Digital Sanskrit Buddhist Canon

पञ्चमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Pañcamaṁ prakaraṇam
धातुपरीक्षा पञ्चमं प्रकरणम्॥

अत्राह - धातवः सन्ति प्रतिषेधाभावात्। उक्तं च भगवता- षड्धातुरयं महाराज पुरुषपुद्गल इत्यादि। ततश्च प्रवचनपाठाद्धातुवत्स्कन्धायतनान्येव सन्तीति। उच्यते। स्युः स्कन्धायतनानि यदि धातव एव स्युः। कथमित्याह-

नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥१॥

तत्र षड् धातव उक्ताः पृथिव्यप्तेजोवाय्वाकाशविज्ञानाख्याः। तत्राकाशमधिकृत्योच्यते दूषणं स्वरूपनिरूपणात्। इहाकाशस्यानावरणं लक्षणमुच्यते। यद् यस्मात्पूर्वमाकाशमनावरण लक्षणाल्लक्ष्यं स्यात्, तत्र लक्षणप्रवर्तनादनावरणलक्षणात्पूर्वं नाकाशं लक्ष्यरूपमिति। यदा चैवम् -

नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥

तथाहि अलक्षणं प्रवर्तताम्। तदभावे खपुष्पवन्नास्त्याकाशमित्याह -

अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित्।

इति। अत्राह - लक्षणप्रवृत्तिर्लक्ष्ये भवेत् , तत्सद्भावाल्लक्ष्यमप्यस्तीति। एतदपि नास्ति। यस्मात् -
असत्यलक्षणे भावे क्रमतां कुह लक्षणम्॥२॥

लक्षणात्पूर्वमलक्षणो भावो नास्तीत्युक्तम्। ततश्च असति असंविद्यमाने अलक्षणे लक्षणरहिते भावे कुह इदानीं लक्षणंप्रवर्ततामिति नास्ति लक्षणप्रवृत्तिः॥२॥

अपि च। इदं लक्षणं प्रवर्तमानं सलक्षणे वा प्रवर्तेत अलक्षणे वा? उभयथा च नोपपद्यत इत्याह -

नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते॥३॥

तत्र अलक्षणे खरविषाणवन्न लक्षणप्रवृत्तिः। सलक्षणेऽपि भावे न लक्षणप्रवृत्तिरूपपद्यते प्रयोजनाभावात्। किं हि लक्षणवतः प्रसिद्धस्य भावस्य पुनर्लक्षणकृत्यं स्यात्? इत्यनवस्था अतिप्रसङ्गश्चैवं स्यात्। न ह्यसौ कदाचिन्न सलक्षणः स्यादिति सदैव लक्षणप्रवृत्तिः प्रसज्येत। न चैतदिष्टम्। तस्मात्सलक्षणेऽपि भावे न लक्षणप्रवृत्तिपरुपद्यते प्रयोजनाभावात्। तत्रैवं स्यात् - सलक्षणालक्षणाभ्यामन्यत्र प्रवर्तिष्यत इति। उच्यते -

सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते।

किं कारणम् ? असद्भावात्। यदि सलक्षणो नालक्षणः, अथालक्षणो न सलक्षणः। अतः सलक्षणश्च अलक्षणश्चेति विप्रतिषिद्धमेतत्। न च विप्रतिषिद्धं संभवति। तस्मादसंभवादेव सलक्षणे चालक्षणे च लक्षणप्रवृत्तिर्नोपपद्यते इति॥३॥

अथापि स्यात् - यद्यपि न लक्षणप्रवृत्तिः , तथापि लक्ष्यमस्तीति एतदपि नास्ति। यस्मात् -

लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते।

यदा लक्षणप्रवृत्तिरेव नास्ति तदा कथं लक्ष्यं स्यात्? नैव संभवतीत्यभिप्रायः।

अत्राह- लक्षणप्रवृत्तिस्त्वया निषिद्धा न तु लक्षणम्, ततश्च विद्यते लक्ष्यम्, लक्षण सद्भावात्। उच्यते-

लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः॥४॥

लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते इति प्रतिपादितम्। तदा
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः।
निराश्रयत्वात्॥४॥

यदा चैवं लक्षणं नास्ति, तदा लक्षणसद्भावाद्विद्यते लक्ष्यमिति यदुक्तं तन्न यतश्चैतदेवम् -

तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते।

इति निगमनम्॥

अत्राह -यद्यापि लक्ष्यलक्षणे न स्तः, तथा (प्या)काशमस्ति, भावरूपं च भवदाकाश लक्ष्यं लक्षणं वा स्यात्। तस्माल्लक्ष्यलक्षणे अपि ष्ट इति। एतदप्ययुक्तमित्याह -

लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते॥५॥

लक्ष्यलक्षणे यथा न स्तः, तथोक्तं प्राक्। यदा अनयोरभावः, तदा लक्ष्यलक्षणरहित त्वादाकाशकुसुमवन्नास्त्याकाशम्॥५॥

यद्याकाशं भावो न भवति, अभावस्तर्हि अस्तु? एतदपि नास्ति। यस्मात् -

अविद्यमाने भावे च कस्याभावो भविष्यति।

यदा आकाशं भावो न भवति, तदा भावस्यासत्त्वे कस्याभावः कल्प्यताम्? वक्ष्यति हि -
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः॥इति।

तस्माद् भावाभावादभावोऽप्याकाशं न संभवति। रूपाभावश्चाकाशमिति व्यवस्थाप्यते। यद्यपि रूपं स्यात्तदा रूपाभाव आकाशमिति स्यात्। यदा च यथोक्तेन न्यायेन रूपमेव नास्ति, तदा कस्याभाव आकाशं स्यात्?

अत्राह - विद्येते एव भावाभावौ, तत्परीक्षकसद्भावात्। अस्ति च भवान् भावाभावयोः परीक्षकः, य एवाह -

अविद्यमाने भावे च कस्याभावो भविष्यति।

इति। तस्माद् भवतो भावाभावपरीक्षकस्य सद्भावात् परीक्ष्यावपि भावाभावौ विद्येते इति। उच्यते। एतदप्ययुक्तम्। यस्मात् -

भावाभावविधर्मा च भावाभावमवैति कः॥६॥

स्यातां भावाभावौ यदि, तदा तयोः परीक्षको भावो व स्यादभावो वा। यदि भाव इष्यते, तस्य

लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते।

इत्युक्तं दूषणम्। अथ अभावः,

अविद्यमाने भावे च कस्याभावो भविष्यति।

इत्यत्रोक्तमेतद्दुषणम्। न च भावाभावविसदृशधर्मा कश्चित् तृतीयः पदार्थोऽस्ति, योऽनयोरवगमक इति नास्ति भावाभावयोः परीक्षकः। अत एवोक्तं भगवता -

भावानभावानिति यः प्रजानति
स सर्वभावेषु न जातु सज्जते।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं भजते समाधिम्॥इति।

तथा -
योऽपि च चिन्तयि शून्यकधर्मान्
सोऽपि कुमार्गपपन्नकु बलः।
अक्षर कीर्तित शून्यक धर्माः
ते च अनक्षर अक्षर उक्ताः॥
शान्त पशान्त य चिन्तयि धर्मान्
सोऽपि च चिन्त न जातु न भूतः।
चित्तवितर्कण सर्वि पपञ्चाः
सूक्ष्म अचिन्तिय बुध्यथ धर्मान्॥

इति विस्तरः॥६॥

इदानीं प्रतिपादितमर्थं निगमयन्नाह -

तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम्।
आकाशम्

इति। यथा चाकाशम्, एवम् -

आकाशसमा धातवः पञ्च ये परे॥७॥

पृथिव्यादिधातवो ये पञ्च परेऽवशिष्यन्ते, तेऽपि आकाशवद् भावाभावलक्ष्यलक्षणपरिकल्पस्वरूपरहिताः परिज्ञेया इत्यर्थः ॥७॥

तदेवं पदार्थानां स्वभावे व्यवस्थिते अविद्यातिमिरोपहतमतिनयनतया अनादिसंसाराभ्यस्त तया भावाभावादिविपरीतदर्शना निर्वाणानुगाम्यविपरीतनैःस्वभाव्यदर्शनसन्मार्गपरिभ्रष्टाः

अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम्॥८॥

द्रष्टव्योपशमं शिवलक्षणं सर्वकल्पनाजालरहितं ज्ञानज्ञेयनिवृत्तिस्वभावं शिवं परमार्थ स्वभावम्। परमार्थमजरममरमप्रपञ्चं निर्वाणं शून्यतास्वभावं ते न पश्यन्ति मन्दबुद्धितया अस्तित्वं नास्तित्वं चाभिनिविष्टाः सन्त इति। यथोक्तमार्यरत्नावल्याम् -

नास्तिको दुर्गतिं याति सुगतिं यात्यनास्तिकः।
यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः॥इति॥

आर्यसमाधिराजे चोक्तं भगवता -
अस्तीति नास्तीति उमेऽपि अन्ता
शुद्धी अशुद्धीति इमेऽपि अन्ता।
तस्मादुमे अन्त विवर्जयित्वा
मध्येऽपि स्थानं न करोति पण्डितः॥
अस्तीति नास्तीति विवाद एषः
शुद्धी अशुद्धीति अयं विवादः।
विवादप्राप्त्या न दुखं प्रशाम्यते
अविवादप्राप्त्या च दुःखं निरुध्यते॥इति।

तस्मादसंभव एव यत्सांसारिकेण मार्गेण निर्वाणमधिगम्यत इति॥८॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ

धातुपरीक्षा नाम पञ्चमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project