Digital Sanskrit Buddhist Canon

पञ्चमश्चित्तोत्पादः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcamaścittotpādaḥ
पञ्चमश्चित्तोत्पादः



सम्प्रति पञ्चमचित्तोत्पादाधिकारः-



स दुर्जयाभूमिगतो महात्मा

क्षमो न जेतुं ह्यपि सर्वमारैः।



पञ्चमबोधिसत्त्वभूमौ स्थितो बोधिसत्त्वस्तु सर्वलोकधातुस्थितैर्देवपुत्र-मारैरपि जेतुं न क्षमः तत्परेषां मारकिङ्करादीनां कः पुनर्वादः? अत एव अस्या भूमेर्नाम सुदुर्जयेति। बोधिसत्त्वस्तु-



ध्याने विशिष्टे सुमतेश्च सत्य-

सूक्ष्मस्वभावाधिगमेऽतिदक्षः॥१॥



ज्ञातव्यः। तत्र दशपारमितासु ध्यानपारमितैव अतिविशिष्टा भवति। सुमतीति आर्याः। तेषां सत्यानि सुमतिसत्यानि आर्यसत्यानीत्यर्थः। स्वभावस्तु स्वरूपम्। सूक्ष्मज्ञानाधिगतस्वभावस्तु सूक्ष्मस्वभावः, भद्रमतिसत्यानां सूक्ष्म-स्वरूपस्य ज्ञानेऽतिदक्षो भवति। चतुरार्यसत्यानि तु दुःख-समुदय-निरोध-मार्गाः। भगवता सत्यं तु द्वयमेव दिष्टमिति तद्यथा-संवृतिसत्यं परमार्थसत्यञ्च। यथा-पितापुत्रसमागमसूत्रे-



सत्य इमे दुवि लोकविदूनां दिष्ट स्वयं अश्रुणित्व परेषाम्।

संवृति या च तथा परमार्थो सत्यु न सिध्यति किं च तृतीयु॥

इत्युक्तम्। मध्यमकशास्त्रेऽपि-



द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।

लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥

इत्युक्तम्। अतः क्वसत्यद्वयातिरिक्तानि अन्यानि चतुरार्यसत्यानि सन्तीति चेत्-आरव्यायते- यद्यपि एवम्, तथापि हेयोपादेययोः पृथक् पृथक् हेतुफल-भावदेशनार्थंम् अत्र चतुरार्यसत्यानि उक्तानि। तत्र हेयपक्षस्तु संक्लेशः। तत्फलं च दुःखसत्यम्। हेतुश्च समुदयसत्यम्। उपादेयपक्षस्तु व्यवदानम्, तस्य फलं निरोधसत्यम्। तत्प्राप्तिहेतुर्मार्गसत्यम्। तत्र दुःख-समुदयमार्गसत्यानां संवृति-सत्येऽन्तर्भावः। निरोधसत्यं परमार्थसत्यस्वरूपम्। तथाऽपरं सत्यं यत् किंचित् स्यात् तस्यापि यथायोगं सत्यद्वयेऽन्तर्भाव एव निश्चेयः। किं चतुःसत्याति-रिक्तमपरमपि सत्यमस्तीति चेत्? आख्यातम्। यथा- बोधिसत्त्वपञ्चमभूमौ - "इदं दुःखमार्य-सत्यमिति यथाभूतं प्रजानाति। अयं दुःखसमुदय आर्यसत्यमिति यथाभूतं प्रजानाति। अयं दुःखनिरोध आर्यसत्यमिति यथाभूतं प्रजानाति। इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति। स संवृतिसत्यकुशलश्च भवति। परमार्थ-सत्यकुशलश्च भवति। लक्षणसत्यकुशलश्च भवति। विभागसत्यकुशलश्च भवति। निस्तीरणसत्यकुशलश्च भवति। वस्तुसत्यकुशलश्च भवति। प्रभवसत्यकुशलश्च भवति। क्षयानुत्पादसत्यकुशलश्च भवति। मार्गज्ञानावतारसत्यकुशलश्च भवति। सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञान-समुदय-सत्यकुशलश्च भवति। स परसत्त्वानां यथाशयसंतोषणात्संवृतिसत्यं प्रजानाति। एकनय-समवसरणात्परमार्थसत्यं प्रजानाति। स्वसामान्यलक्षणानुबोधाल्लक्षणसत्यं प्रजानाति। धर्मविभागव्यवस्थानानुबोधाद्विभागसत्यं प्रजानाति। स्कन्धधात्वायतन-व्यवस्था-नानुबोधान्निस्तीरणसत्यं प्रजानाति। चित्तशरीरप्रपीडनो-पनिपातितत्वाद्वस्तुसत्यम्, गतिसंधिसंबन्धनत्वात्प्रभवसत्यम्, सर्वज्वरपरिदाहात्यन्तोपशमात्क्षयानुत्पादसत्यम्, [अद्वयानुत्पादसत्यम्,] अद्वयाभिनिर्हारान्मार्गज्ञानावतारसत्यम्, सर्वाकाराभिसंबोधः सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया-यावत्तथागतज्ञानसमुदयसत्यं प्रजानाति। " इत्युक्तवत्।



इति मध्यमकावतारभाष्ये सुदुर्जयाख्यः पञ्चमश्चित्तोत्पादः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project