Digital Sanskrit Buddhist Canon

बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्

Technical Details
१६

बन्धमोक्षपरीक्षा षोडशमं प्रकरणम्।



संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते।

संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः॥१॥



पुद्गलः संसरति चेत्स्कन्धायतनधातुषु।

पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति॥२॥



उपादानादुपादानं संसरन् विभवो भवेत्।

विभवश्चानुपादानः कः स किं संसरिष्यति॥३॥



संस्काराणां न निर्वाणं कथंचिदुपपद्यते।

सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते॥४॥



न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः।

संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते॥५॥



बन्धनं चेदुपादानं सोपादानो न बध्यते।

बध्यते नानुपादानः किमवस्थोऽथ बध्यते॥६॥



बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि।

न चास्ति तत् शेषमुक्तं गम्यमानगतागतैः॥७॥



बद्धो न मुच्यते तावदबद्धो नैव मुच्यते।

स्यातां बद्धे मुच्यमाने युगपद्बन्धमोक्षणे॥८॥



निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति।

इति येषां ग्रहस्तेषामुपादानमहाग्रहः॥९॥



न निर्वाणसमारोपो न संसारापकर्षणम्।

यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते॥१०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project