyānubhāvo ayamevarūpo

abhūtapūrvo ayamadya dṛśyate||19||



yadi vā bhaved buddha narendrarājā

utpannu lokasmi kahiṃcidadya|

yasyo nimittaṃ imamevarūpaṃ

śriyā daśo dikṣu jvalanti adya||20||



atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ| adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma, taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||



atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—



āścaryabhūto jina aprameyo

utpanna lokasmi hitānukampī|

nātho'si śāstāsi gurūsi jāto

anugṛhītā daśimā diśo'dya||21||



pañcāśatī koṭisahasra pūrṇā

yā lokadhātūna ito bhavanti|

yato vayaṃ vandana āgatā jinaṃ

vimānaśreṣṭhān prajahitva sarvaśaḥ||22||



pūrveṇa karmeṇa kṛtena asmin

vicitracitrā hi ime vimānāḥ|

pratigṛhya asmākamanugrahārthaṃ

paribhuñjatāṃ lokavidū yatheṣṭam||23||



atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānabhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||



atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta—



deśehi bhagavan dharmaṃ deśehi dvipadottama|

maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān||24||



durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā|

utpanno'si mahāvīra adhyeṣāmastathāgatam||25||



atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma||



tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te'pi sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavo'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata—



kasya pūrvanimittena māriṣā atha dṛśyate|

vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ||26||



yadi vā devaputro'dya puṇyavanta ihāgataḥ|

yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ||27||



atha vā buddha loke'sminnutpanno dvipadottamaḥ|

anubhāvena yasyādya vimānā imi īdṛśāḥ||28||



sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam|

na khalvetādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate||29||



caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo|

vyaktaṃ loke'dya buddhasya prādurbhāvo bhaviṣyati||30||



atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭa parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhastenopasaṃkrantāḥ| upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||



atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—



namo'stu te apratimā maharṣe

devātidevā kalaviṅkasusvarā|

vināyakā loki sadevakasmin

vandāmi te lokahitānukampī||31||



āścaryabhūto'si kathaṃciloke

utpannu adyo sucireṇa nātha|

kalpāna pūrṇā śata śūnya āsī-

daśīti buddhairayu jīvalokaḥ||32||



śūnyaśca āsīddvipadottamehi

apāyabhūmī tada utsadāsi|

divyāśca kāyāḥ parihāyiṣū tadā

aśīti kalpāna śatā supūrṇā||33||



so dāni cakṣuśca gatiśca leṇaṃ

trāṇaṃ pitā co tatha bandhubhūtaḥ|

utpannu lokasmi hitānukampī

asmāka puṇyairiha dharmarājā||34||



atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakraṃ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurayāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||



atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta—



pravartayā cakravaraṃ mahāmune

prakāśayā dharmu daśādiśāsu|

tārehi sattvān dukhadharmapīḍitān

prāmodya harṣaṃ janayasva dehinām||35||



yaṃ śrutva bodhīya bhaveyu lābhino

divyāni sthānāni vrajeyu cāpi|

hāyeyu co āsurakāya sarve

śāntāśca dāntāśca sukhī bhaveyuḥ||36||



atha khalu bhikṣavaḥ sa bhagavāṃsteṣāmapi mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma||



tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti, śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata—



nāhetu nākāraṇamadya mārṣāḥ

sarve vimānā iha jājvalanti|

nimitta darśenti ha kiṃ pi loke

sādhu gaveṣāma tametamartham||37||



anūna kalpāna śatā hyatītā

naitādṛśaṃ jātu nimittamāsīt|

yadi vopapanno iha devaputro

utpannu loke yadi veha buddhaḥ||38||



atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaṣabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya||



atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—



sudurlabhaṃ darśana nāyakānāṃ

svabhyāgataṃ te bhavarāgamardana|

sucirasya te darśanamadya loke

paripūrṇa kalpāna śatebhi dṛśyase||39||



tṛṣitāṃ prajāṃ tarpaya lokanātha

adṛṣṭapūrvo'si kathaṃci dṛśyase|

audumbaraṃ puṣpa yathaiva durlabhaṃ

tathaiva dṛṣṭo'si kathaṃci nāyaka||40||



vimāna asmākamimā vināyaka

tavānubhāvena viśobhitādya|

parigṛhya etāni samantacakṣuḥ

paribhuñja cāsmākamanugrahārtham||41||



atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyabhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakraṃ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||



atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta—



deśehi dharmaṃ bhagavan vināyaka

pravartayā dharmamayaṃ ca cakram|

nirnādayā dharmamayaṃ ca dundubhiṃ

taṃ dharmaśaṅkhaṃ ca prapūrayasva||42||



saddharmavarṣaṃ varṣayasva loke

valgusvaraṃ bhāṣa subhāṣitaṃ ca|

adhyeṣito dharmamudīrayasva

mocehi sattvā nayutāna koṭyaḥ||43||



atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma| peyālam| evaṃ dakṣiṇapaścimāyāṃ diśi, evaṃ paścimāyāṃ diśi, evaṃ paścimottarasyāṃ diśi, evamuttarasyāṃ diśi, evamuttarapūrvasyāṃ diśi, evamadhodiśi||



atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṃrūpaṃ pūrvaṃnimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||



atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata—



kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati

yenā vimānāni parisphuṭāni|

ojena varṇena dyutīya cāpi

adhimātra vṛddhāni kimatra kāraṇam||44||



na īdṛśaṃ no abhidṛṣṭapūrvaṃ

śrutaṃ ca keno tatha pūrva āsīt|

oja'sphuṭāni yatha adya etā

adhimātra bhrājanti kimatra kāraṇam||45||



yadi vā nu kaścidbhavi devaputraḥ

śubhena karmeṇa samanvito iha|

upapannu tasyo ayamānubhāvo

yadi vā bhaved buddha kadāci loke||46||



atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti||



atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—



sādhu darśana buddhāna lokanāthāna tāyinām|

tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ||47||



samantacakṣu lokendrā vyavalokenti diśo daśa|

vivaritvāmṛtadvāramotārenti bahūn janān||48||



śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū|

adarśanājjinendrāṇāṃ andhā āsīddiśo daśa||49||



vardhanti narakāstīvrāstiryagyonistathāsurāḥ|

preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ||50||



divyāḥ kāyāśca hīyante cyutā gacchanti durgatim|

aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā||51||



caryāśuddhigatiprajñā hīyante sarvaprāṇinām|

sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati||52||



anācārāśca te bhonti asaddharme pratiṣṭhitāḥ|

adāntā lokanāthena durgatiṃ prapatanti te||53||



dṛṣṭo'si lokapradyota sucireṇāsi āgataḥ|

utpannu sarvasattvānāṃ kṛtena anukampakaḥ||54||



diṣṭayā kṣemeṇa prāpto'si buddhajñānamanuttaram|

vayaṃ te anumodāmo lokaścaiva sadevakaḥ||55||



vimānāni sucitrāṇi anubhāvena te vibho|

dadāma te mahāvīra pratigṛhṇa mahāmune||56||



asmākamanukampārthaṃ paribhuñja vināyaka|

vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi||57||



atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakram| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sarvasattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān| dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokanukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||



atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta—



pravartayā cakravaramanuttaraṃ

parāhanasvā amṛtasya dundubhim|

pramocayā duḥkhaśataiśca sattvān

nirvāṇamārgaṃ ca pradarśayasva||58||



asmābhiradhyeṣitu bhāṣa dharma-

masmānanugṛhṇa imaṃ ca lokam|

valgusvaraṃ co madhuraṃ pramuñca

samudānitaṃ kalpasahasrakoṭibhiḥ||59||



atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇām, tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāramapravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa| yadidaṃ duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti| pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayāmāsa-iti hi bhikṣavo'vidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti|



evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| avidyānirodhāt saṃskāranirodhaḥ, saṃskāranirodhād vijñānanirodhaḥ, vijñānanirodhānnāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāttṛṣṇānirodhaḥ, tṛṣṇānirodhādupādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhājjātinirodhaḥ, jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati||



sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt, atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ| punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt, tṛtīyāmapi dharmadeśanāmakārṣīt, caturthīmapi dharmadeśanāmakārṣīt||



atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho'bhūt||



tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārādanāgārikāṃ pravrajitāḥ| sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino'rthinaścānuttarāyāḥ samyaksaṃbodheḥ| atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ-imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni| tat sādhu bhagavāṃstathāgato'rhan samyaksaṃbuddho'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu, yadvayamapi tathāgatasyānuśikṣemahi| arthino vayaṃ bhagavaṃstathāgatajñānadarśanena| bhagavānevāsmākamasminnevārthe sākṣī| tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti||



tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāraḥ, tato'rdhaḥ pravrajito'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi||



atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām||



tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣodaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ||



atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau| tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ| te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan||



atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya| tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt||



atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ| tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavānavatāritavān||



atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānastasmāt samādhervyuttiṣṭhat| vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṃ tenopasaṃkrāmat| upasaṃkramya prajñapta evāsane nyaṣīdat| samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane, atha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃghamāmantrayāmāsaāścaryaprāptā bhikṣavo'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhājñānāvatārakā buddhajñānasaṃdarśakāḥ| paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ| ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti| na pratibādhiṣyante, sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti, sarve ca te tathāgatajñānamanuprāpsyanti||



tai khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito'bhūt| taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan, sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni| tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ| taiścatvāriṃśad buddhakoṭīsahasrāṇyārāgitāni| kecidadyāpyārāgayanti||



ārocayāmi vo bhikṣavaḥ, prativedayāmi vaḥ| ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan, sarve te'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti| daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti| yaduta pūrvasyāṃ diśi bhikṣavo'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ|



paścimāyāṃ diśi bhikṣavo'mitāyuśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanarakaraśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ||



ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvāṃ dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau, tānyetāni bhikṣavo'dyāpi śrāvakabhūmāvevāvasthitāni| paripācyanta evānuttarāyāṃ samyaksaṃbodhau| eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya| tatkasya hetoḥ? evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam| katame ca te bhikṣavaḥ sattvāḥ, ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni? yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan||



ye ca mama parinirvṛtasya anāgate'dhvani śrāvakā bhaviṣyanti, bodhisattvacaryāṃ ca śroṣyanti, na cāvabhotsyante bodhisattvā vayamiti, kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti, api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi, tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ| tatra ca te punarevaitāṃ kriyāṃ śroṣyanti| ekameva tathāgatānāṃ parinirvāṇam| nāstyanyad dvitīyamito bahirnirvāṇam| tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca| yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati, pariśuddhaṃ ca parṣadaṃ paśyati adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm, atha khalu bhikṣavastathāgato'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati| na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā, kaḥ punarvādastṛtīyasya? upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām-dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnān, tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante||



tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram| mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya| deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām| sa ca taṃ sārthamaṭavīmavakrāmayet| atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet- yat khalvārya deśika pariṇāyaka jānīyāḥ-vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ| punareva pratinivartayiṣyāmaḥ| atidūramito'ṭavīkāntāramiti| atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet-mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti| sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet| tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaramabhinirmimīyāt| tatastān puruṣānevaṃ vadet- mā bhavanto bhaiṣṭa, mā nivartadhvam| ayamasau mahājanapadaḥ| atra viśrāmyata| atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam| atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ| yasya punaḥ kāryaṃ bhaviṣyati, sa taṃ mahāratnadvīpaṃ gamiṣyati||



atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ-muktā vayamaṭavīkāntārāt| iha nirvāṇaprāptā vihariṣyāma iti| atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ, nistīrṇasaṃjñinaśca bhaveyuḥ| nirvṛtāḥ śītībhūtā sma iti manyeran| tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaramantardhāpayet| antardhāpayitvā ca tān puruṣānevaṃ vadet-āgacchantu bhavantaḥ sattvāḥ| abhyāsanna eṣa mahāratnadvīpaḥ| idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti||



evameva bhikṣavastathāgato'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ| atha khalu bhikṣavastathāgato'rhan samyaksaṃbuddha evaṃ paśyati-mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam| mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyuḥ, naivopasaṃkrameyuḥ| bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti| tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaramabhinirmitīte teṣāṃ sattvānāṃ viśrāmaṇārtham, viśrāntānāṃ caiṣāmevaṃ kathayati-idaṃ khalu ṛddhimayaṃ nagaramiti, evameva bhikṣavastathāgato'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca| yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanti, atha khalu bhikṣavastathāgato'pyevaṃ saṃśrāvayati-na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ| api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ| itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam| yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam, api tu khalu punarūpāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti||



atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—



abhijñajñānābhibhu lokanāyako

yadbodhimaṇḍasmi niṣaṇṇa āsīt|

daśeha so antarakalpa pūrṇān

na lapsi bodhiṃ paramārthadarśī||60||



devātha nāgā asurātha guhyakā

udyukta pūjārtha jinasya tasya|

puṣpāṇa varṣaṃ pramumocu tatra

buddhe ca bodhiṃ naranāyake'smin||61||



upariṃ ca khe dundubhayo vineduḥ

satkārapūjārtha jinasya tasya|

suduḥkhitā cāpi jinena tatra

cirabudhyamānena anuttaraṃ padam||62||



daśāna co antarakalpa atyayāt

spṛśe sa bodhiṃ bhagavānanābhibhūḥ|

hṛṣṭā udagrāstada āsu sarve

devā manuṣyā bhujagāsurāśca||63||



vīrāḥ kumārā atha tasya ṣoḍaśa

putrā guṇāḍhyā naranāyakasya|

upasaṃkramī prāṇīsahasrakoṭibhiḥ

puraskṛtāstaṃ dvipadendramagryam||64||



vanditva pādau ca vināyakasya

adhyeṣiṣū dharma prakāśayasva|

asmāṃśca tarpehi imaṃ ca lokaṃ

subhāṣiteneha narendrasiṃha||65||



cirasya lokasya daśaddiśe'smin

vidito'si utpannu mahāvināyaka|

nimittasaṃcodanahetu prāṇināṃ

brāhmā vimānāni prakampayantaḥ||66||



diśāya pūrvāya sahasrakoṭyaḥ

kṣetrāṇa pañcāśadabhūṣi kampitāḥ|

tatrāpi ye brāhma vimāna agrā-

ste tejavanto adhimātramāsi||67||



viditva te pūrvanimittamīdṛśa-

mupasaṃkramī lokavināyakendram|

puṣpairihābhyokiriyāṇa nāyaka-

marpenti te sarva vimāna tasya||68||



adhyeṣiṣū cakrapravartanāya

gāthābhigītena abhisaṃstaviṃsu|

tūṣṇīṃ ca so āsi narendrarājā

na tāva kālo mama dharma bhāṣitum||69||



evaṃ diśi dakṣiṇiyāṃ pi tatra

atha paścimā heṣṭima uttarasyām|

upariṣṭimāyāṃ vidiśāsu caiva

āgatya brahmāṇa sahasrakoṭyaḥ||70||



puṣpebhi abhyokiriyāṇa nāyakaṃ

pādau ca vanditva vināyakasya|

niryātayitvā ca vimāna sarvā-

nabhiṣṭavitvā punarabhyayāci||71||



pravartayā cakramanantacakṣuḥ

sudurlabhastvaṃ bahukalpakoṭibhiḥ|

darśehi maitrībala pūrvasevita-

mapāvṛṇohī amṛtasya dvāram||72||



adhyeṣaṇāṃ jñātva anantacakṣuḥ|

prakāśate dharma bahuprakāram|

catvāri satyāni ca vistareṇa

pratītya sarve imi bhāva utthitāḥ||73||



avidya ādīkariyāṇa cakṣumān

prabhāṣate sa maraṇāntaduḥkham|

jātiprasūtā imi sarvadoṣā

mṛtyuṃ ca mānuṣyamimeva jānatha||74||



samanantaraṃ bhāṣitu dharma tena

bahuprakārā vividhā anantāḥ|

śrutvānaśītī nayutāna koṭyaḥ

sattvāḥ sthitāḥ śrāvaka bhūtale laghum||75||



kṣaṇaṃ dvitīyaṃ aparaṃ abhūṣi

jinasya tasyo bahu dharma bhāṣataḥ|

viśuddhasattvā yatha gaṅgavālukāḥ

kṣaṇena te śrāvakabhūta āsīt||76||



tatottarī agaṇiyu tasya āsīt

saṃghastadā lokavināyakasya|

kalpāna koṭīnyayutā gaṇenta

ekaika no cāntu labheya teṣām||77||



ye cāpi te ṣoḍaśa rājaputrā

ye aurasā cailakabhūta sarve|

te śrāmaṇerā avaciṃsu taṃ jinaṃ

prakāśayā nāyaka agradharmam||78||



yathā vayaṃ lokavidū bhavema

yathaiva tvaṃ sarvajinānamuttama|

ime ca sattvā bhavi sarvi eva

yathaiva tvaṃ vīra viśuddhacakṣuḥ||79||



so cā jino āṃśayu jñātva teṣāṃ

kumārabhūtāna tathātmajānām|

prakāśayī uttamamagrabodhiṃ

dṛṣṭāntakoṭīnayutairanekaiḥ||80||



hetūsahasrairupadarśayanto

abhijñajñānaṃ ca pravartayantaḥ|

bhūtāṃ cariṃ darśayi lokanātho

yathā caranto vidu bodhisattvāḥ||81||



idameva saddharmapuṇḍarīkaṃ

vaipulyasūtraṃ bhagavānuvāca|

gāthāsahasrehi analpakehi

yeṣāṃ pramāṇaṃ yatha gaṅgavālikāḥ||82||



so cā jino bhāṣiya sūtrameta-

dvihāru praviśitva vilakṣayīta|

pūrṇānaśītiṃ caturaśca kalpān

samāhitaikāsani lokanāthaḥ||83||



te śrāmaṇerāśca viditva nāyakaṃ

vihāri āsannamaniṣkramantam|

saṃśrāvayiṃsu bahuprāṇikoṭināṃ

bauddha imaṃ jñānamanāsravaṃ śivam||84||



pṛthak pṛthagāsana prajñapitvā

abhāṣi teṣāmidameva sūtram|

sugatasya tasya tada śāsanasmin

adhikāra kurvanti mamevarūpam||85||



gaṅgā yathā vāluka aprameyā

sahasra ṣaṣṭiṃ tada śrāvayiṃsu|

ekaiku tasya sugatasya putro

vineti sattvāni analpakāni||86||



tasyo jinasya parinirvṛtasya|

caritva te paśyisu buddhakoṭyaḥ|

tehī tadā śrāvitakehi sārdhaṃ

kurvanti pūjāṃ dvipadottamānām||87||



caritva caryāṃ vipulāṃ viśiṣṭāṃ

buddhā ca te bodhi daśaddiśāsu|

te ṣoḍaśā tasya jinasya putrā

diśāsu sarvāsu dvayo dvayo jināḥ||88||



ye cāpi saṃśrāvitakā tadāsī

te śrāvakā teṣa jināna sarve|

imameva bodhiṃ upanāmayanti

kramakrameṇa vividhairupāyaiḥ||89||



ahaṃ pi abhyantari teṣa āsī-

nmayāpi saṃśrāvita sarvi yūyam|

teno mama śrāvaka yūyamadya

bodhāvupāyeniha sarvi nemi||90||



ayaṃ khu hetustada pūrva āsī-

dayaṃ pratyayo yena hu dharma bhāṣe|

nayāmyahaṃ yena mamāgrabodhiṃ

mā bhikṣavo utrasatheha sthāne||91||



yathāṭavī ugra bhaveya dāruṇā

śūnyā nirālamba nirāśrayā ca|

bahuśvāpadā caiva apāniyā ca

bālāna sā bhīṣaṇikā bhaveta||92||



purūṣāṇa co tatra sahasra nekā

ye prasthitāstāmaṭavīṃ bhaveyuḥ|

aṭavī ca sā śūnya bhaveta dīrghā

pūrṇāni pañcāśata yojanāni||93||



puruṣaśca āḍhyaḥ smṛtimantu vyakto

dhīro vinītaśca viśāradaśca|

yo deśikasteṣa bhaveta tatra

aṭavīya durgāya subhairavāya||94||



te cāpi khinnā bahuprāṇikoṭya

uvāca taṃ deśika tasmi kāle|

khinnā vayaṃ ārya na śaknuyāma

nivartanaṃ adyiha rocate naḥ||95||



kuśalaśca so pi tada paṇḍitaśca

praṇāyakopāya tadā vicintayet|

dhikkaṣṭa ratnairimi sarvi bālā

bhraśyanti ātmāna nivartayantaḥ||96||



yannūnahaṃ ṛddhibalena vādya

nagaraṃ mahantaṃ abhinirmiṇeyam|

pratimaṇḍitaṃ veśmasahasrakoṭibhi-

rvihāraudyānupaśobhitaṃ ca||97||



vāpī nadīyo abhinirmiṇeyam

ārāmapuṣpaiḥ pratimaṇḍitaṃ ca|

prākāradvārairupaśobhitaṃ ca

nārīnaraiścāpratimairupetam||98||



nirmāṇu kṛtva iti tān vadeya|

mā bhāyathā harṣa karotha caiva|

prāptā bhavanto nagaraṃ variṣṭhaṃ

praviśya kāryāṇi kuruṣva kṣipram||99||



udagracittā bhaṇatheha nirvṛtā

nistīrṇa sarvā aṭavī aśeṣataḥ|

āśvāsanārthāya vadeti vācaṃ

kathaṃ na pratyāgata sarvi asyā||100||



viśrāntarūpāṃśca viditva sarvān

samānayitvā ca punarbravīti|

āgacchatha mahya śṛṇotha bhāṣato

ṛddhīmayaṃ nagaramidaṃ vinirmitam||101||



yuṣmāka khedaṃ ca mayā vitdivā

nivartanaṃ mā ca bhaviṣyatīti|

upāyakauśalyamidaṃ mameti

janetha vīryaṃ gamanāya dvīpam||102||



emeva haṃ bhikṣava deśiko vā

praṇāyakaḥ prāṇisahasrakoṭinām|

khidyanta paśyāmi tathaiva prāṇinaḥ

kleśāṇḍakośaṃ na prabhonti bhettum||103||



tato mayā cintitu eṣa artho

viśrāmabhūtā imi nirvṛtīkṛtāḥ|

sarvasya duḥkhasya nirodha eṣa

arhantabhūmau kṛtakṛtya yūyam||104||



samaye yadā tu sthita atra sthāne

paśyāmi yūyāmarhanta tatra sarvān|

tadā ca sarvāniha saṃnipātya

bhūtārthamākhyāmi yathaiṣa dharmaḥ||105||



upāyakauśalya vināyakānāṃ

yad yāna deśenti trayo maharṣī|

ekaṃ hi yānaṃ na dvitīyamasti

viśrāmaṇārthaṃ tu dviyāna deśitā||106||



tato vademi ahamadya bhikṣavo

janetha vīryaṃ paramaṃ udāram|

sarvajñajñānena kṛtena yūyaṃ

naitāvatā nirvṛti kāci bhoti||107||



sarvajñajñānaṃ tu yadā spṛśiṣyatha

daśo balā ye ca jināna dharmāḥ|

dvātriṃśatīlakṣaṇarūpadhārī

buddhā bhavitvāna bhavetha nirvṛtāḥ||108||



etādṛśī deśana nāyakānāṃ

viśrāmahetoḥ pravadanti nirvṛtim|

viśrānta jñātvāna ca nirvṛtīye

sarvajñajñāne upanenti sarvān||109||



ityāryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project