Digital Sanskrit Buddhist Canon

महायानविंशिका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahāyānaviṁśikā
महायानविंशिका



न ज्ञानाच्छून्यता नाम काचिदन्या हि विद्यते।

विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम्॥ १



द्वयशून्यम् हि विज्ञानम् अन्यथा न प्रसज्यते।

द्वयासत्त्वान् निवृत्तस्य द्वयात्मत्वप्रसन्गतः॥२



तच्छुरुततथतारूपो भगवान् एव भण्यते।

वेद्यवेदकसद्भावविकल्पाद्यसमाश्रयः॥३



चित्तमात्रं निराभासं विहारो बुद्धभूस्तथा।

एतद्धि भाषितं बुद्धैर्भासन्ते भाषयन्ति च॥४



चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी।

द्वे भूमयो विहारो ऽत्र ऽशेषा भूमिर्ममात्मिका॥५



देश्यन्ते भूमयः सप्त बुद्धैश्चित्तवशं गताः।

कायवाक्चित्तदौष्ठुल्यं सप्तम्यां न प्रवर्तते॥६



अष्टम्यां आश्रयस्तस्य स्वप्नो ऽप्यसुखसंभवः।

- - - - - - - - - - - - - - - - - - - ------------------ ॥७



१. अवाच्यो वाचकैर्धर्मः कृपया येन देशितः।

नमो ऽचिन्त्यप्रभवाय बुद्धायासङ्गबुद्धये॥८



२. स्वभावेन न चोत्पन्ना निर्वृताश्च न तत्त्वतः।

यथाकाशं तथा बुद्धाः सत्त्वाश्चैवैकलक्षणाः॥९



३. पारावारं न चोत्पन्नाः स्वभावेन प्रतित्यजाः।

ते ऽपि शून्या हि संस्काराः सर्वज्ञज्ञानगोचराः॥१०



४. सर्वभावाः स्वभावेन प्रतिबिम्बसमा मताः।

शुद्धाः शिवस्वभावाश्च अद्वयास्तथतासमाः॥११



५. असत्यात्मनि चात्मत्वं कल्पयित्वा पृथग्जनाः।

सुखदुःखम् अभिज्ञाश्च सर्वम् एषां च तत्त्वतः॥१२



६. षड्गतिर्यश्च संसारः स्वर्गश्च परमं सुखम्।

नरके च महद्दुःखं जराव्याधिरपी यताम्॥१३



७. अभूतां कल्पनां कृत्वा पच्यन्ते नरकादिषु।

स्वदोषेनैव दह्यन्ते वेणवो वह्निना यथा॥१४



८. यथा माया तथा सत्त्वा विषयान् परिभुञ्जते॥

मायामयीं गतिं यान्ति प्रतीत्योत्पादरूपिणीम्॥१५



९. यथा चित्रकरो रूपं यक्षस्यातिभयङ्करं।

बिभेति स्वयम् आलिख्य संसारे ऽप्य् अबुधस्तथा॥१६



१०. यथा पङ्कं स्वयं कृत्वा कश्चित् पतति बालिशः।

तथासत्कल्पनापङ्के मग्नाः सत्त्वा दुरुत्तरे॥१७



११. अभावं भवतो दृष्ट्वा दुःखां विन्दति वेदनाम्।

शङ्काविषेण बाधन्ते विषया वितथास्तथा॥१८



१२. तांस्चैवाशरणान् दृष्ट्वा करुणाधीरमानसाः।

नियोजयन्ति संबोधौ सत्त्वान् बुद्धा हितं‍कराः॥१९



१३. ते ऽपि संभृतसंभाराः प्राप्य ज्ञानम् अनुत्तरम्।

कल्पनाजालनिर्मुक्ता बुद्धा स्युर्लोकबन्धवः॥२०



१४. यतो ऽजातम् अनुत्पन्नं सम्यक् सत्त्वार्थदर्शिनः।

ततः शून्यं जगद् दृष्ट्वा आदिमध्यान्तवर्जितम्॥२१



१५. तेन पश्यन्ति संसारं निर्वाणं च न चात्मनः।

निर्लेपं निर्विकारं च आदिमध्यान्तभास्वरम्॥२२



१६. स्वप्नानुभूतविषयं प्रतिबुद्धो न पश्यति।

मोहनिद्राविबुद्धश्च संसारं नैव पश्यति॥२३



१७. मायां विधाय मायवी उपसंहरते यदा।

तदा न विद्यते किं‍चिद् धर्माणां सा हि धर्मता॥२४



१८. चित्तमात्रम् इदं सर्वं मायाकारवद् उत्थितम्।

ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम्॥२५



१९. कल्पयन्ति यथा लोकं नोत्पन्नाश्च स्वयं जनाः।

उत्पादो हि विकल्पो ऽयं अर्थो बाह्यो न विद्यते॥२६



२०. अस्वभावेषु भावेषु नित्यात्मसुखसंज्ञिनः।

भवार्णवे भ्रमन्त्यस्मिन् बाला मोहतमोवृताः॥२७



कल्पनाजलपूर्णस्य संसारसुमहोदधेः।

अनाक्रम्य महायानं को वा पारं तरिष्यति॥२८



महायानविंशिका कृतिरार्यनागार्जुनपादानां।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project