Digital Sanskrit Buddhist Canon

संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्

Technical Details
२१

संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्।



विना वा सह वा नास्ति विभवः संभवेन वै।

विना वा सह वा नास्ति संभवो विभवेन वै॥१॥



भविष्यति कथं नाम विभवः संभवं विना।

विनैव जन्म मरणं विभवो नोद्भवं विना॥२॥



संभवेनैव विभवः कथं सह भविष्यति।

न जन्ममरणं चैवं तुल्यकालं हि विद्यते॥३॥



भविष्यति कथं नाम संभवो विभवं विना।

अनित्यता हि भावेषु न कदाचिन्न विद्यते॥४॥



संभवो विभवेनैव कथं सह भविष्यति।

न जन्ममरणं चैव तुल्यकालं हि विद्यते॥५॥



सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः।

न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥६॥



क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः।

क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च॥७॥



संभवो विभवश्चैव विना भावं न विद्यते।

संभवं विभवं चैव विना भावो न विद्यते॥८॥



संभवो विभवश्चैव न शून्यस्योपपद्यते।

संभवो विभवश्चैव नाशून्यस्योपपद्यते॥९॥



संभवो विभवश्चैव नैक इत्युपपद्यते।

संभवो विभवश्चैव न नानेत्युपपद्यते॥१०॥



दृश्यते संभवश्चैव विभवश्चैव ते भवेत्।

दृश्यते संभवश्चैव मोहाद्विभव एव च॥११॥



न भावाज्जायते भावो भावोऽभावान्न जायते।

नाभावाज्जायतेऽभावोऽभावो भावान्न जायते॥१२॥



न स्वतो जायते भावः परतो नैव जायते।

न स्वतः परतश्चैव जायते, जायते कुतः॥१३॥



भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम्।

प्रसज्यते स भावो हि नित्योऽनित्योऽथ वा भवेत्॥१४॥



भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम्।

उदयव्ययसंतानःफलहेत्वोर्भवः स हि॥१५॥



उदयव्ययसंतानः फलहेत्वोर्भवः स चेत्।

व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते॥१६॥



सद्भावस्य स्वभावेन नासद्भावश्च युज्यते।

निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः॥१७॥



चरमे न निरुद्धे च प्रथमो युज्यते भवः।

चरमे नानिरुद्धे च प्रथमो युज्यते भवः॥१८॥



निरुध्यमाने चरमे प्रथमो यदि जायते।

निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत्॥१९॥



न चेन्निरुध्यमानश्च जायमानश्च युज्यते।

सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते॥२०॥



एवं त्रिष्वपि कालेषु न युक्ता भवसंततिः।

त्रिषु कालेषु या नास्ति सा कथं भवसंततिः॥२१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project