Digital Sanskrit Buddhist Canon

8 māṃsabhakṣaṇaparivarto nāmāṣṭamaḥ

Technical Details
8 māṃsabhakṣaṇaparivarto nāmāṣṭamaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchaya punarapyadhyeṣate sma-deśayatu me bhagavāṃstathāgato'rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣam, yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma, yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran | pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran | śrāvakapratyekabuddhabhūmyā vā viśramya anuttarāṃ tāthāgatīṃ bhūmimupasarpayeyuḥ | durākhyātadharmairapi tāvadbhagavannanyatīrthikairlokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhirmāsaṃ nivāryate bhakṣyamāṇam | svayaṃ ca na bhakṣyate, prāgeva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe | tava śāsane māṃsaṃ svayaṃ ca bhakṣyate, bhakṣyamāṇaṃ ca na nivāryate | tatsādhu bhagavān sarvalokānukampakaḥ sarvasattvaiputrakasamadarśī mahākāruṇiko'nukampāmupādāya māṃsabhakṣaṇe guṇadeṣān deśayatu me, yathā ahaṃ ca anye ca bodhisattvāstathatvāya sattvebhyo dharmaṃ deśayema | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||



bhagavāṃstasyaitadavocat-aparimitairmahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya | tebhyastūpadeśamātraṃ vakṣyāmi | iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā | tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhorbandhubhūtasya vā sarvabhūtātmabhūtānupāgantukāmena sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ kathamiva bhakṣyaṃ syādbuddhadharmakāmena bodhisattvena mahāsattvena ? rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ | evaṃ tāvanmahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvamabhakṣyam | kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam | vyabhicārādapi mahāmate māṃsaṃ sarvamabhakṣyaṃ cāritravato bodhisattvasya | śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni | tāni ca mahāmate vīthyantareṣvaurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante yataḥ, tato'pi mahāmate māṃsamabhakṣyaṃ bodhisattvasya ||



śukraśoṇitasaṃbhavādapi mahāmate śucikāmatāmupādāya bodhisattvasya māṃsamabhakṣyam | udvejanakaratvādapi mahāmate bhūtānāṃ maitrīmicchato yogino māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya | tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena, maraṇaprāptāścaike bhavanti-asmānapi mārayiṣyantīti | evameva mahāmate anye'pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanāddūrādeva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutamapasarpanti, maraṇasaṃdehāścaike bhavanti | tasmādapi ca mahāmate udvejanakaratvānmahāmaitrīvihāriṇo yogino māṃsamabhakṣyaṃ bodhisattvasya anāryajanajuṣṭaṃ durgandham | akīrtikaratvādapi mahāmate āryajanavivarjitatvācca māṃsamabhakṣyaṃ bodhisattvasya | ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāraḥ, ityato'pi bodhisattvasya māṃsamabhakṣyam ||



bahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsamabhakṣyaṃ kṛpātmano bodhisattvasya | tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ | kiṃcitteṣāṃ śrāmaṇyam, kuto vā brāhmaṇyam ? yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃstrāsayanto jantūn samutrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti | nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam, nāstyeṣāṃ dharmo na vinayaḥ, ityanekaprakārapratihatacetasaḥ śāsanamevāpavadanti | tasmādbahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya ||



mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṃsamabhakṣyaṃ bodhisattvasya | mṛtasyāpi hi mahāmate manuṣyasya māṃse dahyamāne tadanyaprāṇimāṃse ca, na kaścidgandhaviśeṣaḥ | samamubhayamāṃsayordahyamānayordaurgandhyam | ato'pi mahāmate śucikāmasya yoginaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya ||



śmaśānikānāṃ ca mahāmate araṇyavanaprasthānyamanuṣyāvacarāṇi prāntāni śayanāsanānyadhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ vidyāsādhanamokṣavighnakaratvānmahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaramityapi samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya | rūpālambanavijñānapratyayāsvādajanakatvādapi sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya | devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya | mukhaṃ cāsya paramadurgandhi ihaiva tāvajjanmani, ityapi kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya | duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate | pāpakāṃśca romaharṣaṇān svapnān paśyanti | śūnyāgārasthitasya caikākino rahogatasya viharato'syāmanuṣyāstejo haranti | utrasyantyapi, kadācitsaṃtrasyantyapi, saṃtrāsamakasmāccāpadyante, āhāre ca mātrāṃ na jānāti nāpyaśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati, krimijantupracurakuṣṭhanidānakoṣṭhaśca bhavati vyādhibahulam, na ca pratikūlasaṃjñāṃ pratilabhate | putramāṃsabhaiṣajyavadāhāraṃ deśayaṃścāhaṃ mahāmate kathamiva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo'nujñāpyāmi ?

anujñātavān punarahaṃ mahāmate sarvāryajanasevitamanāryajanavivarjitamanekaguṇavāhakamanekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanam, yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyamiti kṛtvā | na ca mahāmate anāgate'dhvani ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānāmidaṃ praṇītaṃ bhojanaṃ pratibhāṣyate | na tu mahāmate pūrvajinakṛtādhikārāṇāmavaropitakuśalamūlānāṃ śrāddhānāmavikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānāmarasagṛdhrāṇāmalolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānamiti vadāmi ||



bhūtapūrvaṃ mahāmate atīte'dhvani rājābhūtsiṃhasaudāso nāma | sa māṃsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṃsāni mānuṣyāṇyapi bhakṣitavān | tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāgeva paurajānapadaiḥ | svarājyaviṣayaparityāgācca mahadvayasanamāsāditavān māṃsahetoḥ ||



indreṇāpi ca mahāmate devādhipatyaṃ prāptena (pūrvābhūtvā) pūrvajanmamāṃsādavāsanādoṣācchyenarūpamāsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto'bhūt | tulāyāṃ cātmānamāropita āsīt | yasmādrājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ | tadevamanekajanmābhyastamapi mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanamabhūt, prāgeva tadanyeṣām ||



anyeṣāṃ ca mahāmate narendrabhūtānāṃ satāmaśvenāpahṛtānāmaṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayātkalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan | ihaiva ca mahāmate janmani saptakuṭīrake'pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca saṃjāyante | jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante | yatra vinipatitānāṃ duḥkhena mānuṣyayonirapi samāpadyate, prāgave nirvṛtiḥ | ityevamādayo mahāmate māṃsādadoṣāḥ prāgeva niṣevamānānāṃ samupajāyante, viparyayācca bhūyāṃso guṇāḥ | na ca mahāmate bālapṛthagjanā etāṃścānyāṃśca guṇadoṣānavabudhyante | evamādiguṇadoṣadarśanānmahāmate māṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi ||



yadi ca mahāmate māṃsaṃ na kathaṃcana kecana bhakṣayeyuḥ, na tannidānaṃ ghāteran | mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ | kaṣṭaṃ mahāmate rasatṛṣṇāyāmatisevatāṃ māṃsāni mānuṣānyapi mānuṣairbhakṣyante, kiṃ punaritaramṛgapakṣiprāṇisaṃbhūtamāṃsāni | prāyo mahāmate māṃsarasatṛṣṇārtairidaṃ tathā tathā jālayantramāviddhaṃ mohapuruṣaiḥ, yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino'naparādhino'nekaprakāraṃ mūlyahetorviśasanti | na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācidapi prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate ||



na ca mahāmate akṛtakamakāritamasaṃkalpitaṃ nāma māṃsaṃ kalpyamasti yadupādāya anujānīyāṃ śrāvakebhyaḥ | bhaviṣyanti tu punarmahāmate anāgate'dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti | mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante | tattadarthotpattinidānaṃ kalpayitvā vakṣyanti-iyamarthotpattirasminnidāne, bhagavatā māṃsabhojanamanujñātaṃ kalpyamiti | praṇītabhojaneṣu coktam, svayaṃ ca kila tathāgatena paribhuktamiti | na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṃ kalpyamiti ||



yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt, nāhaṃ maitrīvihāriṇāṃ yogināṃ yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvāmāṃsabhakṣaṇapratiṣedhaṃ kuryām, kṛtavāṃśca | asmin mahāmate dharmakāmānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayānasaṃprasthitānāṃ śmaśānikānāṃ maitrīvihāriṇāmāraṇyakānāṃ yogināṃ yogācārāṇāṃ sarvayogasādhanāya sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsapratiṣedham ||



tatra tatra deśanāpāṭhe śikṣāpadānāmanupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na taduddiśya kṛtāni pratiṣiddhāni | tato daśaprakṛtimṛtānyapi māṃsāni pratiṣiddhāni | iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham | yato'haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi | akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanamiti vadāmi | yadapi ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktamiti, tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya saṃvartakaṃ bhaviṣyati | na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, kuta eva māṃsarudhirāhāramakalpyam | dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāśca nāmiṣāhārāḥ, prāgeva tathāgatāḥ | dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ | so'haṃ mahāmate sarvasattvaikaputrakasaṃjñī san kathamiva svaputramāṃsamanujñāsyāmi paribhoktuṃ śrāvakebhyaḥ, kuta eva svayaṃ paribhoktum ? anujñātavānasmi śrāvakebhyaḥ svayaṃ vā paribhuktavāniti mahāmate nedaṃ sthānaṃ vidyate ||



tatredamucyate-

madyaṃ māṃsaṃ palāṇḍuṃ na bhakṣayeyaṃ mahāmune |

bodhisattvairmahāsattvairbhāṣadbhirjinapuṃgavaiḥ || 1 ||

anāryajuṣṭadurgandhamakīrtikarameva ca |

kravyādabhojanaṃ māṃsaṃ brūhyabhakṣyaṃ mahāmune || 2 ||

bhakṣyamāṇe ca ye deṣā abhakṣye tu guṇāśca ye |

mahāmate nibodha tvaṃ ye doṣā māṃsabhakṣaṇe || 3 ||

svājanyādvyabhicārācca śukraśoṇitasaṃbhavāt |

udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet || 4 ||

māṃsāni ca palāṇḍūṃśca madyāni vividhāni ca |

gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet || 5 ||

mrakṣaṇaṃ varjayettailaṃ śalyaviddheṣu na svapet |

chidrācchidreṣu sattvānāṃ yacca sthānaṃ mahadbhayam || 6 ||

āhārājjāyate darpaḥ saṃkalpo darpasaṃbhavaḥ |

saṃkalpajanito rājastasmādapi na bhakṣayet || 7 ||

saṃkalpājjāyate rāgaścittaṃ rāgeṇa muhyate |

mūḍhasya saṃgatirbhavati jāyate na ca mucyate || 8 ||

lābhārthaṃ hanyate sattvo māṃsārthaṃ dīyate dhanam |

ubhau tau pāpakarmāṇau pacyete rauravādiṣu || 9 ||

yo'tikramya munervākyaṃ māṃsaṃ bhakṣati durmatiḥ |

lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane || 10 ||

te yānti paramaṃ ghoraṃ narakaṃ pāpakarmiṇaḥ |

rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ || 11 ||

trikoṭiśuddhamāṃsaṃ vai akalpitamayācitam |

acoditaṃ ca naivāsti tasmānmāṃsaṃ na bhakṣayet || 12 ||

māṃsaṃ na bhakṣayedyogī mayā buddhaiśca garhitam |

anyonyabhakṣaṇāḥ sattvāḥ kravyādakulasaṃbhavāḥ || 13 ||

durgandhiḥ kutsanīyaśca unmattaścāpi jāyate |

caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ || 14 ||

ḍākinījātiyonyāśca māṃsāde jāyate kule |

rākṣasīmārjārayonau ca jāyate'sau naro'dhamaḥ || 15 ||

hastikakṣye mahāmedhe nirvāṇāṅgulimālike |

laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam || 16 ||

buddhaiśca bodhisattvaiśca śrāvakaiśca vigarhitam |

khādate yadi nairlajjyādunmatto jāyate sadā || 17 ||

brāhmaṇeṣu ca jāyeta atha vā yogināṃ kule |

prajñāvān dhanavāṃścaiva māṃsādyānāṃ vivarjanāt || 18 ||

dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet |

tārkikā nāvabudhyante kravyādakulasaṃbhavāḥ || 19 ||

yathaiva rāgo mokṣasya antarāyakaro bhavet |

tathaiva māṃsamadyādyā antarāyakaro bhavet || 20 ||

vakṣyantyanāgate kāle māṃsādā mohavādinaḥ |

kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitam || 21 ||

bhaiṣajyaṃ māṃsamāhāraṃ putramāṃsopamaṃ punaḥ |

mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret || 22 ||

maitrīvihāriṇāṃ nityaṃ sarvathāṃ garhitaṃ mayā |

siṃhavyāghravṛkādyaiśca saha ekatra saṃbhavet || 23 ||

tasmānna bhakṣayenmāṃsamudvejanakaraṃ nṛṇām |

mokṣadharmaviruddhatvādāryāṇāmeṣa vai dhvajaḥ || 24 ||



iti laṅkāvatārātsarvabuddhapravacanahṛdayānmāṃsabhakṣaṇaparivarto'ṣṭamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project