Digital Sanskrit Buddhist Canon

3 aupamyaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३ औपम्यपरिवर्तः
3 aupamyaparivartaḥ|



atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat-āścaryādbhutaprāpto'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato'ntikād ghoṣaṃ śrutvā| tatkasya hetoḥ? aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye, bhraṣṭo'smyevaṃrūpāt tathāgatajñānagocarād jñānadarśanāt| yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi| tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ| evaṃ ca me bhagavaṃstasmin samaye bhavati-asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ| tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamānaḥ, yadidamanuttarāṃ samyaksaṃbodhimārabhya, teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma| yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā| so'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi| adyāsmi bhagavan nirvāṇaprāptaḥ| adyāsmi bhagavan parinirvṛtaḥ| adya me bhagavan arhattvaṃ prāptam| adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ| apagataparidāho'smyadya bhagavan imamevaṃrūpamadbhutadharmamaśrutapūrvaṃ bhagavato'ntikād ghoṣaṃ śrutvā||



atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata—



āścaryaprāpto'smi mahāvināyaka

audbilyajāto imu ghoṣa śrutvā|

kathaṃkathā mahya na bhūya kācit

paripācito'haṃ iha agrayāne||1||



āścaryabhūtaḥ sugatāna ghoṣaḥ

kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām|

kṣīṇāsravasyo mama yaśca śoko

vigato'sti sarvaṃ śruṇiyāna ghoṣam||2||



divāvihāramanucaṃkramanto

vanaṣaṇḍa ārāmatha vṛkṣamūlam|

girikandarāṃścāupyupasevamāno

anucintayāmī imameva cintām||3||



aho'smi parivañcitu pāpacittai-

stulyeṣu dharmeṣu anāsraveṣu|

yannāma traidhātuki agradharmaṃ

na deśayiṣyāmi anāgate'dhve||4||



dvātriṃśatī lakṣaṇa mahya bhraṣṭā

suvarṇavarṇacchavitā ca bhraṣṭā|

balā vimokṣāścimi sarvi riñcitā

tulyeṣu dharmeṣu aho'smi mūḍhaḥ||5||



anuvyañjanā ye ca mahāmunīnā-

maśīti pūrṇāḥ pravarā viśiṣṭāḥ|

aṣṭādaśāveṇika ye ca dharmā-

ste cāpi bhraṣṭā ahu vañcito'smi||6||



dṛṣṭvā ca tvāṃ lokahitānukampī

divāvihāraṃ parigamya caikaḥ|

hā vañcito'smīti vicintayāmi

asaṅgajñānātu acintiyātaḥ||7||



rātriṃdivāni kṣapayāmi nātha

bhūyiṣṭha so eva vicintayantaḥ|

pṛcchāmi tāvad bhagavantameva

bhraṣṭo'hamasmītyatha vā na veti||8||



evaṃ ca me cintayato jinendra

gacchanti rātriṃdiva nityakālam|

dṛṣṭvā ca anyān bahubodhisattvān

saṃvarṇitāllokavināyakena||9||



śrutvā ca so'haṃ imu buddhadharmaṃ

saṃghāya etatkila bhāṣitaṃ ti|

atarkikaṃ sūkṣmamanāsravaṃ ca

jñānaṃ praṇetī jina bodhimaṇḍe||10||



dṛṣṭīvilagno hyahamāsi pūrvaṃ

parivrājakastīrthikasaṃmataśca|

tato mamā āśayu jñātva nātho

dṛṣṭīvimokṣāya bravīti nirvṛtim||11||



vimucya tā dṛṣṭikṛtāni sarvaśaḥ

śūnyāṃśca dharmānahu sparśayitvā|

tato vijānāmyahu nirvṛto'smi

na cāpi nirvāṇamidaṃ pravucyati||12||



yadā tu buddho bhavate'grasattvaḥ

puraskṛto naramaruyakṣarākṣasaiḥ|

dvātriṃśatīlakṣaṇarūpadhārī

aśeṣato nirvṛtu bhoti tatra||13||



vyapanīta sarvāṇi mi manyitāni

śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ|

yadāpi vyākurvasi agrabodhau

purato hi lokasya sadevakasya||14||



balavacca āsīnmama chambhitatvaṃ

prathamaṃ giraṃ śrutva vināyakasya|

mā haiva māro sa bhavedviheṭhako

abhinirmiṇitvā bhuvi buddhaveṣam||15||



yadā tu hetūhi ca kāraṇaiśca

dṛṣṭāntakoṭīnayutaiśca darśitā|

suparisthitā sā varabuddhabodhi-

stato'smi niṣkāṅkṣu śruṇitva dharmam||16||



yadā ca me buddhasahasrakoṭyaḥ

kīrteṣyatī tān parinirvṛtān jinān|

yathā ca tairdeśitu eṣa dharma

upāyakauśalya pratiṣṭhihitvā||17||



anāgatāśco bahu buddha loke

tiṣṭhanti ye co paramārthadarśinaḥ|

upāyakauśalyaśataiśca dharmaṃ

nidarśayiṣyantyatha deśayanti ca||18||



tathā ca te ātmana yādṛśī carī

abhiniṣkramitvā prabhṛtīya saṃstutā|

buddhaṃ ca te yādṛśu dharmacakraṃ

tathā ca te'vasthita dharmadeśanā||19||



tataśca jānāmi na eṣa māro

bhūtāṃ cariṃ darśayi lokanāthaḥ |

na hyatra mārāṇa gatī hi vidyate

mamaiva cittaṃ vicikitsaprāptam||20||



yadā tu madhureṇa gabhīravalgunā

saṃharṣito buddhasvareṇa cāham|

tadā mi vidhvaṃsita sarvasaṃśayā

vicikitsa naṣṭā ca sthito'smi jñāne||21||



niḥsaṃśayaṃ bheṣyi tathāgato'haṃ

puraskṛto loki sadevake'smin|

saṃghāya vakṣye imu buddhabodhiṃ

samādapento bahubodhisattvān||22||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ| mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito'nuttarāyāṃ samyaksaṃbodhau| mama ca tvaṃ śāriputra dīrgharātramanuśikṣito'bhūt| sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ| sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi| nirvṛto'smīti manyase| so'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi||



api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān||



tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham| teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ||



so'pi śāriputra padmaprabhastathāgato'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati| kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṃ deśayiṣyati| mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati| tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante| te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā| tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate||



tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti| anādikarmikāśca te bodhisattvā bhaviṣyanti| ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ| bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati||



tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam| teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati| sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati| ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| padmavṛṣabhavikrāmī nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati||



tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati| tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



bhaviṣyase śārisutā tuhaṃ pi

anāgate'dhvāni jinastathāgataḥ|

padmaprabho nāma samantacakṣu-

rvineṣyase prāṇisahasrakoṭyaḥ||23||



bahubuddhakoṭīṣu karitva satkriyāṃ

caryābalaṃ tatra upārjayitvā|

utpādayitvā ca daśo balāni

spṛśiṣyase uttamamagrabodhim||24||



acintiye aparimitasmi kalpe

prabhūtaratnastada kalpu bheṣyati|

virajā ca nāmnā tada lokadhātuḥ

kṣetraṃ viśuddhaṃ dvipadottamasya||25||



vaidūryasaṃstīrṇa tathaiva bhūmiḥ

suvarṇasūtrapratimaṇḍitā ca|

ratnāmayairvṛkṣaśatairupetā

sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ||26||



smṛtimanta tasmin bahubodhisattvāḥ

caryābhinirhārasukovidāśca|

ye śikṣitā buddhaśateṣu caryāṃ

te tatra kṣetre upapadya santi||27||



so cejjinaḥ paścimake samucchraye

kumārabhūmīmatināmayitvā|

jahitva kāmānabhiniṣkamitvā

spṛśiṣyate uttamamagrabodhim||28||



sama dvādaśā antarakalpa tasya

bhaviṣyate āyu tadā jinasya|

manujānapī antarakalpa aṣṭa

āyuṣpramāṇaṃ tahi teṣa bheṣyati||29||



parinirvṛtasyāpi jinasya tasya

dvātriṃśatiṃ antarakalpa pūrṇām|

saddharma saṃsthāsyati tasmi kāle

hitāya lokasya sadevakasya||30||



saddharmi kṣīṇe pratirūpako'sya

dvātriṃśatī antarakalpa sthāsyati|

śarīravaistārika tasya tāyinaḥ

susatkṛto naramarutaiśca nityam||31||



etādṛśaḥ so bhagavān bhaviṣyati

prahṛṣṭa tvaṃ śārisutā bhavasva|

tvameva so tādṛśako bhaviṣyasi

anābhibhūto dvipadānamuttamaḥ||32||



atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ| śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrairabhicchādayāmāsuḥ| divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma| divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma| divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma| mahāntaṃ ca puṣpavarṣamabhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma-pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam| idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam| te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta—



dharmacakraṃ pravartesi loke apratipudgala|

vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam||33||



prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka|

duḥśraddadheya yasteṣāṃ deśito'dya vināyaka||34||



bahu dharmaḥ śruto'smābhiarlokanāthasya saṃmukham|

na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana||35||



anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ|

yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ||36||



vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ|

saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām||37||



yacchrutaṃ kṛtamasmābhirasmilloke paratra vā|

ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye||38||



atha khalvāyuṣmān śāriputro bhagavantametadavocat-niṣkāṅkṣo'smi bhagavan vigatakathaṃkatho bhagavato'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau| yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ| ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām, te bhagavato'ntikādimamevaṃrūpamaśrutapūrvaṃ dharma śrutvā kathaṃkathāmāpannāḥ| tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā tathāgato'rhan samyaksaṃbuddho dharmaṃ deśayati| imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati| api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham| tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti||



tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ| mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ| ekadvāraṃ ca tanniveśanaṃ bhavet| tṛṇasaṃchannaṃ ca bhavet| vigalitaprāsādaṃ ca bhavet| pūtistambhamūlaṃ ca bhavet| saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet| tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet| tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā| sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt||



atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahātāgniskandhena samantāt saṃprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṃ cānuvicintayet-pratibalo'hamanena mahatāgniskandhenāsaṃspṛṣṭo'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum| api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti||



sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ| sa evamanuvicintayet-aha-masmi balavān bāhubalikaśca| yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam| sa punarevamanuvicintayet-idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva| kumārakāścapalāścañcalā bālajātīyāśca| mā haiva paribhrameyuḥ| te'nena mahatāgniskandhenānayavyasanamāpadyeran| yannūnamahametān saṃcodayayam| iti pratisaṃkhyāya tān kumārakānāmantrayate sma-āgacchata bhavantaḥ kumārakāḥ, nirgacchata| ādīptamidaṃ gṛhaṃ mahatā agniskandhena| mā haivātraiva sarve'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha| atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti| anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṃ pitaramavalokayanti| tatkasya hetoḥ? yathāpīdaṃ bālabhāvatvāt||



atha khalu sa puruṣa evamanuvicintayet-ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam| mā haivāhaṃ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe| yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam| sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhavet, adhimuktiṃ ca vijānīyāt| teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ||



atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat-yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṃtapyatha, nānāvarṇāni bahuprakārāṇi| tadyathā gorathakānyajarathakāni mṛgarathakāni| yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni| tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ| āgacchantu bhavanto nirdhāvantvasmānniveśanāt| ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati, tasmai tasmai tatpradāsyāmi| āgacchata śīghraṃ teṣāṃ kāraṇam, nirdhāvata| atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ||



atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo'bhayaprāpto bhavet| atha khalu te kumārakā yena sa pitā tenopasaṃkrāman, upasaṃkramyaivaṃ vadeyuḥ-dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni| tadyathā-gorathakānyajarathakāni mṛgarathakāni| atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasaṃpannān gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān| savaijayantān gorathakāneva vātabalajavasaṃpannānekavarṇānekavidhānekaikasya dārakasya dadyāt|



tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca| sa evaṃ manyeta-alaṃ ma eṣāṃ kumārakāṇāmanyairyānairdattairiti| tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ| saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni| samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam| ahamapi bahukoṣakoṣṭhāgāraḥ| sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṃ putrāṇām| te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ| tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāni, udārayānānyeva dattāni?



śāriputra āha-na hyetad bhagavan, na hyetat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ| tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti| yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet| tatkasya hetoḥ? tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam-upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti| anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet| kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni| nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-sādhu sādhu śāriputra| evametacchāriputra, evametad yathā vadasi| evameva śāriputra tathāgato'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ| tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko'parikhinnamānaso hitaiṣī anukampakaḥ| sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetoranuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ| sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṃ ca kāmahetunidānaṃ ca anekāvidhāni duḥkhāni pratyanubhavanti| dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti| devamanuṣyadāridryamaniṣṭasaṃyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti| tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante| tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti| tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñāmutpādayanti||



tatra śāriputra tathāgata evaṃ paśyati-ahaṃ khalveṣāṃ sattvānāṃ pitā| mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti||



tatra śāriputra tathāgata evaṃ paśyati-sacedahaṃ jñānabalo'smīti kṛtvā ṛddhibalo'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ| tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām| aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ| dahyante pacyante tapyante paritapyante| anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante?



tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṃstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato'pyarhan samyaksaṃbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti| tribhiśca yānaiḥ sattvāllobhayati, evaṃ caiṣāṃ vadati-mā bhavanto'sminnādīptāgārasadṛśe traidhātuke'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu| atra hi yūyaṃ traidhātuke'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha| nirdhāvadhvamasmāt traidhātukāt| trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti| ahaṃ vo'tra sthāne pratibhūḥ| ahaṃ vo dāsyāmyetāni trīṇi yānāni| abhiyujyadhve traidhātukānni'saraṇahetoḥ| evaṃ caitāllobhayāmi-etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca| akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha| indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha| mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha||



tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti| abhiśraddadhitvā ca tathāgataśāsane'bhiyujyante udyogamāpadyante| tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane'bhiyujyante| te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ| anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ| apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānamanācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane'bhiyujyante|



te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tena kāraṇenocyante bodhisattvā mahāsattvā iti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ| tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato'pyarhan samyaksaṃbuddho yadā paśyati-anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ| nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ| tānetān śāriputra tasmin samaye tathāgato'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati| na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati|



sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati| ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni| tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet| evameva śāriputra tathāgato'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati| tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum| anenāpi śāriputra paryāyeṇaivaṃ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



yathā hi puruṣasya bhavedagāraṃ

jīrṇaṃ mahantaṃ ca sudurbalaṃ ca|

viśīrṇa prāsādu tathā bhaveta

stambhāśca mūleṣu bhaveyu pūtikāḥ||39||



gavākṣaharmyā galitaikadeśā

viśīrṇa kuḍayaṃ kaṭalepanaṃ ca|

jīrṇu pravṛddhoddhṛtavedikaṃ ca

tṛṇacchadaṃ sarvata opatantam||40||



śatāna pañcāna anūnakānāṃ

āvāsu so tatra bhaveta prāṇinām|

bahūni cā niṣkuṭasaṃkaṭāni

uccārapūrṇāni jugupsitāni||41||



gopānasī vigalita tatra sarvā

kuḍayāśca bhittīśca tathaiva srastāḥ|

gṛdhrāṇa koṭyo nivasanti tatra

pārāvatolūka tathānyapakṣiṇaḥ||42||



āśīviṣā dāruṇa tatra santi

deśapradeśeṣu mahāviṣogrāḥ|

vicitrikā vṛścikamūṣikāśca

etāna āvāsu suduṣṭaprāṇinām||43||



deśe ca deśe amanuṣya bhūyo

uccāraprasrāvavināśitaṃ ca|

kṛmikīṭakhadyotakapūritaṃ ca

śvabhiḥ śṛgālaiśca nināditaṃ ca||44||



bheruṇḍakā dāruṇā tatra santi

manuṣyakuṇapāni ca bhakṣayantaḥ|

teṣāṃ ca niryāṇu pratīkṣamāṇāḥ

śvānāḥ śṛgālāśca vasantyaneke||45||



te durbalā nitya kṣudhābhibhūtā

deśeṣu deśeṣu vikhādamānāḥ|

kalahaṃ karontāśca ninādayanti

subhairavaṃ tadgṛhamevarūpam||46||



suraudracittā pi vasanti yakṣā

manuṣyakuṇapāni vikaḍḍhamānāḥ|

deśeṣu deśeṣu vasanti tatra

śatāpadī gonasakāśca vyālāḥ||47||



deśeṣu deśeṣu ca nikṣipanti

te potakānyālayanāni kṛtvā|

nyastāni nyastāni ca tāni teṣāṃ

te yakṣa bhūyo paribhakṣayanti||48||



yadā ca te yakṣa bhavanti tṛptāḥ

parasattva khāditva suraudracittāḥ|

parasattvamāṃsaiḥ paritṛptagātrāḥ

kalahaṃ tadā tatra karonti tīvram||49||



vidhvastaleneṣu vasanti tatra

kumbhāṇḍakā dārūṇaraudracittāḥ|

vitastimātrāstatha hastamātrā

dvihastamātrāścanucaṃkramanti||50||



te cāpi śvānān parigṛhya pādai-

ruttānakān kṛtva tathaiva bhūmau|

grīvāsu cotpīḍya vibhartsayanto

vyābādhayantaśca ramanti tatra||51||



nānāśca kṛṣṇāśca tathaiva durbalā

uccā mahantāśca vasanti pretāḥ|

jighatsitā bhojana mārgamāṇā

ārtasvaraṃ krandiṣu tatra tatra||52||



sūcīmukhā goṇamukhāśca kecit

manuṣyamātrāstatha śvānamātrāḥ|

prakīrṇakeśāśca karonti śabda-

māhāratṛṣṇāparidahyamānāḥ||53||



caturdiśaṃ cātra vilokayanti

gavākṣaullokanakehi nityam|

te yakṣa pretāśca piśācakāśca|

gṛghrāśca āhāra gaveṣamāṇāḥ||54||



etādṛśaṃ bhairavu tad gṛhaṃ bhavet

mahantamuccaṃ ca sudurbalaṃ ca|

vijarjaraṃ durbalamitvaraṃ ca

puruṣasya ekasya parigrahaṃ bhavet||55||



sa ca bāhyataḥ syātpuruṣo gṛhasya

niveśanaṃ tacca bhavetpradīptam|

sahasā samantena caturdiśaṃ ca

jvālāsahasraiḥ paridīpyamānam||56||



vaṃśāśca dārūṇi ca agnitāpitāḥ

karonti śabdaṃ gurukaṃ subhairavam|

pradīpta stambhāśca tathaiva bhittayo

yakṣāśca pretāśca mucanti nādam||57||



jvālūṣitā gṛdhraśatāśca bhūyaḥ

kumbhāṇḍakāḥ ploṣṭamukhā bhramanti|

samantato vyālaśatāśca tatra

nadanti krośanti ca dahyamānāḥ||58||



piśācakāstatra bahū bhramanti

saṃtāpitā agnina mandapuṇyāḥ|

dantehi pāṭitva ti anyamanyaṃ

rudhireṇa siñcanti ca dahyamānāḥ||59||



bherūṇḍakāḥ kālagatāśca tatra

khādanti sattvāśca ti anyamanyam|

uccāra dahyatyamanojñagandhaḥ

pravāyate loki caturdiśāsu||60||



śatāpadīyo prapalāyamānāḥ

kumbhāṇḍakāstāḥ paribhakṣayanti|

pradīptakeśāśca bhramanti pretāḥ

kṣudhāya dāhena ca dahyamānāḥ||61||



etādṛśaṃ bhairava tanniveśanaṃ

jvālāsahasrairhi viniścaradbhiḥ|

puruṣaśca so tasya gṛhasya svāmī

dvārasmi asthāsi vipaśyamānaḥ||62||



śṛṇoti cāsau svake atra putrān

krīḍāpanaiḥ krīḍanasaktabuddhīn|

ramanti te krīḍanakapramattā

yathāpi bālā avijānamānāḥ||63||



śrutvā ca so tatra praviṣṭu kṣipraṃ

pramocanārthāya tadātmajānām|

mā mahya bālā imi sarva dārakā

dahyeyu naśyeyu ca kṣiprameva||64||



sa bhāṣate teṣamagāradoṣān

duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam|

vividhāśca sattveha ayaṃ ca agni

mahantikā duḥkhaparaṃparā tu||65||



āśīviṣā yakṣa suraudracittāḥ

kumbhāṇḍa pretā bahavo vasanti|

bheruṇḍakāḥ śvānaśṛgālasaṃghā

gṛdhrāśca āhāra gaveṣamāṇāḥ||66||



etādṛśāsmin bahavo vasanti

vināpi cāgneḥ paramaṃ subhairavam|

duḥkhaṃ idaṃ kevalamevarūpaṃ

samantataścāgnirayaṃ pradīptaḥ||67||



te codyamānāstatha bālabuddhayaḥ

kumārakāḥ krīḍanake pramattāḥ|

na cintayante pitaraṃ bhaṇantaṃ

na cāpi teṣāṃ manasīkaronti||68||



puruṣaśca so tatra tadā vicintayet

suduḥkhito'smī iha putracintayā|

kiṃ mahya putrehi aputrakasya

mā nāma dahyeyurihāgninā ime||69||



upāyu so cintayi tasmi kāle

lubdhā ime krīḍanakeṣu bālāḥ|

na cātra krīḍā ca ratī ca kācid

bālāna ho yādṛśu mūḍhabhāvaḥ||70||



sa tānavocachṛṇuthā kumārakā

nānāvidhā yānaka yā mamāsti|

mṛgairajairgoṇavaraiśca yuktā

uccā mahantā samalaṃkṛtā ca||71||



tā bāhyato asya niveśanasya

nirdhāvathā tehi karotha kāryam|

yuṣmākamarthe maya kāritāni

niryātha taistuṣṭamanāḥ sametya||72||



te yāna etādṛśakā niśāmya

ārabdhavīryāstvaritā hi bhūtvā|

nirdhāvitāstatkṣaṇameva sarve

ākāśi tiṣṭhanti dukhena muktāḥ||73||



puruṣaśca so nirgata dṛṣṭva dārakān

grāmasya madhye sthitu catvarasmin|

upaviśya siṃhāsani tānuvāca

aho ahaṃ nirvṛtu adya mārṣāḥ||74||



ye duḥkhalabdhā mama te tapasvinaḥ

putrā priyā orasa viṃśa bālāḥ|

te dārūṇe durgagṛhe abhūvan

bahūjantūpūrṇe ca subhairave ca||75||



ādīptake jvālasahasrapūrṇe

ratā ca te krīḍaratīṣu āsan|

mayā ca te mocita adya sarve

yenāhu nirvāṇu samāgato'dya||76||



sukhasthitaṃ taṃ pitaraṃ viditvā

upagamya te dāraka evamāhuḥ|

dadāhi nastāta yathābhibhāṣitaṃ

trividhāni yānāni manoramāṇi||77||



sacettava satyaka tāta sarvaṃ

yadbhāṣitaṃ tatra niveśane te|

trividhāni yānāni ha saṃpradāsye

dadasva kālo'yamihādya teṣām||78||



puruṣaśca so kośabalī bhaveta

suvarṇarūpyāmaṇimuktakasya|

hiraṇya dāsāśca analpakāḥ syu-

rupasthape ekavidhā sa yānā||79||



ratnāmayā goṇarathā viśiṣṭā

savedikāḥ kiṅkiṇijālanaddhāḥ|

chatradhvajebhiḥ samalaṃkṛtāśca

muktāmaṇījālikachāditāśca||80||



suvarṇapuṣpāṇa kṛtaiśca dāmai-

rdeśeṣu deśeṣu pralambamānaiḥ|

bastrairudāraiḥ parisaṃvṛtāśca

pratyāstṛtā dūṣyavaraiśca śuklaiḥ||81||



mṛdukān paṭṭāna tathaiva tatra

varatūlikāsaṃstṛta ye'pi te rathāḥ|

pratyāstṛtāḥ koṭisahasramūlyai-

rvaraiśca kockairbakahaṃsalakṣaṇaiḥ||82||



śvetāḥ supuṣṭā balavanta goṇā

mahāpramāṇā abhidarśanīyāḥ|

ye yojitā ratnaratheṣu teṣu

parigṛhītāḥ puruṣairanekaiḥ||83||



etādṛśān so puruṣo dadāti

putrāṇa sarvāṇa varān viśiṣṭān|

te cāpi tuṣṭāttamanāśca tehi

diśāśca vidiśāśca vrajanti krīḍakāḥ||84||



emeva haṃ śārisutā maharṣī

sattvāna trāṇaṃ ca pitā ca bhomi|

putrāśca te prāṇina sarvi mahyaṃ

traidhātuke kāmavilagna bālāḥ||85||



traidhātukaṃ co yatha tanniveśanaṃ

subhairavaṃ duḥkhaśatābhikīrṇam|

aśeṣataḥ prajvalitaṃ samantā-

jjātījarāvyādhiśatairanekaiḥ||86||



ahaṃ ca traidhātukamukta śānto

ekāntasthāyī pavane vasāmi|

traidhātukaṃ co mamidaṃ parigraho

ye hyatra dahyanti mamaiti putrāḥ||87||



ahaṃ ca ādīnava tatra darśayī

viditva trāṇaṃ ahameva caiṣām|

na caiva me te śruṇi sarvi bālā

yathāpi kāmeṣu vilagnabuddhayaḥ||88||



upāyakauśalyamahaṃ prayojayī

yānāni trīṇi pravadāmi caiṣām|

jñātvā ca traidhātuki nekadoṣān

nirdhāvanārthāya vadāmyupāyam||89||



māṃ caiva ye niśrita bhonti putrāḥ

ṣaḍabhijña traividya mahānubhāvāḥ|

pratyekabuddhāśca bhavanti ye'tra

avivartikā ye ciha bodhisattvāḥ||90||



samāna putrāṇa hu teṣa tatkṣaṇa-

mimena dṛṣṭāntavareṇa paṇḍita|

vadāmi ekaṃ imu buddhayānaṃ

parigṛhṇathā sarvi jinā bhaviṣyatha||91||



taccā variṣṭhaṃ sumanoramaṃ ca

viśiṣṭarūpaṃ ciha sarvaloke|

buddhāna jñānaṃ dvipadottamānā-

mudārarūpaṃ tatha vandanīyam||92||



balāni dhyānāni tathā vimokṣāḥ

samādhināṃ koṭiśatā ca nekā|

ayaṃ ratho īdṛśako variṣṭho

ramanti yeno sada buddhaputrāḥ||93||



krīḍanta etena kṣapenti rātrayo

divasāṃśca pakṣānṛtavo'tha māsān|

saṃvatsarānantarakalpameva ca

kṣapenti kalpāna sahasrakoṭyaḥ||94||



ratnāmayaṃ yānamidaṃ variṣṭhaṃ

gacchanti yeno iha bodhimaṇḍe|

vikrīḍamānā bahubodhisattvā

ye co śṛṇonti sugatasya śrāvakāḥ||95||



evaṃ prajānāhi tvamadya tiṣya

nāstīha yānaṃ dvitiyaṃ kahiṃcit|

diśo daśā sarva gaveṣayitvā

sthāpetvupāyaṃ puruṣottamānām||96||



putrā mamā yūyamahaṃ pitā vo

mayā ca niṣkāsita yūya duḥkhāt|

paridahyamānā bahukalpakoṭaya-

straidhātukāto bhayabhairavātaḥ||97||



evaṃ ca haṃ tatra vadāmi nirvṛti-

manirvṛtā yūya tathaiva cādya|

saṃsāraduḥkhādiha yūya muktā

bauddhaṃ tu yānaṃ va gaveṣitavyam||98||



ye bodhisattvāśca ihāsti keci-

cchuṇvanti sarve mama buddhanetrīm|

upāyakauśalyamidaṃ jinasya

yeno vinetī bahubodhisattvān||99||



hīneṣu kāmeṣu jugupsiteṣu

ratā yadā bhontimi atra sattvāḥ|

duḥkhaṃ tadā bhāṣati lokanāyako

ananyathāvādirihāryasatyam||100||



ye cāpi duḥkhasya ajānamānā

mūlaṃ na paśyantiha bālabuddhayaḥ|

mārgaṃ hi teṣāmanudarśayāmi

samudāgamastṛṣṇa dukhasya saṃbhavaḥ||101||



tṛṣṇānirodho'tha sadā aniśritā

nirodhasatyaṃ tṛtiyaṃ idaṃ me|

ananyathā yena ca mucyate naro

mārgaṃ hi bhāvitva vimukta bhoti||102||



kutaśca te śārisutā vimuktā

asantagrāhātu vimukta bhonti|

na ca tāva te sarvata mukta bhonti

anirvṛtāṃstān vadatīha nāyakaḥ||103||



kikāraṇaṃ nāsya vadāmi mokṣa-

maprāpyimāmuttamamagrabodhim|

mamaiṣa chando ahu dharmarājā

sukhāpanārthāyiha loki jātaḥ||104||



iya śāriputrā mama dharmamudrā

yā paścime kāli mayādya bhāṣitā|

hitāya lokasya sadevakasya

diśāsu vidiśāsu ca deśayasva||105||



yaścāpi te bhāṣati kaści sattvo

anumodayāmīti vadeta vācam|

mūrdhnena cedaṃ pratigṛhya sūtraṃ

avivartikaṃ taṃ naru dhārayestvam||106||



dṛṣṭāśca teno purimāstathāgatāḥ

satkāru teṣāṃ ca kṛto abhūṣi|

śrutaśca dharmo ayamevarūpo

ya eta sūtraṃ abhiśraddadheta||107||



ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo

ayaṃ ca sarvo mama bhikṣusaṃghaḥ|

dṛṣṭāśca sarve imi bodhisattvā

ye śraddadhe bhāṣitameta mahyam||108||



sūtraṃ imaṃ bālajanapramohana-

mabhijñajñānāna mi etu bhāṣitam|

viṣayo hi naivāstiha śrāvakāṇāṃ

pratyekabuddhāna gatirna cātra||109||



adhimuktisārastuva śāriputra

kiṃ vā punarmahya ime'nyaśrāvakāḥ|

ete'pi śraddhāya mamaiva yānti

pratyātmikaṃ jñānu na caiva vidyate||110||



mā caiva tvaṃ stambhiṣu mā ca māniṣu

māyuktayogīna vadesi etat|

bālā hi kāmeṣu sadā pramattā

ajānakā dharmu kṣipeyu bhāṣitam||111||



upāyakauśalya kṣipitva mahyaṃ

yā buddhanetrī sada loki saṃsthitā|

bhṛkuṭiṃ karitvāna kṣipitva yānaṃ

vipāku tasyeha śṛṇohi tīvram||112||



kṣipitva sūtraṃ idamevarūpaṃ

mayi tiṣṭhamāne parinirvṛte vā|

bhikṣūṣu vā teṣu khilāni kṛtvā

teṣāṃ vipākaṃ mamihaṃ śṛṇohi||113||



cyutvā manuṣyeṣu avīci teṣāṃ

pratiṣṭha bhotī paripūrṇakalpāt|

tataśca bhūyo'ntarakalpa nekāṃ-

ścyutāścyutāstatra patanti bālāḥ||114||



yadā ca narakeṣu cyutā bhavanti

tataśca tiryakṣu vrajanti bhūyaḥ|

sudurbalāḥ śvānaśṛgālabhūtāḥ

pareṣa krīḍāpanakā bhavanti||115||



varṇena te kālaka tatra bhonti

kalmāṣakā vrāṇika kaṇḍulāśca|

nirlomakā durbala bhonti bhūyo

vidveṣamāṇā mama agrabodhim||116||



jugupsitā prāṇiṣu nitya bhonti

loṣṭaprahārābhihatā rudantaḥ|

daṇḍena saṃtrāsita tatra tatra

kṣudhāpipāsāhata śuṣkagātrāḥ||117||



uṣṭrātha vā gardabha bhonti bhūyo

bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ|

āhāracintāmanucintayanto

ye buddhanetrī kṣipi bālabuddhayaḥ||118||



punaśca te kroṣṭuka bhonti tatra

bībhatsakāḥ kāṇaka kuṇṭhakāśca|

utpīḍitā grāmakumārakehi

loṣṭaprahārābhihatāśca bālāḥ||119||



tataścyavitvāna ca bhūyu bālāḥ

pañcāśatīnāṃ sama yojanānām|

dīrghātmabhāvā hi bhavanti prāṇino

jaḍāśca mūḍhāḥ parivartamānāḥ||120||



apādakā bhonti ca kroḍasakkino

vikhādyamānā bahuprāṇikoṭibhiḥ|

sudāruṇāṃ te anubhonti vedanāṃ

kṣipitva sūtraṃ idamevarūpam||121||



puruṣātmabhāvaṃ ca yada labhante

te kuṇṭhakā laṅgaka bhonti tatra|

kubjātha kāṇā ca jaḍā jaghanyā

aśraddadhantā ima sūtra mahyam||122||



apratyanīyāśca bhavanti loke

pūtī mukhātteṣa pravāti gandhaḥ|

yakṣagraho ukrami teṣa kāye

aśraddadhantānima buddhabodhim||123||



daridrakā peṣaṇakārakāśca

upasthāyakā nitya parasya durbalāḥ|

ābādha teṣāṃ bahukāśca bhonti

anāthabhūtā viharanti loke||124||



yasyaiva te tatra karonti sevanā-

madātukāmo bhavatī sa teṣām|

dattaṃ pi co naśyati kṣiprameva

phalaṃ hi pāpasya imevarūpam||125||



yaccāpi te tatra labhanti auṣadhaṃ

suyuktarūpaṃ kuśalehi dattam|

tenāpi teṣāṃ ruja bhūyu vardhate

so vyādhirantaṃ na kadāci gacchati||126||



anyehi cauryāṇi kṛtāni bhonti

ḍamarātha ḍimbāstatha vigrahāśca|

dravyāpahārāśca kṛtāstathānyai-

rnipatanti tasyopari pāpakarmaṇaḥ||127||



na jātu so paśyati lokanāthaṃ

narendrarājaṃ mahi śāsamānam|

tasyākṣaṇeṣveva hi vāsu bhoti

imāṃ kṣipitvā mama buddhanetrīm||128||



na cāpi so dharma śṛṇoti bālo

badhiraśca so bhoti acetanaśca|

kṣipitva bodhīmimamevarūpā-

mupaśānti tasyo na kadāci bhoti||129||



sahasra nekā nayutāṃśca bhūyaḥ

kalpāna koṭyo yatha gaṅgavālikāḥ|

jaḍātmabhāvo vikalaśca bhoti

kṣipitva sūtraṃ imu pāpakaṃ phalam||130||



udyānabhūmī narako'sya bhoti

niveśanaṃ tasya apāyabhūmiḥ|

kharasūkarā kroṣṭuka bhūmisūcakāḥ

pratiṣṭhitasyeha bhavanti nityam||131||



manuṣyabhāvatvamupetya cāpi

andhatva badhiratva jaḍatvameti|

parapreṣya so bhoti daridra nityaṃ

tatkāli tasyābharaṇānimāni||132||



vastrāṇi co vyādhayu bhonti tasya

vraṇāna koṭīnayutāśca kāye|

vicarcikā kaṇḍu tathaiva pāmā

kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ||133||



satkāyadṛṣṭiśca ghanāsya bhoti

udīryate krodhabalaṃ ca tasya|

saṃrāgu tasyātibhṛśaṃ ca bhoti

tiryāṇa yonīṣu ca so sadā ramī||134||



sacedahaṃ śārisutādya tasya

paripūrṇakalpaṃ pravadeya doṣān|

yo hī mamā etu kṣipeta sūtraṃ

paryantu doṣāṇa na śakya gantum||135||



saṃpaśyamāno idameva cārthaṃ

tvāṃ saṃdiśāmī ahu śāriputra|

mā haiva tvaṃ bālajanasya agrato

bhāṣiṣyase sūtramimevarūpam||136||



ye tū iha vyakta bahuśrutāśca

smṛtimanta ye paṇḍita jñānavantaḥ|

ye prasthitā uttamamagrabodhiṃ

tān śrāvayestvaṃ paramārthametat||137||



dṛṣṭāśca yehī bahubuddhakoṭyaḥ

kuśalaṃ ca yai ropitamaprameyam|

adhyāśayāścā dṛḍha yeṣa co syā-

ttān śrāvayestvaṃ paramārthametat||138||



ye vīryavantaḥ sada maitracittā

bhāventi maitrīmiha dīrgharātram|

utsṛṣṭakāyā tatha jīvite ca

teṣāmidaṃ sūtra bhaṇeḥ samakṣam||139||



anyonyasaṃkalpa sagauravāśca

teṣāṃ ca bālehi na saṃstavo'sti|

ye cāpi tuṣṭā girikandareṣu

tān śrāvayestvaṃ ida sūtra bhadrakam||140||



kalyāṇamitrāṃśca niṣevamāṇāḥ

pāpāṃśca mitrān parivarjayantaḥ|

yānīdṛśān paśyasi buddhaputrāṃ-

steṣāmidaṃ sūtra prakāśayesi||141||



acchidraśīlā maṇiratnasādṛśā

vaipulyasūtrāṇa parigrahe sthitāḥ|

paśyesi yānīdṛśa buddhaputrāṃ-

steṣāgrataḥ sūtramidaṃ vadesi||142||



akrodhanā ye sada ārjavāśca

kṛpāsamanvāgata sarvaprāṇiṣu|

sagauravā ye sugatasya antike

teṣāgrataḥ sūtramidaṃ vadesi||143||



yo dharmu bhāṣe pariṣāya madhye

asaṅgaprāpto vadi yuktamānasaḥ|

dṛṣṭāntakoṭīnayutairanekai-

stasyeda sūtraṃ upadarśayesi||144||



mūrdhnāñjaliṃ yaśca karoti baddhvā

sarvajñabhāvaṃ parimārgamāṇaḥ|

daśo diśo yo'pi ca caṃkrameta

subhāṣitaṃ bhikṣu gaveṣamāṇaḥ||145||



vaipulyasūtrāṇi ca dhārayeta

na cāsya rucyanti kadācidanye|

ekāṃ pi gāthāṃ na ca dhāraye'nyata-

staṃ śrāvayestvaṃ varasūtrametat||146||



tathāgatasyo yatha dhātu dhāraye-

ttathaiva yo mārgati koci taṃ naraḥ|

emeva yo mārgati sūtramīdṛśaṃ

labhitva yo mūrdhani dhārayeta||147||



anyeṣu sūtreṣu na kāci cintā

lokāyatairanyataraiśca śāstraiḥ|

bālāna etādṛśa bhonti gocarā-

stāṃstvaṃ vivarjitva prakāśayeridam||148||



pūrṇaṃ pi kalpaṃ ahu śāriputra

vadeyamākāra sahasrakoṭyaḥ|

ye prasthitā uttamamagrabodhiṃ

teṣāgrataḥ sūtramidaṃ vadesi||149||



ityāryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project