Digital Sanskrit Buddhist Canon

कर्मकारकपरीक्षा अष्टमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Karmakārakaparīkṣā aṣṭamaṁ prakaraṇam


कर्मकारकपरीक्षा अष्टमं प्रकरणम्।



सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम्।

कारको नाप्यसद्भूतः कर्मासद्भूतमीहते॥१॥



सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम्।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः॥२॥



करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः।

अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत्॥३॥



हेतावसति कार्यं च कारणं च न विद्यते।

तदभावे क्रिया कर्ता करणं च न विद्यते॥४॥



धर्माधर्मौ न विद्येते क्रियादीनामसंभवे।

धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते॥५॥



फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते।

मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते॥६॥



कारकः सदसद्भूतः सदसत्कुरुते न तत्।

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः॥७॥



सता च क्रियते नासन्नासता क्रियते च सत्।

कर्त्रा सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि॥८॥



नासद्भूतं न सद्भूतः सदसद्भूतमेव वा।

करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः॥९॥



नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा।

करोति कारकः कर्म पुर्वोक्तैरेव हेतुभिः॥१०॥



करोति सदसद्भूतो न सन्नासच्च कारकः।

कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः॥११॥



प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम्।

कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम्॥१२॥



एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः।

कर्तुश्च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत्॥१३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project