Digital Sanskrit Buddhist Canon

2 ṣaṭtriṃśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ

Technical Details
2 ṣaṭtriṃśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt -

utpādabhaṅgarahito lokaḥ khapuṣpasaṃnibhaḥ |

sadasannopalabdhaste prajñayā kṛpayā ca te || 1 ||

māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ |

sadasannopalabdhāste prajñayā kṛpayā ca te || 2 ||

śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā |

sadasannopalabdhaste prajñayā kṛpayā ca te || 3 ||

māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ |

bhāvānāṃ niḥsvabhāvānāṃ yo'nutpādaḥ sa saṃbhavaḥ || 4 ||

indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam |

praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune || 5 ||

dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā |

viśuddhamānimittena prajñayā kṛpayā ca te || 6 ||

na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam |

buddhaboddhavyarahitaṃ sadasatpakṣavarjitam || 7 ||

ye paśyanti muniṃ śāntamevamutpattivarjitam |

te bhonti nirupādānā ihāmutra nirañjanāḥ || 8 ||

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma -

mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ |

aṣṭottaraṃ praśnaśataṃ pṛcchāmi vadatāṃ varam || 9 ||

tasya tadvacanaṃ śrutvā buddho lokavidāṃ varaḥ |

nirīkṣya pariṣadaṃ sarvāmalapī sugatātmajam || 10 ||

pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate |

ahaṃ te deśayiṣyāmi pratyātmagatigocaram || 11 ||

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma -

kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate |

kathaṃ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate || 12 ||

kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye |

nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ || 13 ||

muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet || 14 ||

pratyate jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim |

ubhayāntakathā kena kathaṃ vā saṃpravartate || 15 ||

ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet |

saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate || 16 ||

kriyā pravartate kena gamanaṃ dehadhāriṇām |

kathaṃ dṛśyaṃ vibhāvo kathaṃ kathaṃ bhūmiṣu vartate || 17 ||

nirbhidyentribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet |

sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet || 18 ||

abhijñā labhate kena vaśitāśca samādhayaḥ |

samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava || 19 ||

ālayaṃ ca kathaṃ kasmānmanovijñānameva ca |

kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate || 20 ||

gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham |

lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet || 21 ||

kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham |

kathaṃ śāśvataucchedadarśanaṃ na pravartate || 22 ||

kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase |

naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate || 23 ||

śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham |

kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ || 24 ||

māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ |

marīcidakacandrābhaḥ kena loko bravīhi me || 25 ||

bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ |

marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet || 26 ||

ajātamaniruddhaṃ ca kathaṃ khapuṣpasaṃnibham |

kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram || 27 ||

nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ |

tathatā bhavetkatividhā cittaṃ pāramitāḥ kati || 28 ||

bhūmikramo bhavetkena nirābhāsagatiśca kā |

nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati || 29 ||

jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca |

kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ || 30 ||

abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ |

vidyāsthānakalāścaiva kathaṃ kena prakāśitam || 31 ||

gāthā bhavetkatividhā gadyaṃ padyaṃ bhavetkatham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham || 32 ||

annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham |

rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet || 33 ||

rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ |

bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham || 34 ||

vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ |

śiṣyo bhavetkatividha ācāryaśca bhavetkatham || 35 ||

buddho bhavetkatividho jātakāśca kathaṃvidhāḥ |

māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ || 36 ||

svabhāvaste katividhaścittaṃ katividhaṃ bhavet |

prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃvara || 37 ||

ghanāḥ khe pavanaṃ kena smṛtirmegho kathaṃ bhavet |

taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara || 38 ||

hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ |

uhoḍimā narāḥ kena brūhi me cittasārathe || 39 ||

ṣaḍṛtugrahaṇaṃ kena kathamicchantiko bhavet |

strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me || 40 ||

kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate |

kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me || 41 ||

gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam |

dhaneśvaro kathaṃ kena brūhi me gaganopama || 42 ||

śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ |

ṛṣirdīrghapatāḥ kena kathaṃ tena prabhāvitam || 43 ||

tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase |

nāmaiścitraistathārūpairjinaputraiḥ parīvṛtaḥ || 44 ||

abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate |

kravyādagotrasaṃbhūtā māsaṃ bhakṣyanti kena vai || 45 ||

somabhāskarasaṃsthānā merupadmopamāḥ katham |

śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me || 46 ||

vyatyastā adhamūrdhāśca indrajālopamāḥ katham |

sarvaratnamayā kṣetrāḥ kathaṃ kena vadāhi me || 47 ||

vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ |

ādityacandravirajāḥ kathaṃ kena vadāhi me || 48 ||

kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ |

tathatā jñānabuddhā vai kathaṃ kena vadāhi me || 49 ||

kāmadhātau kathaṃ kena na vibuddho vadāhi me |

akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase || 50 ||

nirvṛte sugate ko'sau śāsanaṃ dhārayiṣyati |

kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ || 51 ||

siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā |

vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me || 52 ||

parāvṛttigataṃ kena nirābhāsagataṃ katham |

pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me || 53 ||

abhijñā laukikāḥ kena bhavellokottarā katham |

cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me || 54 ||

saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet |

cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me || 55 ||

kāśyapaḥ krakuchandaśca konākamunirapyaham |

bhāṣase jinaputrāṇāṃ vada kasmānmahāmune || 56 ||

asatyātmakathā kena nityanāśakathā katham |

kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase || 57 ||

naranārīvanaṃ kena harītakyāmalīvanam |

kailāsaścakravālaśca vajrasaṃhananā katham || 58 ||

acalāstadantare vai ke nānāratnopaśobhitāḥ |

ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me || 59 ||

idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ |

mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam || 60 ||

sādhu sādhu mahāprajña mahāmate nibodhase |

bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam || 61 ||

utpādamatha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam |

saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ || 62 ||

śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ |

merusamudrā hyacalā dvīpā kṣetrāṇi medinī || 63 ||

nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā |

vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ || 64 ||

nirodhā ṛddhipādāśca bodhyaṅgā mārga eva ca |

dhyānāni cāpramāṇāni skandhā gatyāgatāni ca || 65 ||

samāpattirnirodhāśca vyutthānaṃ cittadeśanā |

cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam || 66 ||

svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham |

yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ || 67 ||

icchantikā mahābhūtā bhramarā ekabuddhatā |

jñānaṃ jñeyo gamaṃ prāptiḥ sattvānāṃ ca bhavābhavam || 68 ||

hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham |

dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham || 69 ||

kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam |

cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ || 70 ||

nirābhāsaparāvṛttiśataṃ kena bravīṣi me |

cikitsaśāstraṃ śilpāśca kalāvidyāgamaṃ tathā || 71 ||

acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham |

udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham || 72 ||

sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ |

kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati || 73 ||

haste dhanuḥkrame krośe yojane hyardhayojane |

śaśavātāyanaṃ likṣā eḍakaṃ hi yavāḥ kati || 74 ||

prasthe hi syādyavāḥ kyantaḥ prasthārdhe ca yavāḥ kati |

droṇe khāryāṃ tathā lakṣāḥ koṭyo vai biṃbarāḥ kati || 75 ||

sarṣape hyaṇavaḥ kyanto rakṣikā sarṣapāḥ kati |

katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati || 76 ||

karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā |

etena piṇḍalakṣaṇaṃ meruḥ katipalo bhavet |

evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi || 77 ||

pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām |

katyaṇuko bhavetkāyaḥ kiṃ nu evaṃ na pṛcchasi || 78 ||

vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati |

indriye indriye kyanto romakūpe bhruvoḥ kati ||79 ||

dhaneśvarā narāḥ kena rājānaścakravartinaḥ |

rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet || 80 ||

gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā |

annapānasya vaicitryaṃ naranārivanāḥ katham || 81 ||

vajrasaṃhananāḥ kena hyacalā brūhi me katham |

māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham || 82 ||

ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet |

rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam || 83 ||

śobhāśca jinaputrāśca kutra me pṛccha māṃ suta |

kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ || 84 ||

muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate |

dhyāyināṃ viṣayaḥ ko'sau nirmāṇastīrthakāni ca || 85 ||

asatsadakriyā kena kathaṃ dṛśyaṃ nivartate |

kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate || 86 ||

kriyā pravartate kena gamanaṃ brūhi me katham |

saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate ||87 ||

vidārtha tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet |

asatyātmakathā kena saṃvṛtyā deśanā katham || 88 ||

lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham |

garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ || 89 ||

śāśvatocchedadṛṣṭiśca kena cittaṃ sabhādhyate |

abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ || 90 ||

yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham |

annapānaṃ nabho meghā mārāḥ prajñaptimātrakam || 91 ||

taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa |

kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā || 92 ||

vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa |

uhoḍimā narā yoge kāmadhātau na budhyase || 93 ||

siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham |

abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca || 94 ||

nairmāṇikān vipākasthān buddhān pṛcchasi me katham |

tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet || 95 ||

vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ |

cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa |

etāṃścānyāṃśca subahūn praśnān pṛcchasi māṃ suta || 96 ||

ekaikaṃ lakṣaṇairyuktaṃ dṛṣṭidoṣavivarjitam |

siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me || 97 ||

upanyāsaṃ kariṣyāmi padānāṃ śṛṇu me suta |

aṣṭottaraṃ padaśataṃ yathā buddhānuvarṇitam || 98 ||

atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-katamadbhagavan aṣṭottarapadaśatam ? bhagavānāha-utpādapadam anutpādapadam, nityapadam anityapadam, lakṣaṇapadam alakṣaṇapadam, sthityanyathātvapadam asthityanyathātvapadam, kṣaṇikapadam akṣaṇikapadam, svabhāvapadam asvabhāvapadam, śūnyatāpadam aśūnyatāpadam, ucchedapadam anucchedapadam, cittapadam acittapadam, madhyamapadam amadhyamapadam, śāśvatapadam aśāśvatapadam, pratyayapadam apratyayapadam, hetupadam ahetupadam, kleśapadam akleśapadam, tṛṣṇāpadam atṛṣṇāpadam, upāyapadam anupāyapadam, kauśalyapadam akauśalyapadam, śuddhipadam aśuddhipadam, yuktipadam ayuktipadam, dṛṣṭāntapadam adṛṣṭāntapadam, śiṣyapadam aśiṣyapadam, gurupadam agurupadam, gotrapadam agotrapadam, yānatrayapadam ayānatrayapadam, nirābhāsapadam anirābhāsapadam, praṇidhānapadam apraṇidhānapadam, trimaṇḍalapadam, atrimaṇḍalapadam, nimittapadam animittapadam, sadasatpakṣapadam asadasatpakṣapadam, ubhayapadam anubhayapadam, svapratyātmāryajñānapadam asvapratyātmāryajñānapadam, dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam, kṣetrapadam akṣetrapadam, aṇupadam anaṇupadam, jalapadam ajalapadam, dhanvapadam adhanvapadam, bhūtapadam abhūtapadam, saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam, abhijñāpadam anabhijñāpadam, khedapadam akhedapadam, ghanapadam aghanapadam, śilpakalāvidyāpadam aśilpakalāvidyāpadam, vāyupadam avāyupadam, bhūmipadam abhūmipadam, cintyapadam acintyapadam, prajñaptipadam aprajñaptipadam, svabhāvapadam asvabhāvapadam, skandhapadam askandhapadam, sattvapadam asattvapadam, buddhipadam abuddhipadam, nirvāṇapadam anirvāṇapadam, jñeyapadam ajñeyapadam, tīrthyapadam atīrthyapadam, ḍamarapadam aḍamarapadam, māyāpadam amāyāpadam, svapnapadam asvapnapadam, marīcipadam amarīcipadam, bimbapadam abimbapadam, cakrapadam acakrapadam, gandharvapadam agandharvapadam, devapadam adevapadam, annapānapadam anannapānapadam, maithunapadam amaithunapadam, dṛṣṭapadam adṛṣṭapadam, pāramitāpadam apāramitāpadam, śīlapadam aśīlapadam, sobhabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam, satyapadam asatyapadam, phalapadam aphalapadam, nirodhapadam anirodhapadam, nirodhavyutthānapadam anirodhavyutthānapadam, cikitsāpadam acikitsāpadam, lakṣaṇapadam alakṣaṇapadam, aṅgapadam anaṅgapadam, kalāvidyāpadam akalāvidyāpadam, dhyānapadam adhyānapadam, bhrāntipadam abhrāntipadam, dṛśyapadam adṛśyapadam, rakṣyapadam arakṣyapadam, vaṃśapadam avaṃśapadam, ṛṣipadam anarṣipadam, rājyapadam arājyapadam, grahaṇapadam agrahaṇapadam, ratnapadam aratnapadam, vyākaraṇapadam avyākaraṇapadam, icchantikapadam anicchantikapadam, strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam, rasapadam arasapadam, kriyāpadam akriyāpadam, dehapadam adehapadam, tarkapadam atarkapadam, calapadam acalapadam, indriyapadam anindriyapadam, saṃskṛtapadam asaṃskṛtapadam, hetuphalapadam ahetuphalapadam, kaniṣṭhapadam akaniṣṭhapadam, ṛtupadam anṛtupadam, drumagulmalatāvitānapadam adrumagulmalatāvitānapadam, vaicitryapadam avaicitryapadam, deśanāvatārapadam adeśanāvatārapadam, vinayapadam avinayapadam, bhikṣupadam abhikṣupadam, adhiṣṭhānapadam anadhiṣṭhānapadam, akṣarapadam anakṣarapadam | idaṃ tanmahāmate aṣṭottaraṃ padaśataṃ pūrvabuddhānuvarṇitam ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-katividho bhagavan vijñānānāmutpādasthitinirodho bhavati ? bhagavānāha-dvividho mahāmate vijñānānāmutpattisthitinirodho bhavati, na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca | dvividha utpādo vijñānānām, prabandhotpado lakṣaṇotpādaśca | dvividhā sthitiḥ prabandhasthitirlakṣaṇasthitiśca | trividhaṃ vijñānaṃ pravṛttilakṣaṇaṃ karmalakṣaṇaṃ jātilakṣaṇaṃ ca | dvividhaṃ mahāmate vijñānaṃ saṃkṣepeṇa aṣṭalakṣaṇoktaṃ khyātivijñānaṃ vastuprativikalpavijñānaṃ ca | yathā mahāmate darpaṇasya rūpagrahaṇam, evaṃ khyātivijñānasyākhyāsyati | khyātivijñānaṃ ca mahāmate vastuprativikalpavijñānaṃ ca | dve'pyete'bhinnalakṣaṇe'nyonyahetuke | tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam | vastuprativikalpavijñānaṃ ca mahāmate viṣayavikalpahetukamanādikālaprapañcavāsanāhetukaṃ ca ||



tatra sarvendriyavijñānanirodho mahāmate yaduta ālayavijñānasya abhūtaparikalpavāsanāvaicitryanirodhaḥ | eṣa hi mahāmate lakṣaṇanirodhaḥ | prabandhanirodhaḥ punarmahāmate yasmācca pravartate | yasmāditi mahāmate yadāśrayeṇa yadālambanena ca | tatra yadāśrayamanādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ | tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ, na cānyo nānanyaḥ, tathā suvarṇaṃ bhūṣaṇāt | yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt, tairnārabdhaḥ syāt | sa cārabdhastairmṛtparamāṇubhiḥ, tasmānnānyaḥ | athānanyaḥ syāt, mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt | evameva mahāmate pravṛttivijñānānyālayavijñānajātilakṣaṇādanyāni syuḥ, anālayavijñānahetukāni syuḥ | athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt, sa ca na bhavati svajātilakṣaṇanirodhaḥ | tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ | svajātilakṣaṇe punarnirudhyamāne ālayavijñānanirodhaḥ syāt | ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavādenāyaṃ vādaḥ syāt | tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamādvijñānaprabandhoparamo bhavati | vijñānaprabandhoparamādanādikālaprabandhavyucchittiḥ syāt | kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti | na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ | kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ ||



punaraparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaśca saptamaḥ ||



punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocarastathāgatasya pratyātmagatigocaraḥ ||



etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti | tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti | kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti ? yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanādvijñānānām | svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti ||



punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye | ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānāmutpādasthitiṃ cecchanti, bhūtvā ca vyayam, te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti | tatkasya hetoḥ ? yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt | tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti, nāpi dagdhabījamaṅkurakṛtyaṃ karoti, evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante, svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ ||



yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat, asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat, sikatābhyo vā tailasya | pratijñāhānirniyamanirodhaśca mahāmate prasajyate, kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti ||



ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpāda-

māyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśya-vikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti, nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti | mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante | svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante | tasmāttarhi mahāmate bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitairbhavitavyaṃ cittamātrānusāribhiḥ ||



anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃgataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakairnirmāṇavigrahaiścittamātrāvadhāraṇatayā bhūmikramānusaṃghau pratiṣṭhāpayati | tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena bhavitavyam ||



punarapi mahāmatirāha-deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvānārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||



atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat-caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate | katamaiścaturbhiḥ ? yaduta svacittadṛśyagrahaṇānavabodhato'nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyādālayavijñānātpravṛttivijñānataraṃgautpadyate | yathā mahāmate cakṣurvijñāne, evaṃ sarvandriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante | saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate | na ca teṣāṃ tasya caivaṃ bhavati-vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||



atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati-nirodhya vijñānāni samāpatsyāmahe iti | te cāniruddhaireva vijñānaiḥ samāpadyante vāsanābījānirodhādaniruddhāḥ, viṣayapravṛttagrahaṇavaikalyānniruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān, na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhiradhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśya-vikalpaprapañcavirahitairvanagahanaguhālayāntargatairmahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmātkāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

taraṃgā hyudadheryadvatpavanapratyayeritāḥ |

nṛtyamānāḥ pravartante vyucchedaśca na vidyate || 99 ||

ālayaughastathā nityaṃ viṣayapavaneritaḥ |

citraistaraṃgavijñānairnṛtyamānaḥ pravartate || 100 ||

nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||

na cānyena ca nānanyena taraṃgā hyudadhermatāḥ |

vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||

udadheḥ pariṇāmo'sau taraṃgāṇāṃ vicitratā |

ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||

cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate |

abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam || 104 ||

udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |

vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||

cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||

nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmānmahāmate || 107 ||

nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |

vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||

na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |

grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate || 109 ||

dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttistaraṃgaiḥ saha sādṛśā || 110 ||

udadhistaraṃgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate || 111 ||

bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā |

taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate || 112 ||

udeti bhāskaro yadvatsamahīnottame jine |

tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||

kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase |

bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||

udadheryathā taraṃgā hi darpaṇe supine yathā |

dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||

vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate |

vijñānena vijānāti manasā manyate punaḥ || 116 ||

pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |

citrācāryo yathā kaściccitrāntevāsiko'pi vā |

citrārthe nāmayedraṅgān deśayāmi tathā hyaham || 117 ||

raṅge na vidyate citraṃ na bhūmau na ca bhājane |

sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate |

deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam || 118 ||

kṛtvā dharmeṣvavasthānaṃ tattvaṃ deśemi yoginām |

tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |

deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā || 119 ||

vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanāpi tathā citrā deśyate'vyabhicāriṇī |

deśanā hi yadanyasya tadanyasyāpyadeśanā || 120 ||

āture āture yadvadbhiṣadragvyaṃ prayacchati |

buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti vai || 121 ||

tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||



punaraparaṃ mahāmate bodhisattvena svacittadṛśyagrāhyagrāhakavikalpagocaraṃ parijñātukāmena saṃgaṇikāasaṃsargamiddhanivaraṇavigatena bhavitavyam | prathamamadhyamapaścādrātrajāgarikāyoganuyuktena bhavitavyam | kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam | svacittadṛśyavikalpalakṣaṇagatiṃgatena ca bhavitavyaṃ bodhisattvena mahāsattvena ||



punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ | tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat ? yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca | yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate ||



tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate | adhiṣṭhānalakṣaṇaṃ punarmahāmate pūrvabuddhasvapraṇidhānādhiṣṭhānataḥ pravartate | pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhādbuddhabhūmigatigamanapracārāt pravartate | etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti | tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma-deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyamaṣṭottarapadaśataprabhedāśrayam, yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti, yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran ||



bhagavānāha-iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti, evaṃ sarvadharmāḥ | anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti | te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||



ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti, tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam | āparamāṇupravicayādvastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam ||



atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam | bhagavānāha- na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam | tatkasya hetoḥ ? vikalpasya tatpravṛttihetutvāt | tadviṣāṇāśrayapravṛtto hi mahāmate vikalpaḥ | yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ, tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya | yadi punarmahāmate vikalpo'nyaḥ syācchaśaviṣāṇādaviṣāṇahetukaḥ syāt | athānanyaḥ syāt, taddhetukatvādāparamāṇupravicayānupalabdherviṣāṇādananyatvāttadabhāvaḥ syāt | tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati ? atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām | anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti | ākāśameva ca mahāmate rūpam | rūpabhūtānupraveśānmahāmate rūpamevākāśam | ādheyādhāravyayasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ | bhūtāni mahāmate pravartamānāni parasparasvalakṣaṇabhedabhinnāni ākāśe cāpratiṣṭhitāni | na ca teṣvākāśaṃ nāsti | evameva śaśasya viṣāṇaṃ mahāmate goviṣāṇamapekṣya bhavati | goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante | tasya kimapekṣya nāstitvaṃ bhavati ? athānyadapekṣya vastu, tadapyevaṃdharmi ||



atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat-śaśagośṛṅgākāśarūpapadṛṣṭivikalpavigatena mahāmate bhavitavyam, tadanyaiśca bodhisattvaiḥ || svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam | sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate |

devabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām || 123 ||

cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam |

nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||

dīrghahrasvādisaṃbandhamanyonyataḥ pravartate |

astitvasādhakaṃ nāsti asti nāstitvasādhakam || 125 ||

aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet |

cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati || 126 ||

tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 127 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantamadhyeṣate sma-kathaṃ bhagavan svacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā ? bhagavānāha-kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat | tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat, evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat | tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat, evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat | tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat, evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat, evemeva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat | tadyathā mahāmate darpaṇāntargatāḥ sarvarūpāvabhāsāḥ saṃdṛśyante nirvikalpā yugapat, evameva mahāmate svacittadṛśyadhārāṃ yugapattathāgataḥ sarvasattvānāṃ viśodhayati nirvikalpāṃ nirābhāsagocarām | tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati, evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati | tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati, evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati | tadyathā mahāmate dharmatābuddho yugapanniṣyandanirmāṇakiraṇairvirājate, evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate ||



punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitātsarvadharmātsvacittadṛśyavāsanāhetulakṣaṇopanibaddhātparikalpita-svabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati | punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate | tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogātsarvasattvarūpadhāriṇaṃ māyāpuruṣavigrahamabhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate, tathā khyāyannapi mahāmate tadātmako na bhavati, evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate | vastuparikalpalakṣaṇābhiniveśavāsanātparikalpayan mahāmate parikalpitasvabhāvalakṣaṇaṃ bhavati | eṣā mahāmate niṣyandabuddhadeśanā | dharmatābuddhaḥ punarmahāmate cittasvabhāvalakṣaṇavisaṃyuktāṃ pratyātmāryagatigocaravyavasthāṃ karoti | nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati | tīrthyadṛṣṭyā ca rūpyasamatikramaṇalakṣaṇaṃ deśayati | dharmatābuddhaḥ punarmahāmate nirālambaḥ | ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthakarātmakalakṣaṇābhiniveśābhiniviṣṭānām | tasmāttarhi mahāmate pratyātmāryagativiśeṣalakṣaṇe yogaḥ karaṇīyaḥ | svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam ||



punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca | tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat ? yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamātskandhadhātvāyatanasvasāmānya-lakṣaṇabāhyārthavināśalakṣaṇādyathābhūtaparijñānāccittaṃ samādhīyate | svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ | etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam | etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam | etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam | bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ? yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate | etanmahāmate bodhisattvenādhigamya vyāvartayitavyam | dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃghau pratiṣṭhāpayitavyam | etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam, idaṃ tatpratyuktam ||



atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām ? bhagavānāha-na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tatkasya hetoḥ ? tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam, tatkathaṃ kenābhivyajyate nityamacintyamiti? nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt, nityaṃ kāraṇādhīnahetulakṣaṇatvānnityamacintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāllakṣaṇavatparamārthajñānahetutvācca hetumadbhāvābhāvavigatatvādakṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam | ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||



punaraparaṃ mahāmate nityācintyatā tīrthakarāṇāmanityabhāvavilakṣaṇahetutvāt | na svakṛtahetulakṣaṇaprabhāvitatvānnityam | yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate, tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt ||



yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā, tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā, vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate | tatkasya hetoḥ ? yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvātkṛtakabhāvābhāvavarjitatvānnityam, na bāhyabhāvābhāvanityānityānupramāṇānnityam | yasya punarmahāmate bāhyābhāvānnityānumānānnityācintyatvānnityam, tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ ||



punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇamanveṣante | saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvādindriyāṇāmanāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate | ataste mahāmate mohapuruṣā yānatrayavādino bhavanti, na cittamātragatinirābhāasavādinaḥ | ataste mahāmate atītānāgatapratyutpannānāṃ tathāgatānāṃ svacittadṛśyagocarānabhijñā bāhyacittadṛśyagocarābhiniviṣṭāḥ | te saṃsāragaticakre punarmahāmate caṃkramyante ||



punaraparaṃ mahāmate anutpannān sarvadharmānatītānāgatapratyutpannāstathāgatā bhāṣante | tatkasya hetoḥ ? yaduta svacittadṛśyabhāvābhāvātsadasatorutpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ | śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ | bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvānmahāmate anutpannāḥ sarvabhāvāḥ | pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ, na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ | dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti | atra te mahāmate yogaḥ karaṇīyaḥ ||



punaraparaṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca ? yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam ? yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati, na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo'cintyācyutigataḥ samyaksiṃhanādaṃ nadati-kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, ityevamādi nigadya pudgalanairātmyaparicayādyāvannirvāṇabuddhirbhavati ||



anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇamanveṣante | anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti | dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate | eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ | atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ ||



tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ, yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati | asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate, sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā | etanmahāmate pratyekabuddhayānābhisamayagotrakasya lakṣaṇam ||



tatra mahāmate tathāgatayānābhisamayagotraṃ trividham-yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram, adhigamasvapratyātmāryābhisamayagotram, bāhyabuddhakṣetraudāryābhisamayagotraṃ ca | yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālabhogapratiṣṭhācintyaviṣaye deśyamāne notrasati na saṃtrasati na saṃtrāsamāpadyate, veditavyamayaṃ tathāgatayānābhisamayagotraka iti | etanmahāmate tathāgatayānābhisamayagotrakasya lakṣaṇam ||



aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt | parikarmabhūmiriyaṃ mahāmate gotravyavasthā | nirābhāsabhūmyavakramaṇatayā vyavasthā kriyate | pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanātsamādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate ||

atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣat -

srotāpattiphalaṃ caiva sakṛdāgāminastathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramam || 128 ||

triyānamekayānaṃ ca ayānaṃ ca vadāmyaham |

bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām || 129 ||

dvāraṃ hi paramārthasya vijñaptirdvayavarjitā |

yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ || 130 ||

dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |

saṃjñānirodho nikhilaṃ cittamātre na vidyate || 131 ||



tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate ? yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca | tatra sarvakuśalamūlotsargaḥ katamaḥ ? yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate | dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti | etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samādhigacchanti ||



punarapi mahāmatirāha-katamo'tra bhagavan atyantato na parinirvāti ? bhagavānāha-bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti | na punaḥ sarvakuśalamūlotsargecchantikaḥ | sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati | tatkasya hetoḥ ? yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ | ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti ||



punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam | tatra mahāmate parikalpitasvabhāvo nimittātpravartate | kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate ? tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate | tatra mahāmate vastunimittalakṣaṇābhiniveśaḥ punardviprakāraḥ | parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca | tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ | nimittalakṣaṇābhiniveśaḥ punaryaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ | etanmahāmate dviprakāraṃ parikalpitasvabhāvasya lakṣaṇam | yadāśrayālambanātpravartate tatparatantram | tatra mahāmate pariniṣpannasvabhāvaḥ katamaḥ ? yaduta nimittanāmavastulakṣaṇavikalpavirahitaṃ tathatāryajñānagatimanapratyātmāryajñānagatigocaraḥ | eṣa mahāmate pariniṣpannasvabhāvastathāgatagarbhahṛdayam ||



atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata-

nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 132 ||

eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ, yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam ||



punaraparaṃ mahāmate bodhisattvena mahāsattvena nairātmyadvayalakṣaṇapravicayakuśalena bhavitavyam | tatra mahāmate katamannairātmyadvayalakṣaṇam ? yaduta ātmātmīyarahitaskandhadhātvāyatanakadambamajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati | nadībījadīpavāyumeghasadṛśakṣaṇaparaṃparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśamacaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptamanādikālaprapañcaviṣayavāsanārahitamaraghaṭṭacakrayantracakravatsaṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate | yadatra mahāmate lakṣaṇakauśalajñānam, idamucyate pudgalanairātmyajñānam ||



tatra mahāmate dharmanairātmyajñānaṃ katamat ? yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ | yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham, tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ | cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati | dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate | bhūmilakṣaṇapravicayāvabodhātpramuditānantaramanupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghā pratilabhate | sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatairbuddhapāṇyabhiṣekaiścakravartiputravadabhiṣicyate | buddhasutabhūmimatikramya pratyātmāryadharmagatigamanatvāttathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt | etanmahāmate sarvadharmanairātmyalakṣaṇam | atra te mahāmate śikṣitavyam, anyaiśca bodhisattvairmahāsattvaiḥ ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran | abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitāstava buddhanetrīṃ nāpavadiṣyante ||



atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata -

samāropāpavādo hi cittamātre na vidyate |

dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate |

samāropāpavādeṣu te carantyavipaścitaḥ || 133 ||

atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetadavocat-caturvidho mahāmate asatsamāropaḥ | katamaścaturvidhaḥ ? yaduta asallakṣaṇasamāropo'saddṛṣṭisamāropo'taddhetusamāropo'sadbhāvasamāropaḥ | eṣa hi mahāmate caturvidhaḥ samāropaḥ ||



apavādaḥ punarmahāmate katamaḥ ? yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvādapavādo bhavati | etaddhi mahāmate samāropāpavādasya lakṣaṇam ||



punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat ? yaduta skandhadhātvāyatanānāmasatsvasāmānyalakṣaṇābhiniveśaḥ-idamevamidaṃ nānyatheti | etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam | eṣa hi mahāmate asallakṣaṇasamāropavikalpo'nādikālaprapañcadauṣṭhulyavicitravāsanābhiniveśātpravartate | etaddhi mahāmate asallakṣaṇasamāropasya lakṣaṇam ||



asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣvātmasattvajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ | ayamucyate mahāmate asaddṛṣṭisamāropaḥ ||



asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścādabhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate | pravṛtya bhūtvā ca punarvinaśyati | eṣa mahāmate asaddhetusamāropaḥ ||



asaddhāvasamāropaḥ punarmahāmate yaduta ākāśanirodhanirvāṇākṛtakabhāvābhiniveśasamāropaḥ | ete ca mahāmate bhāvābhāvavinivṛttāḥ | śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ | samāropāpavādāśca | bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhirna tvāryaiḥ | etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam | tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam ||



punaraparaṃ mahāmate bodhisattvāścittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃgatvā parahitahetoranekarūpaveśadhāriṇo bhavanti | parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamānutpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti, samādhimukhaśatasahasrāṇi ca pratilabhante | yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhyaḥ taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti | buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham ||

atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata -

cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 134 ||
atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām, yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran ||



atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat-tena hi mahāmate śṛṇu, tatsādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānetadavocat-śūnyatā śūnyateti mahāmate parikalpitasvabhāvapadametat | parikalpitasvabhāvābhiniveśena punarmahāmate śūnyatānutpādābhāvādvayaniḥsvabhāvabhāvavādino bhavanti | tatra mahāmate saṃkṣepeṇa saptavidhā śūnyatā | yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī ||



tatra mahāmate lakṣaṇaśūnyatā katamā ? yaduta svasāmānyalakṣaṇaśūnyāḥ sarvabhāvāḥ | parasparasamūhāpekṣitatvātpravicayavibhāgābhāvānmahāmate svasāmānyalakṣaṇasyāpravṛttiḥ | svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate | atastaducyate svalakṣaṇaśūnyāḥ sarvabhāvā iti ||



bhāvasvabhāvaśūnyatā punarmahāmate katamā ? yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām | tenocyate bhāvasvabhāvaśūnyateti ||



apracaritaśūnyatā punarmahāmate katamā ? yaduta apracaritapūrvaṃ nirvāṇaṃ skandheṣu | tenocyate apracaritaśūnyateti ||



pracaritaśūnyatā punarmahāmate katamā ? yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante | tenocyate pracaritaśūnyateti ||



sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā ? yaduta parikalpitasvabhāvānabhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ | tenocyate nirabhilāpyaśūnyateti ||



paramārthāryajñānamahāśūnyatā punarmahāmate katamā ? yaduta svapratyātmāryajñānādhigamaḥ sarvadṛṣṭidoṣavāsanābhiḥ śūnyaḥ | tenocyate paramārthāryajñānamahāśūnyateti ||



itaretaraśūnyatā punarmahāmate katamā ? yaduta yadyatra nāsti tattena śūnyamityucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhiriti bhāṣitaṃ mayā | sa ca taiḥ śūnya ityucyate | na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti, bhikṣavaśca bhikṣubhāvato na santi | na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām | itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||



na svayamutpadyate, na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām | tenocyante anutpannā niḥsvabhāvāḥ | anutpattiṃ saṃghāya mahāmate niḥsvabhāvāḥ sarvabhāvāḥ | kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ | tenocyate niḥsvabhāvāḥ sarvabhāvā iti ||



advayalakṣaṇaṃ punarmahāmate katamat ? yaduta cchāyātapavaddīrghahrasvakṛṣṇaśuklavanmahāmate dvayaprabhāviatā na pṛthakpṛthak| evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ | na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ | na ca yatra saṃsārastatra nirvāṇam, vilakṣaṇahetusadbhāvāt | tenocyate advayā saṃsāraparinirvāṇavatsarvadharmā iti | tasmāttarhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇe yogaḥ karaṇīyaḥ ||



atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata -

deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām |

saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati || 135 ||

ākāśamatha nirvāṇaṃ nirodhaṃ dvayameva ca |

bālāḥ kalpentyakṛtakānāryā nāstyastivarjitān || 136 ||



atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat-etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam | yatra kvacitsūtrānte'yamevārtho vibhāvayitavyaḥ | eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāraṇī, na sā tattvapratyavasthānakathā | tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate, tasyāṃ codakaṃ nāsti, evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam, na tu sā tattvāryajñānavyavasthānakathā | tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena ||



atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-tathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ | sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ | mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ | tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati ? tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti ||



bhagavānāha-na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ | kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti | na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ | tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt, evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogairgarbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyairdeśayante | etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati | evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti-kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti | etadarthaṃ mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāstathāgatagarbhopadeśaṃ kurvanti | ata etanna bhavati tīrthakarātmavādatulyam | tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam ||



atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata-

pudgalaḥ saṃtatiḥ skandhāḥ pratyayā aṇavastathā |

pradhānamīśvaraḥ kartā cittamātraṃ vikalpyate || 137 ||

atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti | bhagavānāha-caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti | katamaiścaturbhiḥ ? yaduta svacittadṛśyavibhāvanatayā ca utpādasthitibhaṅgadṛṣṭivivarjanatayā ca bāhyabhāvābhāvopalakṣaṇatayā ca svapratyātmāryajñānādhigamābhilakṣaṇatayā ca | ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti ||



tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ? yaduta sa evaṃ pratyavekṣate-svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīhamāyūhaniyūhavigatamanādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca | evaṃ hi mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati ||



kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ? yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvānnotpadyante | svacittamātrānusāritvādbāhyabhāvābhāvadarśanādvijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto'dhyātmabāhyasarvadharmānupalabdhibhirniḥsvabhāvadarśanādutpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamādanutpattikadharmakṣāntiṃ pratilabhante | aṣṭamyāṃ bhūmau sthitāḥ cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamānmanomayakāyaṃ pratilabhante ||



mahāmatirāha-manomayakāya iti bhagavan kena kāraṇena ? bhagavānāha-manomaya iti mahāmate manovadapratihataśīghragābhitvānmanomaya ityucyate | tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate, evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitamāryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayānanusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||



tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati ? yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ | anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayamabhilaṣate | ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti | atra te mahāmate yogaḥ karaṇīyaḥ ||



atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām, yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ ||



bhagavānāha-dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca | tatra bāhyapratītyasamutpādo mahāmate | mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayairmahāmate ghaṭa utpadyate | yathā ca mahāmate ghaṭo mṛtpiṇḍādeva, tantubhyaḥ paṭāḥ, vīraṇebhyaḥ kaṭāḥ, bījādaṅkuraḥ, manthādipuruṣaprayatnayogāddadhno navanīta utpadyate, evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam ||



tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante | te cāviśiṣṭāḥ, kalpyante ca bālaiḥ ||



tatra heturmahāmate ṣaḍūvidhaḥ | yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇaheturvyañjanaheturupekṣāheturmahāmate ṣaṣṭhaḥ | tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām | saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām | lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati | kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat | vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām | upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau ||



ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante | tatkasya hetoḥ ? yadi punarmahāmate yugapatpravarteran, kāryakāraṇavibhāgo na syādapratilabdhahetulakṣaṇatvāt | atha kramavṛttyā pravarteran, alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate | ajātaputrapitṛśabdavanmahāmate kramavṛttisaṃbandhayogā na ghaṭante | tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhirjanyajanakatvānmahāmate kramavṛttyā notpadyante | parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapannotpadyante | svacittadṛśyadehabhogapraviṣṭhānatvātsvasāmānyalakṣaṇabāhyabhāvābhāvānmahāmate krameṇa yugapadvā notpadyante | anyatra svacittadṛśyavikalpavikalpitatvādvijñānaṃ pravartate | tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam ||

tatredamucyate -

na hyatrotpadyate kiṃcitpratyayairna nirudhyate |

utpadyante nirudhyante pratyayā eva kalpitāḥ || 138 ||

na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |

yatra bālā vikalpanti pratyayaiḥ sa nivāryate || 139 ||

yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |

vāsanairbhrāmitaṃ cittaṃ tribhave khyāyate yataḥ |

nābhūtvā jāyate kiṃcitpratyayairna virudhyate || 140 ||

vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam |

tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 141 ||

na cotpādyaṃ na cotpannaḥ pratyayo'pi na kiṃcana |

saṃvidyate kvacitkecidvayavahārastu kathyate || 142 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavānasyaitadavocat- caturvidhaṃ mahāmate vāgvikalpalakṣaṇaṃ bhavati | yaduta lakṣaṇavāk svapnavāk dauṣṭhulyavikalpābhiniveśavāk anādivikalpavāk ||



tatra mahāmate lakṣaṇavāk svavikalparūpanimittābhiniveśātpravartate | svapnavāk punarmahāmate pūrvānubhūtaviṣayānusmaraṇātprativibuddhaviṣayābhāvācca pravartate | dauṣṭhulyavikalpābhiniveśavāk punarmahāmate śatrupūrvakṛtakarmānusmaraṇātpravartate | anādikālavikalpavāk punarmahāmate anādikālaprapañcābhiniveśadauṣṭhulyasvabījavāsanātaḥ pravartate | etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam, idaṃ tatpratyuktam ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma-deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate ? bhagavānāha-śirauronāsākaṇṭhatālvoṣṭhajihvādantasamavāyānmahāmate vāk pravartamānā pravartate | mahāmatirāha-kiṃ punarbhagavan vāg vikalpādanyā uta ananyā ? bhagavānāha-na hi mahāmate vāg vikalpādanyā nānanyā | tatkasya hetoḥ ? yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate | yadi punarmahāmate vāg vikalpādanyā syāt, avikalpahetukī syāt | athānanyā syāt, arthābhivyaktitvādvāg na kuryāt | sā ca kurute | tasmānnānyā nānanyā ||



punarapi mahāmatirāha-kiṃ punarbhagavan vacanameva paramārthaḥ, uta yadvacanenābhilapyate sa paramārthaḥ ? bhagavānāha-na mahāmate vacanaṃ paramārthaḥ, na ca yadvacanenābhilapyate sa paramārthaḥ | tatkasya hetoḥ ? yaduta paramārthāryasukhābhilāpapraveśitvātparamārthasya vacanaṃ na paramārthaḥ | paramārthasyu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ | tena vikalpo nodbhāvayati paramārtham | vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam | yacca mahāmate parasparapratyayahetusamutpannaṃ tatparamārthaṃ nodbhāvayati | svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati ||



punaraparaṃ mahāmate svacittadṛśyamātrānusāritvādvividhavicitralakṣaṇabāhyabhāvābhāvādvāgvikalpaḥ paramārthaṃ na vikalpayati | tasmāttarhi mahāmate vāgvicitravikalparahitena te bhavitavyam ||

tatredamucyate -

sarvabhāvo'svabhāvo hi sadvacanaṃ tathāpyasat |

śūnyatāśūnyatārthaṃ vā bālo'paśyan vidhāvati || 143 ||

sarvabhāvasvabhāvā ca vacanamapi nṛṇām |

kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam |

bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt || 144 ||

rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ |

pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān || 145 ||

tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ |

pratyātmavedyāṃ putrebhyo bhūtakoṭiṃ vadāmyaham || 146 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāramāryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇamanābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracāraṃ svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām | yathā ca ahaṃ ca anye ca bodhisattvā mahāsattvā evamādiṣu parikalpitasvabhāvasvasāmānya lakṣaṇavinivṛttadṛṣṭayaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvasattvānāṃ sarvaguṇasaṃpattīḥ paripūrayema ||



bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṃ mahāmate, yattvametamarthamadhyeṣitavyaṃ manyase | bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru | bhāviṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti | tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti, svacittadṛṣṭibhrāntyanavabodhānna prajānantinātrodakamiti, evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ | te ekatvānyatvanāstyastitvagrāhe prapatanti | tadyathā mahāmate gandharvanagare'viduṣāmanagare nagarasaṃjñā bhavati | sā ca nagarākṛtiranādikālanagarabījavāsanābhiniveśātkhyāti | tacca nagaraṃ nānagaraṃ na nagaram | evameva mahāmate anādikālatīrthyapraprañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādānabhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadamantaḥpuraṃ praviśya prativibudhyeta | sa prativibuddhaḥ saṃstadeva janapadamantaḥpuraṃ samanusmaret |

tatkiṃ manyase mahāmate-api nu sa puruṣaḥ paṇḍitajātīyo bhavet, yastadabhūtaṃ svapnavaicitryamanusmaret ? āha-no hīdaṃ bhagavan | bhagavānāha-evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante, ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante | tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante, evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ | te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti | ete hetuphalāpavādino durdarśanonmūlitahetukuśalaśuklapakṣāḥ | ete śreyorthibhirdūrataḥ parivarjyāṃ iti vakṣyante | te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti | tadyathā mahāmate taimirikāḥ keśoṇḍukaṃ dṛṣṭvā parasparamācakṣate-iadaṃ citramidaṃ citramiti paśyantu bho mārṣāḥ | tacca keśoṇḍukamubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ | evameva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti | tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ, evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau | tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante | tatra ca bālāḥ sphaṭikamaṇibhāvamabhiniveśya pradhāvanti | te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ | evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ, sataśca vināśam ||



punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti | na ca mahāmate cittamano manovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate | yadi punarmahāmate yogināmevaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate, sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt | yā punarevaṃ mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā, eṣā mahāmate nairmāṇikabuddhadeśanāḥ na dharmatābuddhadeśanā | deśanā punarmahāmate bālaśayagatadṛṣṭipravṛttā, na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāramudbhāvayati | tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate | sā ca na cchāyā nācchāyā vṛkṣasaṃsthānāsaṃsthānataḥ, evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ | tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathāpratyayataḥ svavikalpanācca, na tāni bimbāni nābimbāni bimbābimbadarśanataḥ | atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ | evameva mahāmate svacittapratibimbāni khyāyante ekatvānyatvobhayānubhayadṛṣṭyākāreṇa | tadyathā mahāmate pratiśrutkā puruṣanadīpavanasaṃyogātpravartamānā anuśrūyate | sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ, evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante | tadyathā mahāmate nistṛṇagulmalatāvanāyāṃ medinyāmādityasaṃyogānmṛgatṛṣṇikāstaraṃgavatsyandante | te ca na bhāvā nābhāvā lobhyālobhyataḥ | evameva mahāmate bālānāmanādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānamutpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvattaraṃgāyate | tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktigātspandanakriyāṃ kurvāte | tatra ca asadvikalpe bālā abhiniviśante gamanāgamanataḥ | evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādānabhiniviśante | sa ca asadbhūtasamāropaḥ | tasmāttarhi mahāmate utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmavastvadhigamavikalparahitena bhavitavyam ||

tatredamucyate -

jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ |

māyāsvapnopamādṛśā(śyā?) vijñaptyā mā vikalpayate || 147 ||

keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat |

tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||

mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |

mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate || 149 ||

tathā vijñānabījaṃ hi spandate dṛṣṭigocare |

bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 150 ||

anādigatisaṃsāre bhāvagrāhopagūhitam |

bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet || 151 ||

māyāvetālayantrābhaṃ svapnavidyuddhanaṃ sadā |

trisaṃtativyavacchinnaṃ jagatpaśya (n?) vimucyate || 152 ||

na hyatra kācidvijñaptirmarīcīnāṃ yathā nabhe |

evaṃ dharmān vijānanto na kiṃcitpratijānate || 153 ||

vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate |

skandhāḥ keśoṇḍukākārā yatra cāsau vikalpyate || 154 ||

cittaṃ keśoṇḍukaṃ māyāṃ svapna gandharvameva ca |

alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām || 155 ||

nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā |

anādidoṣasaṃbandhād bālāḥ kalpanti mohitāḥ || 156 ||

darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |

bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid || 157 ||

bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |

dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 158 ||



punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā, yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā | asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā | na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā ||



punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca ||



punaraparaṃ mahāmate caturvidhaṃ dhyānam | katamaccaturvidham ? yaduta bālopacārikaṃ dhyānam, arthapravicayaṃ dhyānam, tathatālambanaṃ dhyānam, tāthāgataṃ caturthaṃ dhyānam | tatra mahāmate bālopacārikaṃ dhyānaṃ katamat ? yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam, evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhādbālopacārikaṃ bhavati | tatra arthapravicayadhyānaṃ punarmahāmate katamat ? yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakamarthapravicayadhyānaṃ bhavati | tatra tathatālambanaṃ dhyānaṃ mahāmate katamat ? yaduta parikalpitanairātmyadvayavikalpayathābhūtāvasthānādapravṛttervikalpasya tathatālambanamiti vadāmi | tāthāgataṃ punarmahāmate dhyānaṃ katamat? yaduta tāthāgatabhūmyākārapraveśaṃ pratyātmāryajñānalakṣaṇatrayasukhavihārācintyasattvakṛtyakaraṇatayā tāthāgataṃ dhyānamiti vadāmi ||

tatredamucyate -

arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |

tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 159 ||

somabhāskarasaṃsthānaṃ padmapātālasādṛśam |

gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati || 160 ||

nimittāni ca citrāṇi tīrthamārgaṃ nayanti te |

śrāvakatve nipātanti pratyekajinagocare || 161 ||

vidhūya sarvāṇyetāni nirābhāsaṃ yadā bhavet |

tadā buddhākarādityāḥ sarvakṣetrāḥ samāgatāḥ |

śiro hi tasya mārjanti nimittaṃ tathatānugam || 162 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nirvāṇaṃ nirvāṇamiti bhagavannucyate | kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti ? bhagavānāha-sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttirnirvāṇamityucyate sarvabuddhairmayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram ||



punaraparaṃ mahāmate nirvāṇamāryajñānapratyātmagatigocaraṃ śāśvatocchedavikalpabhāvābhāvavivarjitam | kathaṃ na śāśvatam ? yaduta svasāmānyalakṣaṇavikalpaprahīṇam, ato na śāśvatam | tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti, ato nocchedaḥ ||



punarmahāmate mahāparinirvāṇaṃ na nāśo na maraṇam | yadi punarmahāmate mahāparinirvāṇaṃ maraṇaṃ syāt, punarapi janmaprabandhaḥ syāt | atha vināśaḥ syāt, saṃskṛtalakṣaṇapatitaṃ syāt | ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam | cyutivigataṃ maraṇamadhigacchanti yoginaḥ | punaraparaṃ mahāmate mahāparinirvāṇamaprahīṇāsaṃprāptito'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate ||



punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhādasaṃsargataḥ | viṣayāviparyāsadarśanādvikalpo na pravartate | tatasteṣāṃ tatra nirvāṇabuddhirbhavati ||



punaraparaṃ mahāmate dviprakāraṃ svabhāvadvayalakṣaṇaṃ bhavati | katamat dviprakāram ? yaduta abhilāpasvabhāvābhiniveśataśca vastusvabhāvābhiniveśataśca | tatra mahāmate abhilāpasvabhāvābhiniveśo'nādikālavākprapañcavāsanābhiniveśātpravartate | tatra vastusvabhāvābhiniveśaḥ punarmahāmate svacittadṛśyamātrānavabodhātpravartate ||



punaraparaṃ mahāmate adhiṣṭhānadvayādhiṣṭhitā bodhisattvāstathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ caraṇayornipatya praśnān paripṛcchanti | katamenādhiṣṭhānadvayenādhiṣṭhitāḥ ? yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca | tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante | samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim, atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti | yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām, evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante | kalpaśatasahasraṃ saṃcitaiḥ kuśalamūlairanupūrveṇa bhūmipakṣavipakṣalakṣaṇagatiṃgatāṃ dharmameghāyāṃ bodhisattvabhūmau mahāpadmavimānāsanasthasya bodhisattvasya mahāsattvasya tadanurūpairbodhisattvairmahāsattvaiḥ parivṛtasya sarvaratnābharaṇavibhūṣitakirīṭasya haritālakanakacampakacandrāṃśumayūkhapadmasadṛśā daśadiglokadhātvāgatā jinakarāstasya bodhisattvasya mahāsattvasya padmavimānāsanasthasya mūrdhanyabhiṣiñcanti vaśavarticakravartīndrarājavatsarvakāyamukhapāṇyabhiṣekena | sa ca bodhisattvaste ca bodhisattvāḥ pāṇyabhiṣekādhiṣṭhānādhiṣṭhitā ityucyante | etanmahāmate bodhisattvānāṃ mahāsattvānāmadhiṣṭhānadvayam, yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti | anyatrāvyavalokyāstathāgatā arhantaḥ samyaksaṃbuddhāḥ ||



punaraparaṃ mahāmate yatkiṃcidbodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa, tatsarvabuddhādhiṣṭhānadvayādhiṣṭhitānām | yadi punarmahāmate bodhisattvānāṃ mahāsattvānāmadhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt, bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt | tatkasya hetoḥ ? yaduta adhiṣṭhānānadhiṣṭhitatvāt | tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante | kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante | evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam ||



punaraparaṃ mahāmatirāha-kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti ? bhagavānāha-mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca | etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāmadhiṣṭhānairadhitiṣṭhanti | anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran | atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhairanugṛhyante ||

tatredamucyate -

adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam |

abhiṣekasamādhyādyāḥ prathamāddaśamāya vai || 163 ||



atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantametadavocat-pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā | tīrthakarā api bhagavan kāraṇata utpattiṃ varṇayanti, yaduta pradhāneśvarapuruṣakālāṇupratyayebhyo bhāvānāmutpattayaḥ | kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattirvarṇyate bhāvānām | na ca siddhāntaviśeṣāntaram | sadasato hi bhagavaṃstīrthakarā apyutpattiṃ varṇayanti, bhūtvā ca vināśaṃ pratyayairbhāvānām | yadapyuktaṃ bhagavatā-avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti, ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ, na sa hetuvādaḥ | yugapadvayavasthitānāṃ bhagavannetadbhavati-asmin satīdaṃ bhavatīti, na kramavṛttyapekṣāvasthitānām | kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam | tatkasya hetoḥ ? tīrthakarāṇāṃ hiṃ bhagavan kāraṇamapratītyasamutpannaṃ kāryamabhinirvartayati | tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam | hetupratyayasaṃkaraśca evamanyonyānavasthā prasajyate | ahetutvaṃ ca bhagavan lokasya-asmin satīdaṃ bruvataḥ | bhagavānāha-na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate-asmin satīdaṃ bruvataḥ, grāhyagrāhakābhāvāt, svacittadṛśyamātrāvabodhāt | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena, teṣāṃ mahāmate eṣa doṣaḥ prasajyate , na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ ||
punaraparaṃ mahāmatirāha-nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ | yadi punarbhagavan bhāvā na syuḥ, abhilāpo na pravartate | pravartate ca | tasmādabhilāpasadbhāvādbhagavan santi sarvabhāvāḥ | bhagavānāha-asatāmapi mahāmate bhāvānāmabhilāpaḥ kriyate | yaduta śaśaviṣāṇakūrmaromavandhyāputrādīnāṃ loke dṛṣṭo'bhilāpaḥ | te ca mahāmate na bhāvā nābhāvāḥ, abhilapyante ca | tadyadavocastvaṃ mahāmate-abhilāpasadbhāvātsanti sarvabhāvā iti, sa hi vādaḥ prahīṇaḥ | na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ | abhilāpo mahāmate kṛtakaḥ | kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate, kvacidiṅgitaiḥ, kvacidbhūvikṣepeṇa, kvacinnetrasaṃcāreṇa, kvacidāsyena, kvacidvijṛmbhitena, kvacidutkāsanaśabdena, kvacitkṣetrasmṛtyā, kvacitspanditena | yathā mahāmate animiṣāyāṃ gandhasugandhāyāṃ ca lokadhātau samantabhadrasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre animiṣairnetraiḥ prekṣamāṇāste bodhisattvā mahāsattvā anutpattikadharmakṣāntiṃ pratilabhante anyāṃśca samādhiviśeṣān, ata evāsmātkāraṇānmahāmate nābhilāpasadbhāvātsanti sarvabhāvāḥ | dṛṣṭaṃ caitanmahāmate | iha loke kṛmimakṣikaivamādyāḥ sattvaviśeṣā anabhilāpenaiva svakṛtyaṃ kurvanti ||

tatredamucyate -

ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |

asanto hyabhilapyante tathā bhāveṣu kalpanā || 164 ||

hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |

ajānānā nayamidaṃ bhramanti tribhavālaye || 165 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-nityaśabdaḥ punarbhagavan kvabhihitaḥ ? bhagavānāha-bhrāntau mahāmate | yasmādiyaṃ bhrāntirāryāṇāmapi khyāyate viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke'vidvadbhirviparyasyante, na tu vidvadbhiḥ | na ca punarna khyāyante | sā punarbhrāntirmahāmate anekaprakārā khyāyāt | na bhrānteraśāśvatatāṃ kurute | tatkasya hetoḥ ? yaduta bhāvābhāvavivarjitatvāt | kathaṃ punarmahāmate bhāvābhāvavivarjitā bhrāntiḥ ? yaduta sarvabālavicitragocaratvātsamudrataraṃgagaṅgodakavatpretānāṃ darśanādarśanataḥ | ata etasmātkāraṇānmahāmate bhrāntibhāvo na bhavati | yasmācca tadudakamanyeṣāṃ khyāyate, ato hyabhāvo na bhavati | evaṃ bhrāntirāryāṇāṃ viparyāsāviparyāsavarjitā | ataśca mahāmate asmātkāraṇācchāśvatā bhrāntiryaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntirvividhavicitranimittavikalpena vikalpyamānā bhedamupayāti | ata etasmātkāraṇānmahāmate bhrāntiḥ śāśvatā ||



kathaṃ punarmahāmate bhrāntistattvaṃ bhavati ? yena punaḥ kāraṇena mahāmate āryāṇāmasyāṃ bhrāntau viparyāsabuddhirna pravartate, nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yakiṃcitsaṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃciditi mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punarbhrāntirviparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punarmahāmate triprakāramupayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punarmahāmate bālairbhrāntirvikalpyamānā śrāvakayānagotraṃ janayati ? yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punarmahāmate saiva bhrāntirvikalpyamānā pratyekabuddhayānagotrāvahā bhavati ? yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punarmahāmate paṇḍitaiḥ saiva bhrāntirvikalpyamānā buddhayānagotrāvahā bhavati ? yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāavahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punarmahāmate bālairbhrāntirvikalpyamānā saṃsārayānagotrāvahā bhavati, evamidaṃ nānyatheti | ata etasmātkāraṇānmahāmate bhrāntirvicitravastutvena kalpyate bālaiḥ | sā ca na vastu, nāvastu | saiva mahāmate bhrāntiravikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvādbhrāntirāryāṇāṃ tathatetyucyate | ata etaduktaṃ bhavati mahāmate-tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārthamidamuktaṃ mayā-kalpanaiśca vivarjitaṃ sarvakalpanāvirahitamiti yāvaduktaṃ bhavati ||



mahāmatirāha-bhrāntirbhagavan vidyate neti ? bhagavānāha-māyāvanmahāmate na lakṣaṇābhiniveśato bhrāntirvidyate | yadi punarmahāmate bhrāntirlakṣaṇābhiniveśena vidyate, avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavattīrthakarakāraṇotpādavadetatsyānmahāmate | mahāmatirāha- yadi bhagavan māyāprakhyā bhrāntiḥ, tenānyasyā bhrānteḥ kāraṇībhaviṣyati | bhagavānāha-na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvānna hi mahāmate māyā dauṣṭhulyadoṣamāvahati | avikalpyamānā māyā punarmahāmate parapuruṣavidyādhiṣṭhānātpravartate, na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātrametanmahāmate bālānāṃ yatkiṃcidabhiniveśato na tvāryāṇām ||

tatredamucyate -

āryo na paśyati bhrāntiṃ nāpi tattvaṃ tadantare |

bhrāntireva bhavettattvaṃ yasmāttattvaṃ tadantare || 166 ||

bhrāntiṃ vidhūya sarvāṃ hi nimittaṃ jāyate yadi |

saiva tasya bhavedbhrāntiraśuddhaṃ timiraṃ yathā || 167 ||

punaraparaṃ mahāmate na māyā nāsti | sādharmyadarśanātsarvadharmāṇāṃ māyopamatvaṃ bhavati | mahāmatirāha-kiṃ punarbhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati, atha vitathābhiniveśalakṣaṇena ? tadyadi bhagavan vicitramāyābhiniveśalakṣaṇena sarvadharmāṇāṃ māyopamatvaṃ bhavati, hanta bhagavan na bhāvā māyopamāḥ | tatkasya hetoḥ ? yaduta rūpasya vicitralakṣaṇāhetudarśanāt | na hi bhagavan kaściddheturasti yena rūpaṃ vicitralakṣaṇākāraṃ khyāyate māyāvat | ata etasmātkāraṇādbhagavan na vicitramāyālakṣaṇābhiniveśasādharmyādbhāvā māyopamāḥ ||



bhagavānāha-na mahāmate vicitramāyālakṣaṇābhiniveśasādharmyātsarvadharmā māyopamāḥ, kiṃ tarhi mahāmate vitathāśuvidyutsadṛśasādharmyeṇa sarvadharmā māyopamāḥ | tadyathā mahāmate vidyullatā kṣaṇabhaṅgadṛṣṭanaṣṭadarśanaṃ punarbālānāṃ khyāyate, evameva mahāmate sarvabhāvāḥ svavikalpasāmānyalakṣaṇāḥ pravicayābhāvānna khyāyante rūpalakṣaṇābhiniveśataḥ ||

tatredamucyate -

na māyā nāsti sādharmyādbhāvānāṃ kathyate'stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 168 ||

punaraparaṃ mahāmatirāha-yatpunaretaduktaṃ bhagavatā-anutpannāḥ sarvabhāvā māyopamāśceti | nanu te bhagavan evaṃ bruvataḥ pūrvottaravacanavyāghātadoṣaḥ prasajyate, anutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ | bhagavānāha-na mahāmate mamānutpādaṃ bhāvānāṃ māyopamatvenābhilapataḥ pūrvottaravacanavyāghātadoṣo bhavati | tatkasya hetoḥ ? yaduta utpādānutpādasvacittadṛśyamātrāvabodhātsadasatorbāhyabhāvābhāvānutpattidarśanānna mahāmate pūrvottaravacanavyāghātadoṣaḥ prasajyate | kiṃ tu mahāmate tīrthakarakāraṇakṣotpattivyudāsārthamidamucyate-māyāvadanutpannāḥ sarvabhāvāḥ | tīrthakaramohavargā hi mahāmate sadasatorbhāvānāmutpattimicchanti na svavikalpavicitrābhiniveśapratyayataḥ | mama tu mahāmate na saṃtrāsamutpadyate | ata etasmātkāraṇānmahāmate anutpādābhidhānamevābhidhīyate | bhāvopadeśaḥ punarmahāmate saṃsāraparigrahārthaṃ ca nāstītyucchedanivāraṇārthaṃ ca | macchiṣyāṇāṃ vicitrakarmopapattyāyatanaparigrahārthaṃ bhāvaśabdaparigraheṇa saṃsāraparigrahaḥ kriyate | māyābhāvasvabhāvalakṣaṇanirdeśena mahāmate bhāvasvabhāvalakṣaṇavyāvṛttyarthaṃ bālapṛthagjanānāṃ kṛdṛṣṭilakṣaṇapatitāśayānāṃ svacittadṛśyamātrānavadhāriṇāṃ hetupratyayakriyotpattilakṣaṇābhiniviṣṭhānāṃ nivāraṇārthaṃ māyāsvapnasvabhāvalakṣaṇān sarvadharmān deśayāmi | ete bālapṛthagjanāḥ kudṛṣṭilakṣaṇāśayābhiniviṣṭā ātmānaṃ paraṃ ca sarvadharmā yathābhūtāvasthānadarśanādvisaṃvādayiṣyanti | tatra yathābhūtāvasthānadarśanaṃ mahāmate sarvadharmāṇāṃ yaduta svacittadṛśyamātrāvatāraḥ ||

tatredamucyate -

anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |

māyādisadṛśaṃ paśyellakṣaṇaṃ na vikalpayet || 169 ||

punaraparaṃ mahāmate nāmapadavyañjanakāyānāṃ lakṣaṇamuddekṣyāmaḥ, yairnāmapadavyañjanakāyaiḥ sūpalakṣitairbodhisattvā mahāsattvā arthapadavyañjanānusāriṇaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya tathaiva sarvasattvānavabodhayiṣyanti | tatra mahāmate kāyo nāma yaduta yadvastvāśritya nāma kriyate, sa kāyo vastu | kāyaḥ śarīramityanarthāntaram | eṣa mahāmate nāmakāyaḥ | padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ | niṣṭhā upalabdhirityanarthāntaram | eṣa mahāmate padakāyopadeśaḥ kṛto māyā | vyañjanakāyaḥ punarmahāmate yaduta yena nāmapadayorabhivyaktirbhavati | vyañjanaṃ liṅgaṃ lakṣaṇamupalabdhiḥ prajñaptirityanarthāntaram ||

punaraparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punarmahāmate yaduta akṣarāṇāṃ ca nāmasvabhāvabhedo'kārādyāvaddhakāraḥ | tatra vyañjanaṃ punarmahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punarmahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punarmahāmate catvāra arūpiṇaḥ skandhāḥ | nāmnābhilapyanta iti kṛtvā nāma, svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etanmahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam | atra te paricayaḥ karaṇīyaḥ ||

tatredamucyate -

vyañjane padakāye ca nāmni cāpi viśeṣataḥ |

bālāḥ sajjanti durmedhā mahāpaṅke yathā gajāḥ || 170 ||



punaraparaṃ mahāmate yuktihetubuddhivaikalyātkutārkikā durvidagdhamatayo'nāgate'dhvani pṛṣṭā vidvadbhirekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktamantadvayavidhiṃ pṛcchadbhirevaṃ vakṣyanti-apraśnamidaṃ nedaṃ yoniśa iti, yaduta rūpādibhyo'nityatā anyā ananyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāllakṣaṇaṃ guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyāddarśanaṃ pāṃśubhyo'ṇavo jñānādyoginaḥ, evamādyenottarottarakramalakṣaṇavidhinā avyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatā avyākṛtamiti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt tathāgatā arhantaḥ samyaksaṃbuddhā utrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtānyapi ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃvādinaḥ-yaduta sa jīvastaccharīram, anyo jīvo'nyaccharīram, ityevamādye'vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānāmavyākṛtaṃ na tu matpravacane | matpravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet ? ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayasteṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyamiti mahāmate kālāntaradeśanaiṣā mayā kṛtā aparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati ||



punaraparaṃ mahāmate kriyākārakarahitāḥ sarvadharmā notpadyante'kārakatvāt | tenocyate'nuptannāḥ sarvadharmāḥ | niḥsvabhāvāḥ punarmahāmate sarvabhāvāḥ kena kāraṇenaḥ ? yasmānmahāmate svabuddhyā vicāryamāṇānāṃ svasāmānyalakṣaṇābhāvā nāvadhāryante, tenocyante niḥsvabhāvāḥ sarvadharmā iti | tatra anāyūhāniryūhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yasmānmahāmate svasāmānyalakṣaṇamāyūhyamānaṃ nāyuhyate, niryūhyamānaṃ na niryūhyate | ata etasmātkāraṇānmahāmate sarvadharmā āyūhaniryūhavigatāḥ | aniruddhāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yaduta bhāvasvabhāvalakṣaṇāsattvātsarvadharmā nopalabhyante | tenocyante'niruddhāḥ sarvadharmā iti | tatra anityāḥ punarmahāmate sarvadharmāḥ kena kāraṇenocyante ? yaduta lakṣaṇotpattyanityabhāvāt | tenocyante anityāḥ sarvadharmā iti | tatra nityāḥ punarmahāmate sarvadharmāḥ kena kāraṇena ? yaduta lakṣaṇotpannānutpannābhāvādanityatayā nityāḥ | tenocyante mahāmate nityāḥ sarvadharmā iti ||

tatredamucyate -

caturvidhaṃ vyākaraṇamekāṃśaṃ paripṛcchanam |

vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||

sadasatorhyanutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi taireva hi prakāśitā || 172 ||

buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |

tasmādanabhilāpyāste niḥsvabhāvāśca deśitāḥ || 173 ||

atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu me bhagavān srotaāpannānāṃ srotaāpattigatiprabhedanayalakṣaṇam | yena srotaāpattigatiprabhedanayalakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ srotaāpannānāṃ srotaāpattigatiprabhedanayalakṣaṇakuśalā uttarottarasakṛdāgāmyanāgāmyarhattvopāyalakṣaṇavidhijñāstathā sattvebhyo dharmaṃ deśayeyuḥ, yathā nairātmyalakṣaṇadvayamāvaraṇadvayaṃ ca prativiśodhya bhūmerbhūmilakṣaṇātikramagatiṃgatāstathāgatācintyagativiṣayagocaraṃ pratilabhya viśvarūpamaṇisadṛśāḥ sarvasattvopajīvyatāmadhigaccheyuḥ, sarvadharmaviṣayagatikāyopabhogyatopajīvyāḥ syuḥ ||



bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-traya ime mahāmate srotaāpannānāṃ srotaāpattiphalaprabhedāḥ | katame trayaḥ ? yaduta hīnamadhyaviśiṣṭāḥ tatra mahāmate hīnaḥ saptajanmabhavaparamaḥ | madhyaḥ punarmahāmate tripañcabhavaparinirvāyī bhavati | uttamaḥ punarmahāmate tajjanmaparinirvāyī bhavati | eṣāṃ tu mahāmate trayāṇāṃ trīṇi saṃyojanāni mṛdumadhyādhimātrāṇyeva bhavanti | tatra mahāmate katamāni trīṇi saṃyojanāni ? yaduta satkāyadṛṣṭirvicikitsā śīlavrataparāmarśaśca | etāni mahāmate trīṇi saṃyojanāni viśeṣottarottareṇa arhatāmarhatphalībhavanti | tatra mahāmate satkāyadṛṣṭirdvividhā yaduta sahajā ca parikalpitā ca, paratantraparikalpitasvabhāvavat | tadyathā mahāmate paratantrasvabhāvāśrayādvicitraparikalpitasvabhāvābhiniveśaḥ pravartate | sa ca tatra na sannāsanna sadasan, abhūtaparikalpalakṣaṇatvāt | atha ca bālairvikalpyate vicitrasvabhāvalakṣaṇābhiniveśena mṛgatṛṣṇikeva mṛgaiḥ | iyaṃ mahāmate srotaāpannasya parikalpitā satkāyadṛṣṭirajñānāccirakālābhiniveśasaṃcitā | sā ca tasya pudgalanairātmyagrahābhāvataḥ prahīṇā | sahajā punarmahāmate srotaāpannasya satkāyadṛṣṭiḥ svaparakāyasamatayā catuḥskandharūpalakṣaṇatvādrūpasyotpattibhūtabhautikatvātparasparahetulakṣaṇatvādbhūtānāṃ rūpasyāsamudaya iti kṛtvā srotaāpannasya sadasatpakṣadṛṣṭidarśanātsatkāyadṛṣṭiḥ prahīṇā bhavati | ata eva satkāyadṛṣṭiprahīṇasya rāgo na pravartate | etanmahāmate satkāyadṛṣṭilakṣaṇam ||



vicikitsālakṣaṇaṃ punarmahāmate yaduta prāptidharmādhigamasudṛṣṭilakṣaṇatvātpūrvaṃ satkāyadṛṣṭidvayavikalpaprahīṇatvācca vicikitsā dharmeṣu na bhavati | na cāsya anyā śāstṛdṛṣṭirbhavati śuddhāśuddhitaḥ | etanmahāmate vicikitsālakṣaṇaṃ srotaāpannasya ||



śīlaṃ punarmahāmate kathaṃ na parāmṛśati srotaāpannaḥ ? yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvānna parāmṛśati | parāmṛṣṭiḥ punarmahāmate yaduta śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante, na ca parāmṛśanti | evamanyatra svapratyātmādhigamaviśeṣagāmitāyāṃ pariṇāmayanti | nirvikalpānāsravadharmalakṣaṇākāreṇa prasajyante śīlāṅgaiḥ | etanmahāmate srotaāpannasya śīlavrataparāmarśalakṣaṇaṃ bhavati | na tu mahāmate srotaāpannasya trisaṃyojanaprahīṇasya rāgadveṣamohāḥ pravartante ||



mahāmatirāha-rāgaḥ punarbhagavatā bahuprakāra upadiṣṭaḥ | tatkatamastasyātra rāgaḥ prahīṇo bhavati ? bhagavānāha-viṣayakāmendriyaḥ strīsaṃyogarāgaḥ pratyutpannasukhaḥ āyatyāṃ duḥkhajanmahetukaḥ khaṭacapeṭaliṅgitacumbitapariṣvaktāghrātakaṭākṣekṣitaiḥ | tasya mahāmate rāgo na pravartate | tatkasya hetoḥ ? yaduta samādhisukhavihāralābhitvāt | ata eṣa prahīṇo bhavati, na nirvāṇādhigamarāgaḥ ||



sakṛdāgāmiphalalakṣaṇaṃ punarmahāmate katamat ? yaduta sakṛdrūpalakṣaṇābhāsavikalpaḥ pravartate | nimittadṛṣṭilakṣyalakṣaṇābhāvāddhyānagatilakṣaṇasudṛṣṭatvātsakṛdetaṃ lokamāgamya duḥkhasyāntakriyāyai parinirvāsyati | tenocyate sakṛdāgāmīti | tatra anāgāmīti mahāmate kathaṃ bhavati ? yaduta atītānāgatapratyutpannasya rūpalakṣaṇabhāvābhāvapravṛtterdṛṣṭidoṣānuśayavikalpasya anāgāmitvādanāgāmirūpaprahīṇatvācca saṃyojanānāmanāgāmītyucyate | arhan punarmahāmate dhyānadhyeyasamādhivimokṣabalābhijñākleśaduḥkhavikalpābhāvādarhannityucyate ||



mahāmatirāha-trayaḥ punarbhagavatā arhanto'bhihitāḥ | tatkatamasyāyaṃ bhagavannarhacchabdo nipātyate ? kiṃ bhagavan śamaikāyanamārgapratilambhikasya, uta bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasya, uta nirmitanairmāṇikasya ? bhagavānāha-śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya, na tvanyeṣām | anye punarmahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāśca upāyakuśalamūlapraṇidhānapūrvakatvātparṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo'yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvātsvacittadṛśyopagamātphalaprāptilakṣaṇamupadiśyate | punaraparaṃ mahāmate yadi srotaāpannasyaitadabhaviṣyat-imāni saṃyojanāni, ahamebhirna saṃyukta iti, taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syādaprahīṇasaṃyojanaśca ||



punaraparaṃ mahāmate dhyānāpramāṇārūpyadhātusamatikramāya svacittadṛśyalakṣaṇavyāvṛttiḥ karaṇīyā | saṃjñāveditanirodhasamāpattiśca mahāmate svacittadṛśyagativyatikramastasya na yujyate cittamātratvāt ||

tatredamucyate -

dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |

saṃjñānirodho nikhilaścittamātre na vidyate || 174 ||

srotāpattiphalaṃ caiva sakṛdāgāminastathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 175 ||

dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |

kalpanāmātramevedaṃ yo budhyati sa mucyate || 176 ||



punaraparaṃ mahāmate dviprakārā buddhiḥ pravicayabuddhiśca vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā ca | tatra mahāmate pravicayabuddhirnāma yaduta yayā buddhyā bhāvasvabhāvalakṣaṇaṃ pravicīyamānaṃ catuṣkoṭikārahitaṃ nopalabhyate, sā pravicayabuddhiḥ | tatra mahāmate catuṣkoṭikā yaduta ekatvānyatvobhayanobhayāstināstinityānityarahitāṃ catuṣkoṭikāmiti vadāmi | etayā catuṣkoṭikayā mahāmate rahitāḥ sarvadharmā ityucyate | iyaṃ mahāmate catuṣkoṭikā sarvadharmaparīkṣāyāṃ prayoktavyā | tatra mahāmate vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ katamā ? yaduta yena mahāmate cittavikalpalakṣaṇagrāhābhiniveśena uṣṇadravacalakaṭhinānabhūtaparikalpalakṣaṇān mahābhūtān pratijñāhetulakṣaṇadṛṣṭāntābhiniveśādasadbhūtasamāropeṇa samāropayati, sā vikalpalakṣaṇagrāhābhiniveśapratiṣṭhāpikā buddhiḥ | etanmahāmate buddhidvayasya lakṣaṇaṃ yena buddhidvayalakṣaṇena samanvāgatā bodhisattvā dharmapudgalanairātmyalakṣaṇagatiṃgatā nirābhāsabuddhipravicayacaryābhūmikuśalāḥ prathamāṃ bhūmiṃ pratilabhante, samādhiśataṃ ca samāpadyante | buddhabodhisattvaśataṃ ca samādhiviśeṣapratilambhena paśyanti, kalpaśataṃ ca pūrvāntāparāntato'nupraviśanti, kṣetraśataṃ cāvabhāsayanti | kṣetraśataṃ cāvabhāsya uttarottarabhūmilakṣaṇavidhijñāḥ praṇidhānavaiśeṣikatayā vikrīḍanto dharmameghābhiṣekābhiṣiktāstathāgatapratyātmabhūmimadhigamya daśaniṣṭhāpadasunibaddhadharmāṇaḥ sattvaparipākāya vicitrairnirmāṇakiraṇairvirājante pratyātmagatisukhasamāhitāḥ ||



punaraparaṃ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṃ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati ? tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṃśikṣate tatsatyaṃ yatra mahābhūtānāmasaṃbhavo'saṃbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṃ prativipaśyan nāma vikalpamātraṃ svacittadṛśyamātrāvabodhādbāhyabhāvābhāvānnāma cittadṛśyavikalpamātramidaṃ yaduta traidhātukaṃ mahābhūtabhautikarahitaṃ prativipaśyati cātuṣkoṭikanayaviśuddhimātmātmīyarahitaṃ yathābhūtasvalakṣaṇāvasthānāvasthitamanutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṃ bhautiakaṃ bhavati ? yaduta snehavikalpamahābhūtaṃ mahāmate abdhātuṃ niṣpādayatyadhyātmabāhyam | utsāhavikalpamahābhūtaṃ mahāmate tejodhātuṃ niṣpādayatyadhyātmabāhyam | samudīraṇavikalpamahābhūtaṃ mahāmate vāyudhātuṃ niṣpādayatyadhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṃ punarmahāmate pṛthivīdhātuṃ janayatyākāśasahitamadhyātmabāhyam | mithyāsatyābhiniveśātpañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate | vijñānaṃ punarmahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvādvijñānaṃ pravartate'nyagatisaṃdhau | pṛthivībhūtabhautikānāṃ mahāmate kāraṇamasti mahābhūtāni, na tu mahābhūtānām | tatkasya hetoḥ ? yaduta bhāvaliṅgalakṣaṇagrahaṇasaṃsthānakriyāyogavatāṃ mahāmate kriyāsaṃyogotpattirbhavati nāliṅgavatām | tasmādetanmahāmate mahābhūtabhautikalakṣaṇaṃ tīrthakarairvikalpyate na tu mayā ||



punaraparaṃ mahāmate skandhānāṃ skandhasvabhāvalakṣaṇaṃ nirdekṣyāmaḥ | tatra mahāmate pañca skandhāḥ | katame ? yaduta rūpavedanāsaṃjñāsaṃskāravijñānāni | tatra mahāmate catvāraḥ skandhā arūpiṇo vedanā saṃjñā saṃskārāṃ vijñānaṃ ca | rūpaṃ mahāmate cāturmahābhautikam, bhūtāni ca parasparavilakṣaṇāni | na ca mahāmate arūpiṇāṃ catuṣkasaṃkhyā bhavatyākāśavat | tadyathā mahāmate ākāśaṃ saṃkhyālakṣaṇātītam, atha ca vikalpyate evamākāśamiti, evameva mahāmate skandhāḥ saṃkhyālakṣaṇagaṇanātītā bhāvābhāvavivarjitāścātuṣkoṭikarahitāḥ saṃkhyāgaṇanānirdeśena nirdiśyante bālairna tvāryaiḥ ||



āryaiḥ punarmahāmate māyāvicitrarūpākṛtivadanyānanyavarjitāḥ prajñāpyante svapnabimbapuruṣavat | āśrayānanyatvādāryajñānagatisaṃmohānmahāmate skandhavikalpaḥ khyāyate | etanmahāmate skandhānāṃ skandhasvabhāvalakṣaṇam | sa ca vikalpastvayā vyāvartanīyaḥ, vyāvṛtya viviktadharmopadeśaḥ karaṇīyaḥ | sarvabuddhaparṣanmaṇḍaleṣu tīrthyadṛṣṭinivāraṇāya viviktadharmopadeśena mahāmate kriyamāṇena dharmanairātmyadarśanaṃ viśudhyate, dūraṃgamābhūmipraveśaśca bhavati | sa dūraṃgamāṃ mahābhūmimanupraviśya anekasamādhivaśavartī bhavati | manomayakāyapratilambhācca samādhiṃ māyopamaṃ pratilabhate | balābhijñāvaśitāgatiṃgataḥ sarvasattvopajīvyo bhavati pṛthivīvat | yathā mahāmate mahāpṛthivī sarvasattvopajīvyā bhavati, evameva mahāmate bodhisattvo mahāsattvaḥ sarvasattvopajīvyo bhavati ||



punaraparaṃ mahāmate caturvidhaṃ nirvāṇam | katamaccaturvidham ? yaduta bhāvasvabhāvābhāvanirvāṇaṃ lakṣaṇavicitrabhāvābhāvanirvāṇaṃ svalakṣaṇabhāvābhāvāvabodhanirvāṇaṃ skandhānāṃ svasāmānyalakṣaṇasaṃtatiprabandhavyucchedanirvāṇam | etanmahāmate caturvidhaṃ tīrthakarāṇāṃ nirvāṇaṃ na tu matpravacane | matpravacane punarmahāmate vikalpakasya manovijñānasya vyāvṛttirnirvāṇamityucyate ||



mahāmatirāha-nanu bhagavatā aṣṭau vijñānāni vyavasthāpitāni ? bhagavānāha-vyavasthāpitāni mahāmate | mahāmatirāha-tadyadi bhagavan vyavasthāpitāni, tatkathaṃ manovijñānasyaiva vyāvṛttirbhavati na tu saptānāṃ vijñānānām ? bhagavānāha-taddhetvālambanatvānmahāmate saptānāṃ vijñānānāṃ pravṛttirbhavati | manovijñānaṃ punarmahāmate viṣayaparicchedābhiniveśena pravartamānaṃ vāsanābhirālayavijñānaṃ prapuṣṇāti | manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate | abhinnaśarīralakṣaṇamālayavijñānahetvālambanaṃ svacittadṛśyaviṣayābhiniveśāccittakalāpaḥ pravartate'nyonyahetukaḥ | udadhitaraṃgā iva mahāmate svacittadṛśyaviṣayapavaneritāḥ pravartante nivartante ca | atastena mahāmate manovijñānena vyāvṛttena saptānāṃ vijñānānāṃ vyāvṛttirbhavati ||

tatredamucyate -

nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |

vikalpahetuvijñāne nivṛtte nirvṛto hyaham || 177 ||

taddhetukaṃ tadālambya manogatisamāśrayam |

hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 178 ||

yathā kṣīṇe mahā)odhe taraṃgāṇāmasaṃbhavaḥ |

tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 179 ||

punaraparaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇamupadekṣyāmo yena parikalpitasvabhāvaprabhedanayalakṣaṇena suprativibhāgaviddhena tvaṃ ca anye ca bodhisattvā mahāsattvā vikalpakalparahitāḥ pratyātmāryasvagatitīrthyanayagatisudṛṣṭabuddhayo grāhyagrāhakavikalpaprahīṇāḥ paratantravividhavicitralakṣaṇaṃ parikalpitasvabhāvākāraṃ na prativikalpayiṣyanti | tatra mahāmate katamatparikalpitasvabhāvaprabhedanayalakṣaṇam ? yaduta abhilāpavikalpo'vidheyavikalpo lakṣaṇavikalpo'rthavikalpaḥ svabhāvavikalpo hetuvikalpo dṛṣṭivikalpo yuktivikalpa utpādavikalpo'nutpādavikalpaḥ saṃbandhavikalpo bandhābandhavikalpaḥ | etanmahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam ||



tatra mahāmate abhilāpavikalpaḥ katamaḥ ? yaduta vicitrasvaragītamādhuryābhiniveśaḥ | eṣa mahāmate abhilāpavikalpaḥ | tatra mahāmate abhidheyavikalpaḥ katamaḥ ? yaduta asti tatkiṃcidabhidheyavastu svabhāvakamāryajñānagatigamyaṃ yadāśrityābhilāpaḥ pravartate iti vikalpayati | tatra lakṣaṇavikalpaḥ katamaḥ ? yaduta tasminnevābhidheye mṛgatṛṣṇākhye lakṣaṇavaicitryābhiniveśenābhiniveśate yaduta uṣṇadravacalakaṭhinalakṣaṇātsarvabhāvān vikalpayati | tatra arthavikalpaḥ katamaḥ ? yaduta suvarṇarūpyavividharatnārthaviṣayābhilāpaḥ | tatra svabhāvavikalpaḥ katamaḥ ? yaduta bhāvasvabhāvāvadhāraṇamidamevamidaṃ nānyatheti tīrthyavikalpadṛṣṭyā vikalpayanti | tatra hetuvikalpaḥ katamaḥ ? yaduta yadyena hetupratyayena sadasatorvibhajyate hetulakṣaṇotpattitaḥ sa hetuvikalpaḥ | tatra dṛṣṭivikalpaḥ katamaḥ ? yaduta nāstyastitvaikatvānyatvobhayānubhayakudṛṣṭitīrthyavikalpābhiniveśaḥ | tatra yuktivikalpaḥ katamaḥ ? yaduta ātmātmīyalakṣaṇayuktivigrahopadeśaḥ | tatra utpādavikalpaḥ katamaḥ ? yaduta pratyayaiḥ sadasatorbhāvasyotpādābhiniveśaḥ | tatra anutpādavikalpaḥ katamaḥ ? yaduta anutpannapūrvāḥ sarvabhāvā abhūtvā pratyayairbhavantyahetuśarīrāḥ | tatra saṃbandhavikalpaḥ katamaḥ? yaduta saha saṃbadhyate suvarṇatantuvat | tatra bandhābandhavikalpaḥ katamaḥ ? yaduta bandhahetubandhyābhiniveśavat | yathā puruṣaḥ pāśasaṃyogādrajjugranthiḥ kriyate mucyate ca | evaṃ mahāmate parikalpitasvabhāvaprabhedanayalakṣaṇam, yasmin parikalpitasvabhāvaprabhedanayalakṣaṇe sarvabālapṛthagjanā abhiniviśante | sadasataḥ paratantrābhiniveśābhiniviṣṭā mahāmate parikalpitasvabhāvavaicitryamabhiniviśante | māyāśrayavaicitryadarśanavadanyamāyādarśanabuddhyā bālairvikalpyante | māyā ca mahāmate vaicitryānnānyā nānanyā | yadyanyā syāt, vaicitryaṃ māyāhetukaṃ na syāt | athānanyā syāt, vaicitryānmāyāvaicitryayorvibhāgo na syāt | sa ca dṛṣṭo vibhāgaḥ | tasmānnānyā nānanyā | ata etasmātkāraṇānmahāmate tvayā anyaiśca bodhisattvairmahāsattvairmāyā nāstyastitvena nābhiniveṣṭavyā ||

tatredamucyate -

cittaṃ viṣayasaṃbandhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca prajñā vai saṃpravartate || 180 ||

parikalpitasvabhāvo'ti paratantre na vidyate |

kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 181 ||

vividhāṅgābhinirvṛttyā yathā māyā na sidhyati |

nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 182 ||

nimittaṃ dauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam |

parikalpitaṃ hyajānānaṃ paratantrairvikalpyate || 183 ||

yadetatkalpitaṃ bhāvaṃ paratantraṃ tadeva hi |

kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate || 184 ||

saṃvṛtiḥ paramārthaśca tṛtīyaṃ nāstihetukam |

kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaram || 185 ||

yathā hi yogināṃ vastu citramekaṃ virājate |

na hyasti citratā tatra tathā kalpitalakṣaṇam || 186 ||

yathā hi taimiraiścitraṃ kalpyate rūpadarśanam |

timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathābudhaiḥ || 187 ||

haimaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam |

gaganaṃ hi ghanābhāvāttathā śuddhaṃ vikalpitam || 188 ||

nāsti vai kalpito bhāvaḥ paratantraśca vidyate |

samāropāpavādaṃ hi vikalpanto vinaśyati || 189 ||

kalpitaṃ yadyabhāvaṃ syātparatantrasvabhāvataḥ |

vinā bhāvena vai bhāvo bhāvaścābhāvasaṃbhavaḥ || 190 ||

parikalpitaṃ samāśritya paratantropalabhyate |

nimittanāmasaṃbandhājjāyate parikalpitam || 191 ||

atyantaṃ cāpyaniṣpannaṃ kalpitaṃ na parodbhavam |

tadā prajñāyate śuddhaṃ svabhāvaṃ pāramārthikam || 192 ||

parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |

pratyātmatathatājñeyamato nāsti viśeṣaṇam || 193 ||

pañca dharmā bhavettattvaṃ svabhāvā hi trayastathā |

etadvibhāvayedyogī tathatāṃ nātivartate || 194 ||

nimittaṃ paratantraṃ hi yannāma tatprakalpitam |

parikalpitanimittaṃ tu pāratantryātpravartate || 195 ||

buddhyā vivecyamānaṃ tu na tantraṃ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā vikalpyate || 196 ||

niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmukto dvau svabhāvau kathaṃ nu tau || 197 ||

parikalpitasvabhāve dvau svabhāvau dvau pratiṣṭhitau |

kalpitaṃ dṛśyate citraṃ viśuddhaṃ cāryagocaram || 198 ||

kalpitaṃ hi vicitrābhaṃ paratantrairvikalpyate |

anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 199 ||

kalpanā kalpitetyuktaṃ darśanāddhetusaṃbhavat |

vikalpadvayanirmuktaṃ niṣpannaṃ syāttadeva hi || 200 ||



punarapi mahāmatirāha-deśayatu me bhagavān pratyātmāryajñānagatilakṣaṇamekayānaṃ ca, yena bhagavan pratyātmaikayānagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ pratyātmāryajñānaikayānakuśalā aparapraṇeyā bhaviṣyanti buddhadharmeṣu ||



bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-pramāṇāptopadeśavikalpābhāvānmahāmate bodhisattvo mahāsattva ekākī rahogataḥ svapratyātmabuddhyā vicārayatyaparapraṇeyo dṛṣṭivikalpavivarjita uttarottaratathāgatabhūmipraveśanatayā vyāyamate | etanmahāmate svapratyātmāryajñānagatilakṣaṇam | tatra ekayānagatilakṣaṇaṃ katamat ? yaduta ekayānamārgādhigamāvabodhādekayānamiti vadāmi | ekayānamārgādhigamāvabodhaḥ katamaḥ ? yaduta grāhyagrāhakavikalpayathābhūtāvasthānādapravṛttervikalpasya ekayānāvabodhaḥ kṛto bhavati | eṣa ekayānāvabodho mahāmate nānyatīrthyaśrāvakapratyekabuddhabrahmādibhiḥ prāptapūrvo'nyatra mayā | ata etasmātkāraṇānmahāmate ekayānamityucyate ||



mahāmatirāha-kiṃ kāraṇaṃ bhagavatā yānatrayamupadiṣṭam, ekayānaṃ nopadiśyate ? bhagavānāha-svayamaparinirvāṇadharmatvānmahāmate sarvaśrāvakapratyekabuddhānāmekayānaṃ na vadāmi | yasmānmahāmate sarvaśrāvakapratyekabuddhāstathāgatavinayavivekayogopadeśena vimucyante na svayam ||



punaraparaṃ mahāmate jñeyāvaraṇakarmavāsanāprahīṇatvātsarvaśrāvakapratyekabuddhānāṃ naikayānam | dharmanairātmyānavabodhācca acintyapariṇāmacyuteraprāptivācca yānatrayaṃ deśayāmi śrāvakāṇām | yadā teṣāṃ mahāmate sarvadoṣavāsanāḥ prahīṇā bhavanti dharmanairātmyāvabodhāt, tadā te vāsanādoṣasamādhimadābhāvādanāsravadhātau prativibudhyante | punarapi lokottarānāsravadhātuparyāpannān saṃbhārān paripūrya acintyadharmakāyavaśavartitāṃ pratilapsyante ||

tatredamucyate -

devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |

tāthāgataṃ ca pratyekaṃ yānānetān vadāmyaham || 201 ||

yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate |

citte tu vai parāvṛtte na yānaṃ na ca yāninaḥ || 202 ||

yānavyavasthānaṃ naivāsti yānabhedaṃ vadāmyaham |

parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmyaham || 203 ||

vimuktayastathā tisro dharmanairātmyameva ca |

samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 204 ||

yathā hi kāṣṭhamudadhau taraṃgairvipravāhyate |

tathā hi śrāvako mūḍho lakṣaṇena pravāhyate || 205 ||

vāsanākleśasaṃbaddhāḥ paryutthānairvisaṃyutāḥ |

samādhimadamattāste dhātau tiṣṭhantyanāsrave || 206 ||

niṣṭhāgatirna tasyāsti na ca bhūyo nivartate |

samādhikāyaṃ saṃprāpya ā kalpānna prabudhyate || 207 ||

yathā hi mattapuruṣo madyābhāvādvibudhyate |

tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 208 ||



iti laṅkāvatāre ṣaṭtriṃśatsāhasrasarvadharmasamuccayo nāma dvitīyaḥ parivartaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project