Digital Sanskrit Buddhist Canon

कर्मफलपरीक्षा सप्तदशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Karmaphalaparīkṣā saptadaśamaṁ prakaraṇam
१७

कर्मफलपरीक्षा सप्तदशमं प्रकरणम्।



आत्मसंयमकं चेतः परानुग्राहकं च यत्।

मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च॥१॥



चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा।

तस्यानेकविधो भेदः कर्मणः परिकीर्तितः॥२॥



तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम्।

चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम्॥३॥



वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः।

अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा॥४॥



परिभोगान्वयं पुण्यमपुण्यं च तथाविधम्।

चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः॥५॥



तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात्।

निरुद्धं चेन्निरूद्धं सत्किं फलं जनयिष्यति॥६॥



योऽङ्कुरप्रभृतिर्बीजात्संतानोऽभिप्रवर्तते।

ततः फलमृते बीजात्स च नाभिप्रवर्तते॥७॥



बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः।

बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्॥८॥



यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते।

ततः फलमृते चित्तात्स च नाभिप्रवर्तते॥९॥



चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः।

कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्॥१०॥



धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश।

फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च॥११॥



बहवश्च महान्तश्च दोषाः स्युरपि कल्पना।

यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते॥१२॥



इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते।

बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम्॥१३॥



पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च।

चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः॥१४॥



प्रहाणतो न प्रहेयो भावनाहेय एव वा।

तस्मादविप्रणाशेन जायते कर्मणां फलम्॥१५॥



प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा।

यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः॥१६॥



सर्वेषां विषभागानां सभागानां च कर्मणाम्।

प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः॥१७॥



कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः।

द्विप्रकारस्य सर्वस्य विपक्केऽपि च तिष्ठति॥१८॥



फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते।

अनास्रवं सास्रवं च विभागं तत्र लक्षयेत्॥१९॥



शून्यता च न चोच्छेदः संसारश्च न शाश्वतम्।

कर्मणोऽविप्रणाशश्च धर्मो बुद्धेन देशितः॥२०॥



कर्म नोत्पद्यते कस्मात् निःस्वभावं यतस्ततः।

यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति॥२१॥



कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम्।

अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम्॥२२॥



अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि।

अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते॥२३॥



व्यवहारा विरुध्यन्ते सर्व एव न संशयः।

पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते॥२४॥



तद्विपक्वविपाकं च पुनरेव विपक्ष्यति।

कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि॥२५॥



कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः।

न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम्॥२६॥



कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः।

कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा॥२७॥



अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः।

स भोक्ता स च न कर्तुरन्यो न च स एव सः॥२८॥



न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम्।

अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः॥२९॥



कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम्।

असत्यथ फले भोक्ता कुत एव भविष्यति॥३०॥



यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा।

निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः॥३१॥



तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम्।

तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा॥३२॥



क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च।

गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः॥३३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project