Digital Sanskrit Buddhist Canon

अग्नीन्धनपरीक्षा दशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Agnīndhanaparīkṣā daśamaṁ prakaraṇam
१०

अग्नीन्धनपरीक्षा दशमं प्रकरणम्।



यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः।

अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत्॥१॥



नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः।

पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति॥२॥



परत्र निरपेक्षत्वादप्रदीपनहेतुकः।

पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते॥३॥



तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत्।

केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा॥४॥



अन्यो न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनः।

न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान्॥५॥



अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि।

स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा॥६॥



अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात्।

अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते॥७॥



यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम्।

कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम्॥८॥



यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम्।

एवं सतीन्धनं चापि भविष्यति निरग्निकम्॥९॥



योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति।

यदि योऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः॥१०॥



योऽपेक्ष्य सिध्यते भावः सोऽसिद्धोऽपेक्षते कथम्।

अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते॥११॥



अपेक्ष्येन्धनमग्निर्न नानपेक्ष्याग्निरिन्धनम्।

अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम्॥१२॥



आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते।

अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः॥१३॥



इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात्।

नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः॥१४॥



अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः।

सर्वो निरवशेषेण सार्धं घटपटादिभिः॥१५॥



आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक्।

निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान्॥१६॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project