Digital Sanskrit Buddhist Canon

एकादशः परिच्छेदः

Technical Details


 



एकादशः परिच्छेदः



स्तुतिलक्षणनिर्देशः



 



व्यवहारेऽपि संमूढं दृष्टिमालाकुलं जगत्।



अद्वये व्योमवत् तत्त्वे निनीषुः सत्त्वभव्यताम्॥१॥



 



लोकद्वयोपकाराय यस्तथ्यां लोकसंवृतिम्।



लोकोत्तरश्च यः प्राह तस्मै लोकविदे नमः॥२॥



 



इति मध्यमकस्येदं संक्षेपाद् धृदयं कृतम्।



धीमतां नैकसूत्रान्तबिम्बदर्शनदर्पणम्॥३॥



 



dbu ma'i snin po'i bstan bcos 'di /



yan dag bkrol nas dge ba ni //



cun shig bdag gis gan thob des /



'gro rnams byan chub snod gyur cig //4//



 



स्तुतिलक्षणनिर्देशो नाम एकादशः परिच्छेदः



तर्कज्वाला नाम सूत्रं समाप्तम्कुलं जगत्।



अद्वये व्योमवत् तत्त्वे निनीषुः सत्त्वभव्यताम्॥१॥



 



लोकद्वयोपकाराय यस्तथ्यां लोकसंवृतिम्।



लोकोत्तरश्च यः प्राह तस्मै लोकविदे नमः॥२॥



 



इति मध्यमकस्येदं संक्षेपाद् धृदयं कृतम्।



धीमतां नैकसूत्रान्तबिम्बदर्शनदर्पणम्॥३॥



 



dbu ma'i snin po'i bstan bcos 'di /



yan dag bkrol nas dge ba ni //



cun shig bdag gis gan thob des /



'gro rnams byan chub snod gyur cig //4//


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project