Digital Sanskrit Buddhist Canon

संस्कारपरीक्षा त्रयोदशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saṁskāraparīkṣā trayodaśamaṁ prakaraṇam
१३

संस्कारपरीक्षा त्रयोदशमं प्रकरणम्।



तन्मृषा मोषधर्म यद्भगवानित्यभाषत।

सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा॥१॥



तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते।

एतत्तूक्तं भगवता शून्यतापरिदीपकम्॥२॥



भावानां निःस्वभावत्वमन्यथाभावदर्शनात्।

अस्वभावो भावो नास्ति भावानां शून्यता यतः॥३॥



कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते।

कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते॥४॥



तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते।

युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते॥५॥



तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि।

क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति॥६॥



यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन।

न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति॥७॥



शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः।

येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे॥८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project