Digital Sanskrit Buddhist Canon

संसर्गपरीक्षा चतुर्दशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saṁsargaparīkṣā caturdaśamaṁ prakaraṇam
१४

संसर्गपरीक्षा चतुर्दशमं प्रकरणम्।



द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः।

सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत॥१॥



एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम्।

त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च॥२॥



अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते।

द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः॥३॥



न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते।

कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते॥४॥



अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः।

यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते॥५॥



यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत्।

तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः॥६॥



नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते।

अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा॥७॥



न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते।

संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते॥८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project