Digital Sanskrit Buddhist Canon

सामग्रीपरीक्षा विंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sāmagrīparīkṣā viṁśatitamaṁ prakaraṇam
२०

सामग्रीपरीक्षा विंशतितमं प्रकरणम्।



हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि।

फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्॥१॥



हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि।

फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्॥२॥



हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम्।

गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते॥३॥



हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम्।

हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः॥४॥



हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते।

यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत्॥५॥



हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते।

हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत्॥६॥



फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः।

एककालौ प्रसज्येते जनको यश्च जन्यते॥७॥



पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि।

हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत्॥८॥



निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत्।

पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते॥९॥



जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगतः कथम्।

तिष्ठन्नपि कथं हेतुः फलेन जनयेद्वृतः॥१०॥



अथावृतः फलेनासौ कतमज्जनयेत्फलम्।

न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम्॥११॥



नातीतस्य ह्यतीतेन फलस्य सह हेतुना।

नाजातेन न जातेन संगतिर्जातु विद्यते॥१२॥



न जातस्य ह्यजातेन फलस्य सह हेतुना।

नातीतेन न जातेन संगतिर्जातु विद्यते॥१३॥



नाजातस्य हि जातेन फलस्य सह हेतुना।

नाजातेन न नष्टेन संगतिर्जातु विद्यते॥१४॥



असत्यां संगतौ हेतुः कथं जनयते फलम्।

सत्यां वा संगतौ हेतुः कथं जनयते फलम्॥१५॥



हेतुः फलेन शून्यश्चेत्कथं जनयते फलम्।

हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम्॥१६॥



फलं नोत्पत्स्यतेऽशून्यमशून्यं न निरोत्स्यते।

अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति॥१७॥



कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते।

शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते॥१८॥



हेतोः फलस्य चैकत्वं न हि जातूपपद्यते।

हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते॥१९॥



एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः।

पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना॥२०॥



फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति।

फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति॥२१॥



न चाजनयमानस्य हेतुत्वमुपपद्यते।

हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति॥२२॥



न च प्रत्ययहेतूनामियमात्मानमात्मना।

या सामग्री जनयते सा कथं जनयेत्फलम्॥२३॥



न सामग्रीकृतं फलं नासामग्रीकृतं फलम्।

अस्ति प्रत्ययसामग्री कुत एव फलं विना॥२४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project