Digital Sanskrit Buddhist Canon

4 adhimuktiparivartaḥ

Technical Details
4 adhimuktiparivartaḥ|



atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpamaśrutapūrvaṃ dharmaṃ śrutvā bhagavato'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman| upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan-vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ| yadāpi bhagavān dharmaṃ deśayati, ciraṃ niṣaṇṇaśca bhagavān bhavati, vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmaḥ, tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṃdhivisaṃdhayaśca duḥkhanti|



tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ| nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā| tatkasya hetoḥ? yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñinaḥ, vayaṃ ca jarājīrṇāḥ| tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhau, anuśiṣṭāśca| na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt| te vayaṃ bhagavannetarhi bhagavato'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ| bhagavannadya sahasaivemamevaṃrūpamaśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ| bhagavan aprameyaratnapratilabdhāśca smaḥ| bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham| pratibhāti no bhagavan, pratibhāti naḥ sugata| tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet| so'pakramya anyataraṃ janapadapradeśaṃ gacchet| sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā| atha sa bhagavan mahān puruṣo bhavet| sa ca daridraḥ syāt| sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṃ janapadapradeśaṃ gacchet| tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt| bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet| bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet| bahudāsīdāsakarmakarapauruṣeyaśca bhavet| bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet| mahāparivāraśca bhavet| mahājanapadeṣu ca dhanikaḥ syāt| āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet||



athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet| atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret| samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṃ saṃtapyet, evaṃ ca cintayet-ahamasmi jīrṇo vṛddho mahallakaḥ| prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate| na ca me putraḥ kaścidasti| mā haiva mama kālakriyā bhavet| sarvamidamaparibhuktaṃ vinaśyet| sa taṃ punaḥ punaḥ putramanusmaret-aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta||



atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet| atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt| adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛdhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam| dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa-sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ| nāstyasmākamiha kiṃcit karma| gacchāmo vayaṃ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate| alaṃ me ciraṃ vilambitena| mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṃ vā doṣamanuprāpnuyām||



atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṃtiṣṭhet| atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt| dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṃ ca cintayet-āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ| ahaṃ caitameva punaḥ punaḥ samanusmarāmi| ayaṃ ca svayamevehāgataḥ| ahaṃ ca jīrṇo vṛddho mahallakaḥ||



atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet-gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam| atha khalu bhagavaṃste puruṣāḥ rsava eva javena pradhāvitāstaṃ daridrapuruṣamadhyālambeyuḥ| atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṃ muñcedāraved viravet| nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta| atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ| atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet-mā tāvadahaṃ vadhyo daṇḍayo bhaveyam| naśyāmīti| sa mūrchito dharaṇyāṃ prapatet, visaṃjñaśca syāt| āsanne cāsya sa pitā bhavet| sa tān puruṣānevaṃ vadet-mā bhavanta etaṃ puruṣamānayantviti| tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet| tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām| jānīte ca mamaiṣa putra iti||



atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet-mamaiṣa putra iti| atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet-gaccha tvaṃ bhoḥ puruṣa| enaṃ daridrapuruṣamevaṃ vadasva-gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi| mukto'si| evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet| upasaṃkramya taṃ daridrapuruṣamevaṃ vadet-gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi| mukto'sīti| atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet| sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ| atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet|



sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau-gacchatāṃ bhavantau yo'sau puruṣa ihāgato'bhūt, taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām| sacet sa evaṃ vadet-kiṃ karma kartavyamiti, sa yuvābhyāmevaṃ vaktavyaḥ-saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti| atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām| atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ| tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ| sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam| dṛṣṭvā ca punarāścaryaprāpto bhavet||



atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet| upasaṃkramyaivaṃ vadet-vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṃsūni| anenopāyena taṃ putramālapet saṃlapecca| enaṃ vadet-ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva| mā bhūyo'nyatra gamiṣyasi| saviśeṣaṃ te'haṃ vetanakaṃ dāsyāmi| yena yena ca te kārya bhavet, tadviśrabdhaṃ māṃ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena| asti me bhoḥ puruṣa jīrṇaśāṭī| sacettayā te kāryaṃ syāt, yāceḥ, ahaṃ te'nupradāsyāmi| yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa, taṃ tamevāhaṃ te sarvamanupradāsyāmi| nirvṛtastvaṃ bhoḥ puruṣa bhava| yādṛśaste pitā, tādṛśaste'haṃ mantavyaḥ| tatkasya hetoḥ? ahaṃ ca vṛddhaḥ, tvaṃ ca daharaḥ| mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā| na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā| sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante| yādṛśo me putra aurasaḥ, tādṛśastvaṃ mama adyāgreṇa bhavasi||



atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt| sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet| anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet| atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet||



atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet| sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet| sa taṃ daridrapuruṣamevaṃ vadet-āgaccha tvaṃ bhoḥ puruṣa| idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti| ahaṃ bāḍhaglānaḥ| icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet, sarvaṃ saṃjānīyāḥ| tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi| mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi||



atha khalu bhagavan sa daridrapuruṣo'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt| ātmanā ca tato niḥspṛho bhavet| na ca tasmāt kiṃcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi| tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ||



atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet-śṛṇvantu bhavantaḥ, ayaṃ mama putra auraso mayaiva janitaḥ| amukaṃ nāma nagaram| tasmādeṣa pañcāśadvarṣo naṣṭaḥ| amuko nāmaiṣa nāmnā| ahamapyamuko nāma| tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ| eṣa mama putraḥ, ahamasya pitā| yaḥ kaścinmamopabhogo'sti, taṃ sarvamasmai puruṣāya niryātayāmi| yacca me kiṃcidasti pratyātmakaṃ dhanam, tatsarvameṣa eva jānāti||



atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet| evaṃ ca vicintayet-sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti||



evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ| tathāgataśca asmākamevaṃ vadati-putrā mama yūyamiti, yathā sa gṛhapatiḥ| vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma| katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| saṃsāre ca hīnādhimuktikāḥ| tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśānanuvicintayitāḥ| teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ| nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ| tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ| bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā| prajānāti ca tathāgato'smākaṃ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṃbhinatti, nācaṣṭe-yo'yaṃ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṃ bhaviṣyatīti| bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati| niḥspṛhāśca vayaṃ bhagavan| tata evaṃ jānīma-etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe| te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ|



tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ| vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ| tatkasya hetoḥ? upāyakauśalyena tathāgato'smākamadhimuktiṃ prajānāti| tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam-yathā vayaṃ bhagavato bhūtāḥ putrāḥ, bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān| tatkasya hetoḥ? yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ| saced bhagavānasmākaṃ paśyedadhimuktibalam, bodhisattvaśabdaṃ bhagavānasmākamudāharet| vayaṃ punarbhagavatā dve kārye kārāpitāḥ-bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṃ buddhabodhau samādāpitāḥ, asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān| anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ-sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ||



atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat—



āścaryabhūtāḥ sma tathādbhutāśca

audbilyaprāptāḥ sma śruṇitva ghoṣam|

sahasaiva asmābhirayaṃ tathādya

manojñaghoṣaḥ śrutu nāyakasya||1||



viśiṣṭaratnāna mahantarāśi-

rmuhūrtamātreṇayamadya labdhaḥ|

na cintito nāpi kadāci prārthita-

staṃ śrutva āścaryagatāḥ sma sarve||2||



yathāpi bālaḥ puruṣo bhaveta

utplāvito bālajanena santaḥ|

pituḥ sakāśātu apakrameta

anyaṃ ca deśaṃ vraji so sudūram||3||



pitā ca taṃ śocati tasmi kāle

palāyitaṃ jñātva svakaṃ hi putram|

śocantu so digvidiśāsu añce

varṣāṇi pañcāśadanūnakāni||4||



tathā ca so putra gaveṣamāṇo

anyaṃ mahantaṃ nagaraṃ hi gatvā|

niveśanaṃ māpiya tatra tiṣṭhet

samarpito kāmugaṇehi pañcabhiḥ||5||



bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ

dhānyaṃ dhanaṃ śaṅkhaśilāpravālam|

hastī ca aśvāśca padātayaśca

gāvaḥ paśūścaiva tathaiḍakāśca||6||



prayoga āyoga tathaiva kṣetrā

dāsī ca dāsā bahu preṣyavargaḥ|

susatkṛtaḥ prāṇisahasrakoṭibhī

rājñaśca so vallabhu nityakālam||7||



kṛtāñjalī tasya bhavanti nāgarā

grāmeṣu ye cāpi vasanti grāmiṇaḥ|

bahuvāṇijāstasya vrajanti antike

bahūhi kāryehi kṛtādhikārāḥ||8||



etādṛśo ṛddhimato naraḥ syā-

jjīrṇaśca vṛddhaśca mahallakaśca|

sa putraśokaṃ anucintayantaḥ

kṣapeya rātriṃdiva nityakālam||9||



sa tādṛśo durmati mahya putraḥ

pañcāśa varṣāṇi tadā palānakaḥ|

ayaṃ ca kośo vipulo mamāsti

kālakriyā co mama pratyupasthitā||10||



so cāpi bālo tada tasya putro

daridrakaḥ kṛpaṇaku nityakālam|

grāmeṇa grāmaṃ anucaṃkramantaḥ

paryeṣate bhakta athāpi colam||11||



paryeṣamāṇo'pi kadāci kiṃci-

llabheta kiṃcit puna naiva kiṃcit|

sa śuṣyate paraśaraṇeṣu bālo

dadrūya kaṇḍūya ca digdhagātraḥ||12||



so ca vrajettaṃ nagaraṃ yahiṃ pitā

anupūrvaśo tatra gato bhaveta|

bhaktaṃ ca colaṃ ca gaveṣamāṇo

niveśanaṃ yatra pituḥ svakasya||13||



so cāpi āḍhyaḥ puruṣo mahādhano

dvārasmi siṃhāsani saṃniṣaṇṇaḥ|

parivāritaḥ prāṇiśatairanekai-

rvitāna tasyā vitato'ntarīkṣe||14||



āpto janaścāsya samantataḥ sthito

dhanaṃ hiraṇyaṃ ca gaṇenti kecit|

kecittu lekhānapi lekhayanti

kecit prayogaṃ ca prayojayanti||15||



so cā daridro tahi etu dṛṣṭvā

vibhūṣitaṃ gṛhapatino niveśanam|

kahiṃ nu adya ahamatra āgato

rājā ayaṃ bheṣyati rājamātraḥ||16||



mā dāni doṣaṃ pi labheyamatra

gṛhṇitva veṣṭiṃ pi ca kārayeyam|

anucintayantaḥ sa palāyate naro

daridravīthīṃ paripṛcchamānaḥ||17||



so cā dhanī taṃ svaku putra dṛṣṭvā

siṃhāsanasthaśca bhavet prahṛṣṭaḥ|

sa dūtakān preṣayi tasya antike

ānetha etaṃ puruṣaṃ daridram||18||



samanantaraṃ tehi gṛhītu so naro

gṛhītamātro'tha ca mūrccha gacchet|

dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ

kiṃ mahya colenatha bhojanena vā||19||



dṛṣṭvā ca so paṇḍitu taṃ mahādhanī

hīnādhimukto ayu bāla durmatiḥ|

na śraddadhī mahyamimāṃ vibhūṣitāṃ

pitā mamāyaṃ ti na cāpi śraddadhīt||20||



puruṣāṃśca so tatra prayojayeta

vaṅkāśca ye kāṇaka kuṇṭhakāśca|

kucelakāḥ kṛṣṇaka hīnasattvāḥ

paryeṣathā taṃ naru karmakārakam||21||



saṃkāradhānaṃ imu mahya pūtika-

muccāraprasrāvavināśitaṃ ca|

taṃ śodhanārthāya karohi karma

dviguṇaṃ ca te vetanakaṃ pradāsye||22||



etādṛśaṃ ghoṣa śruṇitva so naro

āgatya saṃśodhayi taṃ pradeśam|

tatraiva so āvasathaṃ ca kuryā-

nniveśanasyopalikuñcike'smin||23||



so cā dhanī taṃ puruṣaṃ nirīkṣed

gavākṣaolokanake'pi nityam|

hīnādhimukto ayu mahya putraḥ

saṃkāradhānaṃ śucikaṃ karoti||24||



sa otaritvā piṭakaṃ gṛhītvā

malināni vastrāṇi ca prāvaritvā|

upasaṃkramettasya narasya antike

avabhartsayanto na karotha karma||25||



dviguṇaṃ ca te vetanakaṃ dadāmi

dviguṇāṃ ca bhūyastatha pādamrakṣaṇam|

saloṇabhaktaṃ ca dadāmi tubhya

śākaṃ ca śāṭiṃ ca punardadāmi||26||



evaṃ ca taṃ bhartsiya tasmi kāle

saṃśleṣayettaṃ punareva paṇḍitaḥ|

suṣṭhuṃ khalū karma karoṣi atra

putro'si vyaktaṃ mama nātra saṃśayaḥ||27||



sa stokastokaṃ ca gṛhaṃ praveśayet

karmaṃ ca kārāpayi taṃ manuṣyam|

viṃśacca varṣāṇi supūritāni

krameṇa viśrambhayi taṃ naraṃ saḥ||28||



hiraṇyu so mauktiku sphāṭikaṃ ca

pratisāmayettatra niveśanasmin|

sarvaṃ ca so saṃgaṇanāṃ karoti

arthaṃ ca sarvaṃ anucintayeta||29||



bahirdhā so tasya niveśanasya

kuṭikāya eko vasamānu bālaḥ|

daridracintāmanucintayeta

na me'sti etādṛśa bhoga kecit||30||



jñātvā ca so tasya imevarūpa-

mudārasaṃjñābhigato mi putraḥ|

sa ānayitvā suhṛjñātisaṃghaṃ

niryātayiṣyāmyahu sarvamartham||31||



rājāna so naigamanāgarāṃśca

samānayitvā bahuvāṇijāṃśca|

uvāca evaṃ pariṣāya madhye

putro mamāyaṃ cira vipranaṣṭakaḥ||32||



pañcāśa varṣāṇi supūrṇakāni

anye ca'to viṃśatiye mi dṛṣṭaḥ|

amukātu nagarātu mamaiṣa naṣṭo

ahaṃ ca mārganta ihaivamāgataḥ||33||



sarvasya dravyasya ayaṃ prabhurme

etasya niryātayi sarvaśeṣataḥ|

karotu kāryaṃ ca piturdhanena

sarvaṃ kuṭumbaṃ ca dadāmi etat||34||



āścaryaprāptaśca bhavennaro'sau

daridrabhāvaṃ purimaṃ smaritvā|

hīnādhimuktiṃ ca pituśca tān guṇā-

llabdhvā kuṭumbaṃ sukhito'smi adya||35||



tathaiva cāsmāka vināyakena

hīnādhimuktitva vijāniyāna|

na śrāvitaṃ buddha bhaviṣyatheti

yūyaṃ kila śrāvaka mahya putrāḥ||36||



asmāṃśca adhyeṣati lokanātho

ye prasthitā uttamamagrabodhim|

teṣāṃ vade kāśyapa mārga nuttaraṃ

yaṃ mārga bhāvitva bhaveyu buddhāḥ||37||



vayaṃ ca teṣāṃ sugatena preṣitā

bahubodhisattvāna mahābalānām|

anuttaraṃ mārga pradarśayāma

dṛṣṭāntahetūnayutāna koṭibhiḥ||38||



śrutvā ca asmāku jinasya putrā

bodhāya bhāventi sumārgamagryam|

te vyākriyante ca kṣaṇasmi tasmin

bhaviṣyathā buddha imasmi loke||39||



etādṛśaṃ karma karoma tāyinaḥ

saṃrakṣamāṇā ima dharmakośam|

prakāśayantaśca jinātmajānāṃ

vaiśvāsikastasya yathā naraḥ saḥ||40||



daridracintāśca vicintayāma

viśrāṇayanto imu buddhakośam|

na caiva prārthema jinasya jñānaṃ

jinasya jñānaṃ ca prakāśayāmaḥ||41||



pratyātmikīṃ nirvṛti kalpayāma

etāvatā jñānamidaṃ na bhūyaḥ|

nāsmāka harṣo'pi kadācia bhoti

kṣetreṣu buddhāna śruṇitva vyūhān||42||



śāntāḥ kilā sarvimi dharmanāsravā

nirodhautpādavivarjitāśca|

na cātra kaścidbhavatīha dharmo

evaṃ tu cintetva na bhoti śraddhā||43||



suniḥspṛhā smā vaya dīrgharātraṃ

bauddhasya jñānasya anuttarasya|

praṇidhānamasmāka na jātu tatra

iyaṃ parā niṣṭha jinena uktā||44||



nirvāṇaparyanti samucchraye'smin

paribhāvitā śūnyata dīrgharātram|

parimukta traidhātukaduḥkhapīḍitāḥ

kṛtaṃ ca asmābhi jinasya śāsanam||45||



yaṃ hi prakāśema jinātmajānāṃ

ye prasthitā bhonti ihāgrabodhau|

teṣāṃ ca yatkiṃci vadāma dharmaṃ

spṛha tatra asmāka na jātu bhoti||46||



taṃ cāsma lokācariyaḥ svayaṃbhū-

rupekṣate kālamavekṣamāṇaḥ|

na bhāṣate bhūtapadārthasaṃdhiṃ

adhimuktimasmāku gaveṣamāṇaḥ||47||



upāyakauśalya yathaiva tasya

mahādhanasya puruṣasya kāle|

hīnādhimuktaṃ satataṃ dameti

damiyāna cāsmai pradadāti vittam||48||



suduṣkaraṃ kurvati lokanātho

upāyakauśalya prakāśayantaḥ|

hīnādhimuktān damayantu putrān

dametva ca jñānamidaṃ dadāti||49||



āścaryaprāptāḥ sahasā sma adya

yathā daridro labhiyāna vittam|

phalaṃ ca prāptaṃ iha buddhāśāsane

prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca||50||



yacchīlamasmābhi ca dīrgharātraṃ

saṃrakṣitaṃ lokavidusya śāsane|

asmābhi labdhaṃ phalamadya tasya

śīlasya pūrvaṃ caritasya nātha||51||



yad brahmacaryaṃ paramaṃ viśuddhaṃ

niṣevitaṃ śāsani nāyakasya|

tasyo viśiṣṭaṃ phalamadya labdhaṃ

śāntaṃ udāraṃ ca anāsravaṃ ca||52||



adyo vayaṃ śrāvakabhūta nātha

saṃśrāvayiṣyāmatha cāgrabodhim|

bodhīya śabdaṃ ca prakāśayāma-

steno vayaṃ śrāvaka bhīṣmakalpāḥ||53||



arhantabhūtā vayamadya nātha

arhāmahe pūja sadevakātaḥ|

lokātsamārātu sabrahmakātaḥ

sarveṣa sattvāna ca antikātaḥ||54||



ko nāma śaktaḥ pratikartu tubhya-

mudyuktarūpo bahukalpakoṭyaḥ|

suduṣkarāṇīdṛśakā karoṣi

suduṣkarān yāniha martyaloke||55||



hastehi pādehi śireṇa cāpi

pratipriyaṃ duṣkarakaṃ hi kartum|

śireṇa aṃsena ca yo dhareta

paripūrṇakalpān yatha gaṅgavālikāḥ||56||



khādyaṃ dadedbhojanavastrapānaṃ

śayanāsanaṃ co vimalottaracchadam|

vihāra kārāpayi candanāmayān

saṃstīrya co dūṣyayugehi dadyāt||57||



gilānabhaiṣajya bahuprakāraṃ

pūjārtha dadyāt sugatasya nityam|

dadeya kalpān yatha gaṅgavālikā

naivaṃ kadācit pratikartu śakyam||58||



mahātmadharmā atulānubhāvā

maharddhikāḥ kṣāntibale pratiṣṭhitāḥ|

buddhā mahārāja anāsravā jinā

sahanti bālāna imīdṛśāni||59||



anuvartamānastatha nityakālaṃ

nimittacārīṇa bravīti dharmam|

dharmeśvaro īśvaru sarvaloke

maheśvaro lokavināyakendraḥ||60||



pratipatti darśeti bahuprakāraṃ

sattvāna sthānāni prajānamānaḥ|

nānādhimuktiṃ ca viditva teṣāṃ

hetūsahasrehi bravīti dharmam||61||



tathāgataścarya prajānamānaḥ

sarveṣa sattvānatha pudgalānām|

bahuprakāraṃ hi bravīti dharmaṃ

nidarśayanto imamagrabodhim||62||



ityāryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project