Digital Sanskrit Buddhist Canon

दुःखपरीक्षा द्वादशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Duḥkhaparīkṣā dvādaśamaṁ prakaraṇam
१२

दुःखपरीक्षा द्वादशमं प्रकरणम्।



स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम्।

दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते॥१॥



स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत्।

स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि॥२॥



यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि।

भवेत्परकृतं दुःखं परैरेभिरमी कृताः॥३॥



स्वपुद्नलकृतं दुःखं यदि दुःखं पुनर्विना।

स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम्॥४॥



परपुद्गलजं दुःखं यदि यस्मै प्रदीयते।

परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः॥५॥



परपुद्गलजं दुःखं यदि कः परपुद्गलः।

विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत्॥६॥



स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कुतः।

परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम्॥७॥



न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम्।

परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम्॥८॥



स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि।

पराकारास्वयंकारं दुःखमहेतुकं कुतः॥९॥



न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते।

बाह्यानामपि भावानां चातुर्विध्यं न विद्यते॥१०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project