Digital Sanskrit Buddhist Canon

1 rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ

Technical Details
|| saddharmalaṅkāvatārasūtram ||



om namo ratnatrayāya | om namaḥ sarvabuddhabodhisattvebhyaḥ ||



1 rāvaṇādhyeṣaṇāparivartaḥ prathamaḥ |



evaṃ mayā śrutam | ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitairbodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitairmahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalairnānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ ||



tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇa'bhūt | anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot-pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ | yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam ||



aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt-bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāṃstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma-yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam | tanme syāddīrgharātramarthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ||



atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma | upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhirindranīlamayena daṇḍena vaiḍūryamusāra(galva)pratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anardhyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma -

cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam |

pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha dharmanayam || 1 ||

śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam |

pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantu samayo'dya mune || 2 ||

laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ |

deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ || 3 ||

atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma -

saptarātreṇa bhagavān sāgarānmakarālayāt |

sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ || 4 ||

sthitamātrasya buddhasya rāvaṇo hyapsaraiḥ saha |

yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ || 5 ||

ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ |

avatīrya pauṣpakādyānādvandya pūjya tathāgatam |

nāma saṃśrāvayaṃstasmai jinendreṇa adhiṣṭhitaḥ || 6 ||

rāvaṇo'haṃ daśagrīvo rākṣasendra ihāgataḥ |

anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ || 7 ||

pūrvairapi hi saṃbuddhaiḥ pratyātmagatigocaram |

śikhare ratnakhacite puramadhye prakāśitam || 8 ||

bhagavānapi tatraiva śikhare ratnamaṇḍite |

deśetu dharma virajaṃ jinaputraiḥ parīvṛtaḥ |

śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ || 9 ||

deśanānayanirmuktaṃ pratyātmagatigocaram |

laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam || 10 ||

smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ |

sūtrametannigadyate bhagavānapi bhāṣatām || 11 ||

bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye |

etameva nayaṃ divyaṃ śikhare ratnabhūṣite |

deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ || 12 ||

divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām |

prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ || 13 ||

rāgadoṣavinirmuktāḥ pratyātmagaticintakāḥ |

santyatra bhagavan yakṣāḥ pūrvabuddhaiḥ kṛtārthinaḥ |

mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ || 14 ||

yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ |

āyātu bhagavān śāstā laṅkāmalayaparvatam || 15 ||

kumbhakarṇapuroigāśca rākṣasāḥ puravāsinaḥ |

śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ || 16 ||

kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai |

anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha || 17 ||

gṛhamapsaravargāśca hārāṇi vividhāni ca |

ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune || 18 ||

ājñākaro'haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ |

nāsti tadyanna deyaṃ me anukampa mahāmune || 19 ||

tasya tadvacanaṃ śrutvā uvāca tribhaveśvaraḥ |

atītairapi yakṣendra nāyakai ratnaparvate || 20 ||

pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ |

anāgatāśca vakṣyanti girau ratnavibhūṣite || 21 ||

yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām |

anukampyo'si yakṣendra sugatānāṃ mamāpi ca || 22 ||

adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ |

ārūḍhaḥ puṣpake yāne rāvaṇenopanāmite || 23 ||

tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ |

apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ || 24 ||

tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān |

rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ |

yakṣaputrairyakṣakanyābhī ratnajālaiśca pūjitaḥ || 25 ||

rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ |

jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ || 26 ||

pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ |

dharmaṃ vibhāvayāmāsa pratyātmagatigocaram || 27 ||

rāvaṇo yakṣavargāśca saṃpūjya vadatāṃ varam |

mahāmatiṃ pūjayanti adhyeṣanti punaḥ punaḥ |

tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram || 28 ||

ahaṃ hi śrotā yakṣāśca jinaputrāśca sanniha |

adhyeṣayāmi tvāṃ yakṣā jinaputrāśca paṇḍitāḥ || 29 ||

vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ |

adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada || 30 ||

tīrthyadoṣairvinirmuktaṃ pratyekajinaśrāvakaiḥ |

pratyātmadharmatāśuddhaṃ buddhabhūmiprabhāvakam || 31 ||

nirmāya bhagavāṃstatra śikharān ratnabhūṣitān |

anyāni caiva divyāni ratnakoṭīralaṃkṛtāḥ || 32 ||

ekaikasmin girivare ātmabhāvaṃ vidarśayan |

tatraiva rāvaṇo yakṣa ekaikasmin vyavasthitaḥ || 33 ||

atra tāḥ parṣadaḥ sarvā ekaikasmin hi dṛśyate |

sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ || 34 ||

rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ |

tatpratispardhinī laṅkā jinena abhinirmitā |

anyāścāśokavanikā vanaśobhāśca tatra yāḥ || 35 ||

ekaikasmin girau nātho mahāmatipracoditaḥ |

dharmaṃ dideśa yakṣāya pratyātmagatisūcakam |

dideśa nikhilaṃ sūtraṃ śatasāhasrikaṃ girau || 36 ||

śāstā ca jinaputrāśca tatraivāntarhitāstataḥ |

adrākṣīdrāvaṇo yakṣa ātmabhāvaṃ gṛhe sthitam || 37 ||

cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam |

kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ || 38 ||

tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ |

svapno'yamatha vā māyā nagaraṃ gandharvaśabditam || 39 ||

timiro mṛgatṛṣṇā vā svapno vandhyāprasūyatam |

alātacakradhūmo vā yadahaṃ dṛṣṭavāniha || 40 ||

atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare |

na ca bālāvabudhyante mohitā viśvakalpanaiḥ || 41 ||

na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ |

anyatra hi vikalpo'yaṃ buddhadharmākṛtisthitiḥ |

ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam || 42 ||

apravṛttivikalpaśca yadā buddhaṃ na paśyati |

apravṛttibhave buddhaḥ saṃbuddho yadi paśyati || 43 ||

samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddheryathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddhergaganādadhyātmavedyaśabdamaśrauṣīt-sādhu sādhu laṅkādhipate, sādhu khalu punastvaṃ laṅkādhipate | evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase | evaṃ ca tathāgatā draṣṭavyāḥ dharmāśca, yathā tvayā dṛṣṭāḥ | anyathā dṛśyamāne ucchedamāśrayaḥ | cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ | antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena | na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam | nākhyāyiketihāsaratena bhavitavyam | na svabhāvadṛṣṭinā, na rājādhipatyamadapatitena, ṣaḍdhyānādidhyāyinā | eṣa laṅkādhipate abhisamayo mahāyogināṃ parapravādamathanānāmakuśaladṛṣṭidālanānāmātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmamabhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām | tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ | evaṃ kriyamāṇe bhūyo'pyuttarottaraviśodhako'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā | na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭairbhūtaguṇadravyānucāribhiravidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptairvikalpābhiniviṣṭairlakṣyalakṣaṇapatitāśayaiḥ | viśvarūpagatiprāpako'yaṃ laṅkādhipate svapratyātmagatibodhako'yaṃ mahāyānādhigamaḥ | viśeṣabhavopapattipratilambhāya ca pravartate | paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam | tīrthyayogo hi laṅkādhipate tīrthyānāmātmābhiniveśātpravartate | vijñānasvabhāvadvayārthānāmabhiniveśadarśanādasaumyayogastīrthakarāṇām | tatsādhu laṅkādhipate etamevārthamanuvicintayeḥ | yathā vicintitavāṃstathāgatadarśanāt | etadeva tathāgatadarśanam ||



atha tasminnantare rāvaṇasyaitadabhavat-yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetamadhigamabuddhiryadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati | tasya ca adhigamādyogināṃ yogaśabdo nipātyate adhigamaneneti | tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam, taddarśanānnādhigatamadhigaccheyam, adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||



atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipateranutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīddaśagrīvo laṅkādhipatiḥ punarapi dṛṣṭānubhūtāṃ śobhāṃ śikhare tathāgatamarhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanum | svātmabhāvaṃ caikekasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||



atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat | ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat | atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetadabhavat-ko nu khalvatra hetuḥ, ka ḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati ? raśmīṃśca svavigrahebhyo niścārayati ? niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāramanuvicintayamānaḥ ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti | teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma-kaḥ khalvatra hetuḥ, kaḥ pratyayaḥ smitasya pravṛttaye ? bhagavānāha-sādhu sādhu mahāmate, sādhu khalu punastvaṃ mahāmate, lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya māṃ praṣṭumārabdhaḥ | evaṃ paṇḍitaiḥ paripṛcchanajātīyairbhavitavyaṃ svaparobhayārtham | eṣa mahāmate rāvaṇo laṅkādhipatiḥ pūrvakānapi tathāgatānarhataḥ samyaksaṃbuddhān praśnadvayaṃ pṛṣṭavān | māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum | ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati ||



jānanneva bhagavāllaṅkādhiupatimetadavocat-pṛccha tvaṃ laṅkādhipate | kṛtaste tathāgatenāvakāśaḥ | mā vilamba pracalitamaulin | yadyadevākāṅkṣasi, ahaṃ te tasta tasyaiva praśnasyavyākaraṇena cittamārādhayiṣyāmi | yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣānatikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase | tadanurūpaiḥ padmaiḥ svakāyavicitrādhiṣṭhānādhiṣṭhitaistaiḥ padmaiḥ svakāyaṃ niṣaṇṇaṃ drakṣyasi, anyonyavakramukhanirīkṣaṇaṃ ca kariṣyasi | evamacintyo'sau viṣayaḥ yadekenābhinirhārakauśalenābhinirhṛtaścaryābhūmau sthitaḥ | upāyakauśalaparigrahābhinirhārābhinirhṛte tamacintyaviṣayamanuprāpsyasi, bahurūpavikāratāṃ ca tathāgatabhūmim | yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhistaṃ prāpsyasi ||



atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmādraśmivimalaprabhādratnapadmasadṛśādratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭairanyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣairviśiṣṭaistūryatālāvacarairdevanāgayakṣarākṣasagandharvakinnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ, tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadya upacārātsmitapūrvaṃ bhagavatā kṛtāvakāśo bhagavanta praśnadvayaṃ pṛcchati sma-pṛṣṭā mayā pūrvakāstathāgatā arhantaḥ samyaksaṃbuddhāḥ | taiścāpi visarjitam | bhagavantamapyetarhi pṛcchāmi | deśanāpāṭhe cāyaṃ buddhaistvayā cāvaśyamanuvarṇitaṃ bhaviṣyati | nirmitanirmāṇabhāṣitamidaṃ bhagavan dharmadvayam | na maunaistathāgatairbhāṣitam | maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti | na ca gocaraṃ vikalpayanti | taṃ deśayanti | tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato'rhan samyaksaṃbuddho deśayatu | śroṣyantīme jinaputrā ahaṃ ca ||



bhagavānāha-brūhi laṅkādhipate dharmadvayam | rākṣasendra āha-kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇanuśobhāśobhita, dharmā eva prahātavyāḥ prāgevādharmāḥ | tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati? ke cādharmā dharmāḥ ? kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānāmabhautikabhautikānāmālayavijñānāparijñānādaviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānāmaśuddhakṣayajñānaviṣayiṇām | tatkathaṃ teṣāṃ prahāṇamevaṃbhāvinām ?



bhagavānāha-nanu laṅkādhipate, dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ | evamihāpi kiṃ na gṛhyate ? asti dharmādharmayoḥ prativibhāgo bālaprativikalpamupādāya, na tvāryajñānādhigamaṃ prati darśanena | tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām | ekasvābhāvikānāmekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca | evamihāpi kiṃ na gṛhyate ? asti dharmādharmayoḥ prativibhāgaḥ | na kevalamagnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ | ekabījaprasūtānāṃ yatsaṃtānānāmapi laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ | evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānāmādhyātmikānāmapyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānāmabhilāpyagativiśeṣāḥ | vijñānānāmekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca | na kevalameṣāṃ laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ, yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ | kimaṅga punardharmādharmayoḥ prativikalpapravṛttayorviśeṣo na bhavati ? bhavatyeva ||



asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt | tatra laṅkādhipate dharmāḥ katame ? yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ | kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante, te prahātavyāḥ | na lakṣaṇataḥ prativikalpayitavyāḥ | svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ | evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti ||



tatra adharmāḥ katame ? ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ | atha dharmasya prahāṇaṃ bhavati | punarapyalabdhātmakā dharmāḥ katame ? yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ | alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ | te'nyatra saṃvyavahārārthā abhidhīyante, nābhiniveśato yathā ghaṭādayaḥ | yathā te praheyā agrahaṇato vijñānena, tathā vikalpabhāvā api praheyāḥ | ato dharmādharmayoḥ prahāṇaṃ bhavati | yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti, tadetaduktam ||



yadapyuktavānasi laṅkādhipate-pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ, taiśca visarjitaṃ pūrvam | iti laṅkādhipate vikalpasyaitadadhivacanam | atīto'pyevaṃ vikalpyate atītaḥ | evamanāgato'dhunāpi dharmatayā | nirvikalpāstathāgatāḥ sarvavikalpaprapañcātītāḥ | na yathā rūpasvabhāvo vikalpyate | anyatrājñānādhigamataḥ sukhārthaṃ vibhāvyate | prajñayā animittacāriṇaḥ | ato jñānātmakāstathāgatā jñānaśarīrāḥ | na kalpante na kalpyante | kena na kalpante ? manasā ātmato jīvataḥ pudgalataḥ | kathaṃ na vikalpante ? manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca | ato vikalpāvikalpāgatena bhavitavyam ||



api ca laṅkādhipate bhittikhacitavigrahasamaḥ sattvapracāraḥ | niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito'sattvātsarvadharmāṇām | na cātra kaścicchṛṇoti śrūyate vā | nirmitapratimo hi laṅkādhipate lokasaṃniveśaḥ | na ca tīrthyabālayogino vibhāvayanti | ya evaṃ paśyati laṅkādhipate, sa samyakpaśyati | anyathā paśyanto vikalpe carantīti | svavikalpā dvidhā gṛhṇanti | tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni | atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti | na ca dharmādharmayoḥ prahāṇena caranti | vikalpayanti puṣṇanti, na praśamaṃ pratilabhante | ekāgrasyaitadadhivacanam-tathāgatagarbhasvapratyātmāryajñānagocarasyaitatpraveśo yatsamādhiḥ paramo jāyata iti ||



rāvaṇādhyeṣaṇāparivarto nāma prathamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project