Digital Sanskrit Buddhist Canon

Nairātmyaparipṛcchā nāma mahāyānasūtram

Technical Details
nairātmyaparipṛcchā nāma mahāyānasūtram |


atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṃ paripṛcchanti sma-nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṃpaiśunyādayaḥ samutpadyante ? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṃ vā nāsti ?

mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṃ mārṣāḥ keśanakhadantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?

tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṃsacakṣuṣā vayaṃ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |

mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāraḥ, tatkathaṃ dṛśyate ?

tīrthikāḥ prāhuḥ-kiṃ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṃbhavanti ? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete |

tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṃ bhavatu ?

mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṃcidālambanaṃ bhavati |

tīrthikāḥ prāhuḥ- kiṃ śūnyamākāśamiva ?

mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |

tīrthikāḥ prāhuḥ-yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṃ draṣṭavyāḥ ?

mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |

tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?

mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṃ mayā agrāhā, pratibhāsamātraṃ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṃ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṃ dvau bhedau vinirdiṣṭau yaduta saṃvṛtiḥ paramārthaśca | tatra saṃvṛtirnāma ayamātmā, ayaṃ paraḥ | evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṃvṛtirnāma | yatra nātmā na paraḥ, evaṃ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṃ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –



saṃvṛtiḥ paramārthaśca dvau bhedau saṃprakāśitau |

saṃvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||

saṃvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |

ciraṃ bhramanti saṃsāre paramārthamajānakāḥ || 2 ||

saṃvṛtirlaukiko dharmastaṃ kalpayantyapaṇḍitāḥ |

abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||

muktimārgaṃ na paśyanti andhā bālāḥ pṛthagjanāḥ |

utpadyante nirudhyante ajasraṃ gatipañcasu || 4 ||

bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |

paramārthaṃ na jānanti bhavo yatra nirudhyate |

veṣṭitā bhavajālena saṃsaranti punaḥ punaḥ || 5 ||

yathā candraśca sūryaśca pratyāgacchati gacchati |

bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca || 6 ||

anityāḥ sarvasaṃskārā adhruvāḥ kṣaṇabhaṅgurāḥ |

ataśca paramārthajño varjayetsaṃvṛteḥ padam || 7 ||

svargasthāne tu ye devā gandharvāpsarasādayaḥ |

cyutirasti ca sarveṣāṃ tatsarvaṃ saṃvṛteḥ phalam || 8 ||

siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |

punaste narakaṃ yānti tatsarvaṃ saṃvṛteḥ phalam || 9 ||

śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam |

tiryagyonau punarjanma tatsarvaṃ saṃvṛteḥ phalam || 10 ||

ataḥ sarvamidaṃ tyaktvā divyaṃ svargamahāsukham |

bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram || 11 ||

niḥsvabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam |

prapañcasamatikrāntaṃ bodhicittasya lakṣaṇam || 12 ||

na kāṭhinyaṃ na ca mṛdutvaṃ na coṣṇaṃ naiva śītalam |

na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṣaṇam || 13 ||

na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam |

na kṛśaṃ nāpi na sthūlaṃ bodhicittasya lakṣaṇam || 14 ||

na śveta nāpi raktaṃ ca na kṛṣṇaṃ na ca pītakam |

avarṇaṃ ca nirākāraṃ bodhicittasya lakṣaṇam || 15 ||

nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam |

arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṣaṇam || 16 ||

bhāvanāsamatikrāntaṃ tīrthikānāmagocaram |

prajñāpāramitārūpaṃ bodhicittasya lakṣaṇam || 17 ||

anaupamyamanābhāsaṃ adṛśaṃ śāntameva ca |

prakṛtiśuddhamadravyaṃ bodhicittasya lakṣaṇam || 18 ||

sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam |

aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham || 19 ||

mṛptiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam |

rāgadveṣādisaṃyuktaṃ svapnamāyā tu kevalam || 20 ||

abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |

prajñāpāramitādṛṣṭyā bhāvayetparamaṃ padam || 21 ||

krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā |

nṛtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat ||22 ||

māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām |

svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam || 23 ||

bhāvayedya imaṃ nityaṃ prajñāpāramitānayam |

sa sa rvapāpanirmuktaḥ prāpnoti paramaṃ padam || 24 ||

iyaṃ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |

bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam || 25 ||

yāvantaḥ saṃvṛterdoṣāstāvanto nirvṛterguṇāḥ |

nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||



atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino'bhūvanniti ||

mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project