Digital Sanskrit Buddhist Canon

5 oṣadhīparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५ ओषधीपरिवर्तः
5 oṣadhīparivartaḥ|



atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakānāmantrayāmāsa-sādhu sādhu mahākāśyapa| sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve| ete ca kāśyapa tathāgatasya bhūtā guṇāḥ| ataścānye'prameyā asaṃkhyeyāḥ, yeṣāṃ na sukaraḥ paryanto'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ| dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṃ rājā prabhurvaśī| yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati, sa tathaiva bhavati| sarvadharmāśca kāśyapa tathāgato yuktyopanikṣipati| tathāgatajñānenopanikṣipati| yathā te dharmāḥ sarvajñabhūmimeva gacchanti| sarvadharmārthagatiṃ ca tathāgato vyavalokayati| sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ||



tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā| meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet| saṃchādya ca sarvatra samakālaṃ vāri pramuñcet| tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo'syāṃ trisāhasramahāsāhasralokadhātau, tatra ye taruṇāḥ komalanālaśākhāpatrapalāśāstṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ, sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayamabdhātuṃ pratyāpibanti| te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante, tathā ca puṣpaphalāni prasavanti| te ca pṛthak pṛthagū nānānāmadheyāni pratilabhante| ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ| evameva kāśyapa tathāgato'rhan samyaksaṃbuddho loka utpadyate| yathā mahāmeghaḥ unnamate, tathā tathāgato'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati|



tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayati, evameva kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati, ghoṣamanuśrāvayati-tathāgato'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhaḥ, tīrṇastārayāmi, mukto mocayāmi, āśvasta āśvāsayāmi, parinirvṛtaḥ parinirvāpayāmi| ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī| upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya| ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ| tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti| atha tathāgato'pi teṣāṃ sattvānāmindriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati, tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām| yayā kathaya te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti, kālaṃ ca kṛtvā sugatīṣūpapadyante, yatra prabhūtāṃśca kāmān paribhuñjante, dharmaṃ ca śṛṇvanti| śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti| anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam||



tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati, sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati| yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti, svakasvakāṃ ca jātipramāṇatāṃ gacchanti| evameva kāśyapa tathāgato'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate, sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ| tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante, na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā| tatkasya hetoḥ? tathāgata eva kāśyapa tān sattvāṃstathā jānāti, ye ca te, yathā ca te, yādṛśāśca te| yaṃ ca te cintayanti, yathā ca te cintayanti, yena ca te cintayanti| yaṃ ca te bhāvayanti, yathā ca te bhāvayanti, yena ca te bhāvayanti| yaṃ ca te prāpnuvanti, yathā ca te prāpnuvanti, yena ca te prāpnuvanti| tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām| so'haṃ kāśyapa ekarasadharma viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānāmanurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi| āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum| tatkasya hetoḥ? durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti||



atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata—



dharmarājā ahaṃ loke utpanno bhavamardanaḥ|

dharmaṃ bhāṣāmi sattvānāmadhimuktiṃ vijāniya||1||



dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam|

rahasyaṃ cāpi dhārenti na ca bhāṣanti prāṇinām||2||



durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśāḥ|

kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te||3||



yathāviṣayu bhāṣāmi yasya yādṛśakaṃ balam|

anyamanyehi arthehi dṛṣṭiṃ kurvāmi ujjukām||4||



yathāpi kāśyapā megho lokadhātūya unnataḥ|

sarvamonahatī cāpi chādayanto vasuṃdharām||5||



so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ|

nirnādayanta śabdena harṣayet sarvadehinaḥ||6||



sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam|

hastaprāpto'vatiṣṭhanto vāri muñcet samantataḥ||7||



sa caiva mama muñceta āpaskandhamanalpakam|

prākharantaḥ samantena tarpayenmedinīmimām||8||



iha yā kāci medinyāṃ jātā oṣadhayo bhavet|

tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ ||9||



sasyāni vividhānyeva yadvāpi haritaṃ bhavet|

parvate kandare caiva nikuñjeṣu ca yadbhavet||10||



sarvān saṃtarpayenmeghastṛṇagulmavanaspatīn|

tṛṣitāṃ dharaṇīṃ tarpet pariṣiñcati cauṣadhīḥ||11||



tacca ekarasaṃ vāri meghamuktamihasthitam|

yathābalaṃ yathāviṣayaṃ tṛṇagulmā pibanti tat||12||



drumāśca ye keci mahādrumāśca

khudrāka madhyāśca yathāvayāśca|

yathābalaṃ sarve pibanti vāri

pibanti vardhanti yathecchakāmāḥ||13||



kāṇḍena nālena tvacā yathaiva

śākhāpraśākhāya tathaiva patraiḥ|

vardhanti puṣpehi phalehi caiva

meghābhivṛṣṭena mahauṣadhīyaḥ||14||



yathābalaṃ tā viṣayaśca yādṛśo

yāsāṃ ca yad yādṛśakaṃ ca bījam|

svakasvakaṃ tāḥ prasavaṃ dadanti

vāriṃ ca taṃ ekarasaṃ pramuktam||15||



emeva buddho'pi ha loke kāśyapa

utpadyate vāridharo va loke|

utpadya ca bhāṣati lokanātho

bhūtāṃ cariṃ darśayate ca prāṇinām||16||



evaṃ ca saṃśrāvayate maharṣiḥ

puraskṛto loke sadevake'smin|

tathāgato'haṃ dvipadottamo jino

utpannu lokasmi yathaiva meghaḥ||17||



saṃtarpayiṣyāmyahu sarvasattvān

saṃśuṣkagātrāṃstribhave vilagnān|

duḥkhena śuṣyanta sukhe sthapeyaṃ

kāmāṃśca dāsyāmyahu nirvṛtiṃ ca||18||



śṛṇotha me devamanuṣyasaṃghā

upasaṃkramadhvaṃ mama darśanāya|

tathāgato'haṃ bhagavānanābhibhūḥ

saṃtāraṇārthaṃ iha loki jātaḥ||19||



bhāṣāmi ca prāṇisahasrakoṭināṃ

dharmaṃ viśuddhaṃ abhidarśanīyam|

ekā ca tasyo samatā tathatvaṃ

yadidaṃ vimuktiścatha nirvṛtī ca||20||



svareṇa caikena vadāmi dharmaṃ

bodhiṃ nidānaṃ kariyāna nityam|

samaṃ hi etadviṣamatva nāsti

na kaści vidveṣu na rāgu vidyate||21||



anunīyatā mahya na kācidasti

premā ca doṣaśca na me kahiṃcit|

samaṃ ca dharmaṃ pravadāmi dehināṃ

yathaikasattvasya tathā parasya||22||



ananyakarmā pravadāmi dharmaṃ

gacchantu tiṣṭhantu niṣīdamānaḥ|

niṣaṇṇa śayyāsanamāruhitvā

kilāsitā mahya na jātu vidyate||23||



saṃtarpayāmī imu sarvalokaṃ

megho va vāriṃ sama muñcamānaḥ|

āryeṣu nīceṣu ca tulyabuddhi-

rduḥśīlabhūteṣvatha śīlavatsu||24||



vinaṣṭacāritra tathaiva ye narā-

ścāritraācārasamanvitāśca|

dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī

samyagdṛśo ye cāviśuddhadṛṣṭayaḥ||25||



hīneṣu cotkṛṣṭamatīṣu cāpi

mṛdvindriyeṣu pravadāmi dharmam|

kilāsitāṃ sarva vivarjayitvā

samyak pramuñcāmyahu dharmavarṣam||26||



yathābalaṃ ca śruṇiyāna mahyaṃ

vividhāsu bhūmīṣu pratiṣṭhihanti|

deveṣu martyeṣu manorameṣu

śakreṣu brahmeṣvatha cakravartiṣu||27||



kṣudrānukṣudrā ima oṣadhīyo

kṣudrīka etā iha yāva loke|

anyā ca madhyā mahatī ca oṣadhī

śṛṇotha tāḥ sarva prakāśayiṣye||28||



anāsravaṃ dharma prajānamānā

nirvāṇaprāptā viharanti ye narāḥ|

ṣaḍabhijña traividya bhavanti ye ca

sā kṣudrikā oṣadhi saṃpravuttā||29||



girikandeṣū viharanti ye ca

pratyekabodhiṃ spṛhayanti ye narāḥ|

ye īdṛśā madhyaviśuddhabuddhayaḥ

sā madhyamā oṣadhi saṃpravuttā||30||



ye prārthayante puruṣarṣabhatvaṃ

buddho bhaviṣye naradevanāthaḥ|

vīryaṃ ca dhyānaṃ ca niṣevamāṇāḥ

sā oṣadhī agra iyaṃ pravuccati||31||



ye cāpi yuktāḥ sugatasya putrā

maitrīṃ niṣevantiha śāntacaryām|

niṣkāṅkṣaprāptā puruṣarṣabhatve

ayaṃ drumo vucyati evarūpaḥ||32||



avivarticakraṃ hi pravartayantā

ṛddhībalasmin sthita ye ca dhīrāḥ|

pramocayanto bahu prāṇikoṭī

mahādrumo so ca pravuccate hi||33||



samaśca so dharma jinena bhāṣito

meghena vā vāri samaṃ pramuktam|

citrā abhijñā ima evarūpā

yathauṣadhīyo dharaṇītalasthāḥ||34||



anena dṛṣṭāntanidarśanena

upāyu jānāhi tathāgatasya|

yathā ca so bhāṣati ekadharmaṃ

nānāniruktī jalabindavo vā||35||



mamāpi co varṣatu dharmavarṣaṃ

loko hyayaṃ tarpitu bhoti sarvaḥ|

yathābalaṃ cānuvicintayanti

subhāṣitaṃ ekarasaṃ pi dharmam||36||



tṛṇagulmakā vā yatha varṣamāṇe

madhyā pi vā oṣadhiyo yathaiva|

drumā pi vā te ca mahādrumā vā

yatha śobhayante daśadikṣu sarve||37||



iyaṃ sadā lokahitāya dharmatā

tarpeti dharmeṇimu sarvalokam|

saṃtarpitaścāpyatha sarvalokaḥ

pramuñcate oṣadhi puṣpakāṇi||38||



madhyāpi ca oṣadhiyo vivardhayī

arhanta ye te sthita āsravakṣaye|

pratyekabuddhā vanaṣaṇḍacāriṇo

niṣpādayī dharmamimaṃ subhāṣitam||39||



bahubodhisattvāḥ smṛtimanta dhīrāḥ

sarvatra traidhātuki ye gatiṃgatāḥ|

paryeṣamāṇā imamagrabodhiṃ

drumā va vardhanti ti nityakālam||40||



ye ṛddhimantaścatudhyānadhyāyino

ye śūnyatāṃ śrutva janenti prītim|

raśmīsahasrāṇi pramuñcamānā-

ste caiva vuccanti mahādrumā iha||41||



etādṛśī kāśyapa dharmadeśanā

meghena vā vāri samaṃ pramuktam|

bahvī vivardhanti mahauṣadhīyo

manuṣyapuṣpāṇi anantakāni||42||



svapratyayaṃ dharma prakāśayāmi

kālena darśemi ca buddhabodhim|

upāyakauśalyu mamaitadagraṃ

sarveṣa co lokavināyakānām||43||



paramārtha evaṃ mayaṃ bhūtabhāṣito

te śrāvakāḥ sarvi na enti nirvṛtim|

caranti ete vara bodhicārikāṃ

buddhā bhaviṣyantimi sarvaśrāvakāḥ||44||



punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ| tadyathā kāśyapa candrasuryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi, sā sarvatra samaṃ prabhā nipatati na viṣamam, evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate| na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya saṃbhavati| na santi kāśyapa trīṇi yānāni| kevalamanyonyacaritāḥ sattvāḥ, tena trīṇi yānāni prajñapyante||



evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadi bhagavan na santi trīṇi yānāni, kiṃ kāraṇaṃ pratyutpanne'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate? evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat-tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti| tatra kānicid guḍabhājanāni bhavanti, kānicid ghṛtabhājanāni, kānicid dadhikṣīrabhājanāni, kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam, atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate| evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam| na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate||



evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ, kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā? bhagavānāha-sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam| taccaikam, na dve na trīṇi| tena hi kāśyapa upamāṃ te kariṣyāmi| upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti| tadyathā kāśyapa jātyandhaḥ puruṣaḥ| sa evaṃ brūyānna santi suvarṇadurvaṇāni rūpāṇi, na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, na staḥ sūryācandramasau, na santi nakṣatrāṇi, na santi grahāḥ, na santi grahāṇāṃ draṣṭāraḥ| athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ-santi suvarṇadurvarṇāni rūpāṇi, santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, staḥ sūryācandramasau, santi nakṣatrāṇi, santi grahāḥ, santi grahāṇāṃ draṣṭāraḥ| sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyāt, noktaṃ gṛhṇīyāt| atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt| sa taṃ jātyandhaṃ puruṣaṃ paśyet| tasyaivaṃ syāt-tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ| ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ-vātikāḥ paittikāḥ ślaiṣmikāḥ sāṃnipātikāśca| atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet|



tasyaivaṃ syāt-yāni khalvimāni dravyāṇi pracaranti, na taiḥ śakyo'yaṃ vyādhiścikitsitum| santi tu himavati parvatarāje catasra oṣadhayaḥ| katamāścatasraḥ? tadyathā-prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma| imāścatasraḥ oṣadhayaḥ| atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayet, yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantam| gatvā cordhvamapyārohet, adho'pyavataret, tiryagapipravicinuyāt| sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet| ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt, kāṃcit peṣayitvā dadyāt, kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt, kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt, kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt, kāṃcidagninā paridāhya dadyāt, kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt| atha sa jātyandhapuruṣastenopāyayogena cakṣuḥ pratilabheta| sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet| evaṃ ca vadet-aho batāhaṃ mūḍhaḥ, yo'haṃ pūrvamācakṣamāṇānāṃ na śraddadhāmi, noktaṃ gṛhṇāmi| so'hamidānīṃ sarvaṃ paśyāmi| mukto'smi andhabhāvāt|



pratilabdhacakṣuścāsmi| na ca me kaścid viśiṣṭataro'stīti| tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ, te taṃ puruṣamevaṃ vadeyuḥ-kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham| na tu bhavān kiṃcijjānāti| kuto'bhimānaste samutpannaḥ? na ca te'sti prajñā| na cāsi paṇḍitaḥ| tamenamevaṃ vadeyuḥ-yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā| na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya| bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi, na śṛṇoṣi| krośāntaramapyanutkṣipya pādau na śaknoṣi gantum| jātasaṃvṛddhaścāsi mātuḥ kukṣau| tāṃ ca kriyāṃ na smarasi| tatkathamasi paṇḍitaḥ? kathaṃ ca sarvaṃ paśyāmīti vadasi? tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe, yacca prakāśaṃ tadandhakāramiti saṃjānīṣe||



atha sa puruṣastān ṛṣīnevaṃ vadet-ka upāyaḥ, kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya, yuṣmākaṃ prasādāccaitān guṇān pratilabheya? atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ-yadīcchasi, araṇye vasa| parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya| kleśāśca te prahātavyāḥ| tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase| atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ| araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt| pratilabdhābhijñaśca cintayet-yadahaṃ pūrvamanyatkarma kṛtavān, tena me na kaścid guṇo'dhigataḥ| idānīṃ yathācintitaṃ gacchāmi| pūrvaṃ cāhamalpaprajño'lpapratisaṃvedī andhabhūto'smyāsīt||



iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye| ayaṃ ca punaratrārtho draṣṭavyaḥ| jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanam, ye saddharmaṃ na jānanti, kleśatamondhakāraṃ ca saṃvardhayanti| te cāvidyāndhāḥ| avidyāndhāśca saṃskārānupavicinvati, saṃskārapratyayaṃ ca nāmarūpam, yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre| tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati| na ca te saṃsārānniḥsaraṇaṃ prajānanti| atha bhagavāṃstān prajñācakṣuṣā paśyati| dṛṣṭvā ca jānāti-amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgāḥ, mandarāgāstīvradveṣāḥ, kecidalpaprajñāḥ, kecit paṇḍitāḥ, kecitparipākaśuddhāḥ, kecinmithyādṛṣṭayaḥ| teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati| tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ, evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante||



tatra yathāsau mahāvaidyaḥ, evaṃ tathāgato draṣṭavyaḥ| yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ| yathā vātapittaśleṣmāṇaḥ, evaṃ rāgadveṣamohāḥ, dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni| yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam| yathā yathā dravyāṇyupayujyante, tathā tathā vyādhayaḥ praśāmyantīti| evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti| avidyānirodhāt saṃskāranirodhaḥ, yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe||



yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ| saṃsārakleśabandhanāni cchinatti| kleśabandhanānnirmuktaḥ pramucyate ṣaṅgatikāt traidhātukāt| tena śrāvakayānīyaḥ evaṃ jānāti, evaṃ ca vācaṃ bhāṣate-na santyapare dharmā abhisaṃboddhavyāḥ| nirvāṇaprāpto'smīti| atha khalu tathāgatastasmai dharmaṃ deśayati| yena sarvadharmā na prāptāḥ, kutastasya nirvāṇamiti? taṃ bhagavān bodhau samādāpayati| sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati| so'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati| sa sarvadharmānanutpannānaniruddhān abaddhānamuktān atamondhakārān naprakāśān paśyati| ya evaṃ gambhīrān dharmān paśyati, sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam||



atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata—



candrasūryaprabhā yadvannipatanti samaṃ nṛṣu|

guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā||45||



tathāgatasya prajñābhā samā hyādityacandravat|

sarvasattvān vinayate na conā naiva cādhikā||46||



yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi|

bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām||47||



aśuceḥ kānicittatra dadhno'nyāni bhavanti tu|

mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ||48||



yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate|

sattvāviśeṣe'pi tathā rucibhedāttathāgatāḥ||49||



yānabhedaṃ varṇayanti buddhayānaṃ tu niṃścitam|

saṃsāracakrasyājñānānnirvṛtiṃ na vijānate||50||



yastu śūnyān vijānāti dharmānātmavivarjitān|

saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ||51||



prajñāmadhyavyavasthānāt pratyekajina ucyate|

śūnyajñānavihīnatvācchrāvakaḥ saṃprabhāṣyate||52||



sarvadharmāvabodhāttu samyaksaṃbuddha ucyate|

tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām||53||



yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ|

apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ||54||



jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha|

himavantaṃ sa gatvāna tiryagūrdhvamadhastathā||55||



sarvavarṇarasthānā nagāllabhata oṣadhīḥ|

evamādīścatasro'tha prayogamakarottataḥ||56||



dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām|

sūcyagreṇa praveśyāṅge jātyandhāya prayojayet||57||



sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ|

evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam||58||



evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi|

pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ||59||



evamajñānasaṃmūḍhe loke sarvaviduttamaḥ|

tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ||60||



upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau|

anuttarāṃ buddhabodhiṃ deśayatyagrayānike||61||



prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ|

saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi||62||



traidhātukānniḥsṛtasya śrāvakasya vijānataḥ|

bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam||63||



tāmeva tatra prakāśemi naitannirvāṇamucyate|

sarvadharmāvabodhāttu nirvāṇaṃ prāpyate'mṛtam||64||



maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai|

kathayanti ca mūḍho'si mā te'bhūjjñānavānaham||65||



abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake|

bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ||66||



yo'bhyantare'vasthitastu bahirjñātaṃ kṛtākṛtam|

so adyāpi na jānāti kutastvaṃ vetsyase'lpadhīḥ||67||



pañcayojanamātraṃ tu yaḥ śabdo niścarediha|

taṃ śrotuṃ na samartho'si prāgevānyaṃ vidūrataḥ||68||



tvayi ye pāpacitta vā anunītāstathāpare|

te na śakyaṃ tvayā jñātumabhimānaḥ kuto'sti te||69||



krośamātre'pi gantavye padavīṃ na vinā gatiḥ|

mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te||70||



abhijñā yasya pañcaitāḥ sa sarvajña ihocyate|

tvaṃ mohādapyakiṃcijjñaḥ sarvajño'smīti bhāṣase||71||



sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ|

taṃ cābhijñābhinirhāramaraṇyastho vicintaya|

dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase||72||



so'rthaṃ gṛhya gato'raṇyaṃ cintayet susamāhitaḥ|

abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ||73||



tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ|

jino'tha deśayettasmai viśrāmo'yaṃ na nirvṛtiḥ||74||



upāya eṣa buddhānāṃ vadanti yadimaṃ nayam|

sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha||75||



tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ|

śūnyatāmanimittaṃ ca praṇidhānavivarjitam||76||



bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ|

sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ||77||



brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ|

sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ||78||



yaśca dharmān vijānāti māyāsvapnasvabhāvakān|

kadalīskandhaniḥsārān pratiśrutkāsamānakān||79||



tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ|

abaddhamavimuktaṃ ca na vijānāti nirvṛtim||80||



sarvadharmān samān śūnyānnirnānākaraṇātmakān|

na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati||81||



sa paśyati mahāprajño dharmakāyamaśeṣataḥ|

nāsti yānatrayaṃ kiṃcidekayānamihāsti tu||82||



sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā|

evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam||83||



ityāryasaddharmapuṇḍarīke dharmaparyāye oṣadhīparivarto nāma pañcamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project