Digital Sanskrit Buddhist Canon

गतागतपरीक्षा द्वितीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Gatāgataparīkṣā dvitīyaṁ prakaraṇam


गतागतपरीक्षा द्वितीयं प्रकरणम्।



गतं न गम्यते तावदगतं नैव गम्यते।

गतागतविनिर्मुक्तं गम्यमानं न गम्यते॥१॥



चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः।

न गते नागते चेष्टा गम्यमाने गतिस्ततः॥२॥



गम्यमानस्य गमनं कथं नामोपपत्स्यते।

गम्यमाने द्विगमनं यदा नैवोपपद्यते॥३॥



गम्यमानस्य गमनं यस्य तस्य प्रसज्यते।

ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते॥४॥



गम्यमानस्य गमने प्रसक्तं गमनद्वयम्।

येन तद्गम्यमानं च यच्चात्र गमनं पुनः॥५॥



द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये।

गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते॥६॥



गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते।

गमनेऽसति गन्ताथ कुत एव भविष्यति॥७॥



गन्ता न गच्छति तावदगन्ता नैव गच्छति।

अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति॥८॥



गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते।

गमनेन विना गन्ता यदा नैवोपपद्यते॥९॥



पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते।

गमनेन विना गन्ता गन्तुर्गमनमिच्छतः॥१०॥



गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति।

गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति॥११॥



गते नारभ्यते गन्तुं गतं नारभ्यतेऽगते।

नारभ्यते गम्यमाने गन्तुमारभ्यते कुह॥१२॥



न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम्।

यत्रारभ्येत गमनमगते गमनं कुतः॥१३॥



गतं किं गम्यमानं किमगतं किं विकल्प्यते।

अदृश्यमान आरम्भे गमनस्यैव सर्वथा॥१४॥



गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति।

अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति॥१५॥



गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते।

गमनेन विना गन्ता यदा नैवोपपद्यते॥१६॥



न तिष्ठति गम्यमानान्न गतान्नागतादपि।

गमनं संप्रवृत्तिश्च निवृत्तिश्च गतेः समा॥१७॥



यदेव गमनं गन्ता स एवेति न युज्यते।

अन्य एव पुनर्गन्ता गतेरिति न युज्यते॥१८॥



यदेव गमनं गन्ता स एव हि भवेद्यदि।

एकीभावः प्रसज्येत कर्तुः कर्मण एव च॥१९॥



अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते।

गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते॥२०॥



एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः।

न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥२१॥



गत्या ययोच्यते गन्ता गतिं तां स न गच्छति।

यस्मान्न गतिपूर्वोऽस्ति कश्चित्किंचिद्धि गच्छति॥२२॥



गत्या ययोच्यते गन्ता ततोऽन्यां स न गच्छति।

गती द्वे नोपपद्येते यस्मादेके प्रगच्छति॥२३॥



सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति।

नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति॥२४॥



गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति।

तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते॥२५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project