Digital Sanskrit Buddhist Canon

क्षणभङ्गसिद्विः व्यतिरेकात्मिका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kṣaṇabhaṅgasidviḥ vyatirekātmikā
क्षणभङ्गसिद्विः व्यतिरेकात्मिका।



व्यतिरेकात्मिका व्याप्तिराक्षिप्तान्वयरूपिणी।

बैधम्यैवति दृष्टान्ते सत्त्वे हेतोरिहोच्यते॥



यत्सत्तत् क्षणिकं यथा घटः सन्तश्चामीविवादास्पदीभूताः पदार्था इति स्वभावो हेतुः। न तावदस्यासिद्विः सम्भवति। यथायोगं प्रत्यक्षानुमाणप्रमाणप्रतीते धर्म्मिणि सत्त्वशब्देनाभिप्रेतस्यार्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात्। न च विरुद्वानैकान्तिकते। व्यापकानुपलम्भात्मना विपर्य्ययबाधकप्रमाणेन व्याप्तेः प्रसाधनात्। ब्यापकञ्चार्थक्रियाकारित्वस्य क्रमाक्रमिकार्य्यविषयत्वमेव। न पुनः कारणगतौ कार्य्यगतौ वा क्रमाक्रमावस्य व्यापकौ। कृत्वा करणलक्षणस्य क्रमस्य क्षणिकेऽसम्भवात्। कार्य्यगताभ्यां क्रमाक्रमाभ्यां कारणशक्तेर्व्याप्तयोगात्। तस्मात् कारणगतया क्रमाक्रमिकार्य्यविषयतया व्याप्यमाना कारणशक्तिः क्रमाक्रमव्याप्तेत्युच्यते। विषयेण विषयिनिर्द्देशात्। व्यवहारलाघवार्थं। ततश्च यद्यपि सर्व्वत्र क्रमाक्रमौ सत्त्वस्य व्यापकावित्याद्युच्यते। तथापि क्रमाक्रमिकार्य्यविषयत्वमेव व्यापकं बोद्वव्यं। ननु यदैकमेव कार्य्यमङ्कुरादिकमुत्पद्यते, तदा कथं कार्य्यगतक्रमाक्रमव्यवस्थेति चेत्।



उच्यते। यद्यप्येकमेव कार्य्यं भिन्नकालकार्य्यमपेक्ष्यक्रमस्तदभावाच्चाक्रम स्तत्कारित्वमेव क्रमाक्रमकारित्वं। तथाप्यपेक्षणीयविषयभेदात् क्रमाक्रमयोरसाङ्कर्य्यमेव। पितृपुत्रत्ववत्। कः पुनरसौ व्याप्तिप्रसाधको व्यापकानुपलम्भ इति चेत्। उच्यते। यस्य क्रमाक्रमिकार्य्यविषयत्वन्नास्ति, न तत् शक्तं, यथा शशविषाणं। नास्ति च नित्याभिमतस्य भावस्य क्रमाक्रमिकार्य्यविषयत्वमिति व्यापकानुपलम्भः। न तावदयमसिद्वो वक्तव्यः। नित्यस्य धर्म्मिणः क्रमाक्रमिकार्य्यविषयत्वेन व्यापकेन सह विरोधसद्भावात्, तथा हि पूर्व्वापरकालयोरेकत्वे नित्यत्वं क्षणद्वयेपि भेदे क्रमाक्रमित्वं। ततश्च नित्यत्वं क्रमाक्रमित्वञ्चेत्यभिन्नत्वं भिन्नत्वञ्चेत्युक्तं भवति। एतयोश्च परस्परपरिहारस्थितिलक्षणतया विरोधः। तत् कथं नित्ये क्रमाक्रमसम्भवः। नापि विरुद्वः सपक्षे भावात्। नचानैकान्तिकः। क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात्। तथा हि न तावत् क्रमाक्रमाभ्यामन्यः प्रकारोस्ति, येनार्थक्रियासम्भावनायां कारमाक्रमाभ्यामर्थक्रियाव्याप्तिर्न स्यात्। तस्मादर्थक्रियामात्रानुबद्वतया तयोरन्यतरप्रकारस्य। उभयोरभावे चाभावादर्थक्रियामात्रस्येति ताभ्यां तस्य व्याप्तिसिद्विः। पक्षीकृते च तयोरभावेनार्थक्रियाशक्त्यभावसिद्वौ कथमनेकान्तः। न हि ब्याप्यव्यापकयोर्व्याप्यव्यापकभावसिद्विमुद्वूयब्याप्याभावेन व्यापकाभावस्य व्याप्तिसिद्वौ, उपायान्तरमस्तीति निरवद्यो व्यापकानुपलम्भः। सत्त्वस्य क्षणिकत्वेन व्याप्तिं साधयत्येव। ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिवन्धसिद्विः, अस्याप्यनेकदोषदुष्टत्वात्। तथाहि न तावदयं प्रसङ्गो हेतुः साध्यधर्म्मिणि प्रमाणसिद्वत्वात्, पराभ्युपगमसिद्वत्वाभावात्, विपर्य्ययपर्य्यवसानाभावाच्च। अथ स्वतन्त्रः, तदाश्रयासिद्वः। अक्षणिकस्याश्रयस्यासम्भवादप्रतीतत्वाद्वा। प्रतीति र्हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात्। प्रथमपक्षद्वये साक्षात्पारम्पर्य्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलः साधारणो हेतुः। व्यापकानुपलम्भश्च स्वरूपासिद्वः स्यात्। अर्थक्रियाकारित्वे क्रमाक्रमयोरन्यतरस्यावश्यम्भावात्। अन्तिमपक्षे तु न कश्चिद्वेतुरनाश्रयः स्यात् विकल्पमात्रसिद्वस्य धर्म्मिणः सर्व्वत्र सुलभत्वात्। अपि च तत् कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा। तत्राद्यपक्षद्वये ऽक्षणिकस्य सत्तैवाब्याहता कथं वाधकावतारः। तृतीये तु न सर्व्वदा ऽक्षणिकसत्तानिषेधः। तदर्पितसंस्काराभावे तत् स्मरणायोगात्। चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः। पञ्चमे च तद्विषयस्याभावो न तावत् प्रत्यक्षतः सिध्यति। अक्षणिकात्मनः सर्व्वदैव त्वन्मते ऽप्रत्यक्षत्वात्। न चानुमानतस्तदभावः प्रतिबद्वलिङ्गानुपलम्भादित्याश्रयासिद्विस्तावदुद्वता। एवं दृष्टान्तोपि प्रतिहन्तव्यः॥



स्वरूपासिद्वोप्ययं हेतुः स्थिरस्यापि क्रमाक्रमिसहकार्य्यपेक्षया क्रमाक्रमाभ्यामर्थक्रियोपपत्तेः। नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः। तथाहि क्रमिसहकार्य्यपेक्षया क्रमिकार्य्यकारित्वन्तावदविरुद्वं।



तथाच शङ्करस्य संक्षिप्तोऽयमभिप्रायः। सहकारिसाकल्यं हि सामर्थ्यं। तद्वैकल्यञ्चासामर्थ्यं। न च तयोराविर्भावतिरोभावाभ्यान्तद्वतः काचित् क्षतिः, तस्य ताभ्यामन्यत्वात्। तत्कथं सहकारिणोऽनपेक्ष्यकार्य्यकरणप्रसङ्ग इति।



त्रिलोचनस्याप्ययं संक्षिप्तार्थः। कार्य्यमेव हि सहकारिणमपेक्षते। न कार्य्योत्पत्तिहेतुः। यस्माद्द्विविधं सामर्थ्यन्निजमागन्तुकञ्च सहकार्य्यन्तरं। ततो ऽक्षणिकस्यापि क्रमवत्सहकारिनानात्वादपि क्रमवत्कार्य्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति॥



न्यायभूषणोऽपि लपति। प्रथमकार्य्योत्पादनकाले ह्युत्तरकार्य्योत्पादनस्वभावः। अतः प्रथमकाल एवाशे षाणि कार्य्याणि कुर्य्यादिति चेत्। तदिदं माता मे वन्ध्येत्यादिवत् स्ववचनविरोधादयुक्तं। योह्युत्तरकार्य्यजननस्वभावः स कथमादौ तत्कार्य्यं कुर्य्यात्। न तर्हि तत्कार्य्यकरणस्वभावः। नहि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति॥



वाचस्पतिरपि पठति। नन्वयमक्षणिकः स्वरूपेण कार्य्यञ्जनयति। तच्चास्य स्वरूपं तृतीयादिष्विव क्षणेषु द्वितीयेऽपि क्षणे सदिति तदापि जनयेत्। अकुर्व्वन् वा तृतीयादिष्वपि न कुर्व्वीत। तस्य तादवस्थ्यात्। अतादवस्थ्ये वा तदेवास्य क्षणिकत्वं।



अत्रोच्यते। सत्यं स्वरूपेण कार्य्यञ्जनयति न तु तेनैव। सहकारिसहितादेव ततः कार्य्योत्पत्तिदर्शनात्। तस्मात् व्याप्तिवत्कार्य्यकारणभावोऽप्येकत्रान्ययोगव्यवच्छेदेनाम्यत्रायोगव्यवच्छेदेनावबोद्वव्यः। तथैव लोकिकपरीक्षकाणां सम्प्रतिपत्तेरिति न क्रमिकार्य्यकारित्वपक्षोक्तदोषावसरः॥



नाप्यक्षणिके यौगपद्यपक्षोक्तदोषावकाशः। ये हि कार्य्यमुत्पादितवन्तो द्रव्यविशेषास्तेषां व्यापारस्य नियतकार्य्योत्पादनसमर्थस्य निष्पादिते कार्य्ये ऽनुवर्त्तमानेष्वपि तेषु द्रव्येषु निवृत्तार्थादूना सामग्री जायते। तत्कथं निष्पादितं निष्पादयिष्यति। न हि दण्डादयः स्वभावेनैव कर्त्तारो येनामी निष्पत्तेरारभ्य कार्य्यं विदद्युः। किन्तर्हि व्यापारावेशिनः। न चेयता स्वरूपेण न कर्त्तारः स्वरूपकारकत्वनिर्व्वाहपरतया व्यापारसमावेशादिति॥



किञ्च क्रमाक्रमाभावश्च भविष्यति न च सत्वाभाव इति सन्दिग्धव्यतिरेकोप्ययं व्यापकानुपलम्भः। न हि क्रमाक्रमाभ्यामन्यप्रकारस्याभावः सिद्वः। विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात्। किञ्च प्रकारान्तरस्य दृश्यत्वेनात्यन्तनिषेधः। अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणामिति न क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यस्य व्याप्तिसिद्विः। अतः सन्दिग्धव्यतिरेको ऽपि व्यापकानुपलम्भः। किञ्च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात् तेन व्याप्तं सत्त्वमपि परोक्षमेवेति न तावत्प्रतिबन्धः प्रत्यक्षतः सिध्यति नाप्यनुमानतः, तत्प्रतिबद्वलिङ्गाभावादिति। अपि च क्रमाक्रमाभ्यामर्थक्रियाकारित्वं व्याप्तमित्यतिसुभाषितं।

यदि क्रमेण व्याप्तं कथमक्रमेण। अथाक्रमेण न तर्हि क्रमेण; क्रमाक्रमाभ्यां व्याप्तमिति तु ब्रूवत व्याप्तेरेवाभावः प्रदर्शितो भवति। नहि भवति। अग्निर्धूमभावाभावाभ्यां व्याप्त इति। अतो व्याप्तेरनैकान्तिकत्वम्। अपि च किमिदं वाधकमक्षणिकानामसत्तां साध यति, उतस्वित्, अक्षणिकात् सत्त्वस्य व्यतिरेकं, अथ सत्त्वक्षणिकत्वयोः प्रतिवन्धं। न पूर्व्वो विकल्पः। उक्तक्रमेण हेतोराश्रयासिद्वत्वात्। न च द्वितीयः। यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर्व्यतिरेकशब्दस्यार्थः। सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्वेतुः स्यादिति सत्त्वमनैकान्तिकं। व्यापकानुपलम्भः स्वरूपासिद्वः। अथ सा विकल्प्यते। तदा पूर्व्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्प्यो दूषणीयः। अत एव न तृतियो ऽपि विकल्पः। व्यतिरेकासिद्वौ सम्बन्धासिद्वेः। किञ्च न भूतलवदत्राक्षणिको धर्म्मी दृश्यते। न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्यचित् दृश्यस्य प्रतिपत्तिमन्तरेणान्तर्भावयितुं शक्य इति। किञ्चास्याभावधर्म्मत्वे। आश्रया सिद्वत्वमितरेतराश्रयत्वञ्च। भावधर्म्मत्वे विरुद्वत्वञ्च। उभयधर्म्मत्वे चानैकान्तिकत्वमिति न त्रयीन्दोषजातिमतिपतति॥



यत्पुनरुक्तमक्षणिकत्वे कर्मयौगपद्याभ्यामर्थक्रियाविरोधादिति। तत्र विरोधसिद्विमनुसरता विरोध्यपि प्रतिपत्तब्यः। तत्प्रतीतिनान्तरीयकत्वात् विरोधसिद्वेः। यथा तुहिनदहनयोः सापेक्षध्रुवभावयोश्च प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात् सन्नेव स्यात् अजनकस्याप्रमेयत्वात्। संवृत्तिसिद्वेनाक्षणिकत्वेन विरोधसिद्विरिति चेत्। संवृतिसिद्वमपि वास्तवं काल्पनिकं वा स्यात्। यदि वास्तवं कथन्तस्यासत्त्वं कथञ्चार्थक्रियाविरोधः। अर्थक्रियां कुर्व्वद्वि वास्तवमुच्यते।



अथ काल्पनिकं। तत्र किं विरोधो वास्तवः काल्पनिको वा। न तावद्वास्तवः कल्पितविरोधिविरोधत्वात्। बन्ध्यापुत्रविरोधवत्। अथ विरोधोऽपि काल्पनिकः। न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिरिति। अयमेव चोद्यप्रबन्धोऽस्मद् गुरुभिः संगृहीतः॥



नित्यन्नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता। हेतोः स्वानुभवस्य चाक्षतिरतः क्षिप्तः सपक्षोऽपि च। शून्यश्च द्वितीयेन सिध्यति न चासत्तापि सत्ता यथा नो नित्येन विरोधसिद्विरसता शक्या क्रमादेरपीति॥



अत्रोच्यते। इह वस्तुन्यपि धर्म्मिधर्म्मव्यवहारो दृष्टोयथा गवि गोत्वं, पटे शुक्लत्वं तुरगे गमनमित्यादि। अवस्तुन्यपि धर्म्मिधर्म्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो बन्ध्यापुत्रे वक्रत्वाभावो गगणारविन्दे गन्धाभाव इत्यादि। तत्रावस्तुनि धर्म्मित्त्वन्नास्तीति किम्बस्तुधर्म्मेण धर्म्मित्वन्नास्ति। आहोस्विदवस्तुधर्म्मेणापि। प्रथमपक्षे सिद्वसाधनं द्वितीयपक्षे तु स्ववचनविरोधः। यदाहु र्गुरवः।



धर्म्मस्य कस्यचिद वस्तुनि मानसिद्वा

बाधाविधिव्यवहृतिः किमिहास्ति नो वा।

क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि

नास्त्येव चेत् स्ववचनप्रतिरोधसिद्विः॥



अवस्तुनो धर्म्मित्वस्वीकारपूर्व्वकत्वस्य व्यापकस्याभावे आश्रयासिद्विदूषणस्यानुपन्यासप्रसङ्ग‍इत्यर्थः। येनैव हि वचनेनावस्तुनो धर्म्मित्वाभावेन धर्म्मेण धर्म्मत्वमभ्युपगतं। परस्तु प्रतिषिध्यत इति व्यक्तम्दिमीश्वरचेष्टितं। तथाह्यवस्तुनो धर्म्मित्वन्नास्तीति वचनेन धर्म्मित्वाभावः किमवस्तु विधीयते, अन्यत्र वा, न वा क्वचिदपीति त्रयः पक्षाः।



प्रथमपक्षेऽवस्तुनो न धर्म्मित्वनिषेधः। धर्म्मित्वाभावस्य धर्म्मस्य तत्रैव विधानात्। द्वितीयेऽवस्तुनि किमायातं। अन्यत्र धर्म्मित्वाभावविधानात्। तृतीयस्तु पक्षो व्यर्थ एव निराश्रयत्वात् इति कथमवस्तुनो धर्म्मित्वनिषेधः। तस्माद्यथा प्रमाणोपन्यासः प्रमेयस्वीकारपूर्व्वकत्वेन व्याप्तः। वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्व्वकत्वेन व्याप्तः। तथाऽवस्तुनो धर्म्मित्वं नास्तीति वचनोपन्यासोऽवस्तुनो धर्म्मित्वस्वीकारपूर्व्वत्वेन व्याप्तः। अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात्। तद्यदि वचनोपन्यासो व्याप्यधर्म्मः। तदाऽवस्तुनो धर्म्मित्वस्वीकारोपि व्यापकधर्म्मो दुर्ब्बारः। अथ न व्यापकधर्म्मः। तदा व्याप्यस्यापि वचनोपन्यासस्यासम्भव इति मूकतैवात्र बलादायातेति कथं न स्ववचनविरोधसिद्विः। नह्यब्रूवन् परम्बोधयितुमीशः। ब्रुवन् वा दोषमिमं परिहर्त्तुमिति महति सङ्कटे प्रवेशः। अवस्तुप्रस्तावे सहृदयाणां मूकतैव युज्यत इति चेत्। अहो महद्वैदग्ध्यं। अवस्तुप्रस्तावे स्वयमेव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभाषया निःसर्त्तुमिच्छति। नचावस्तुप्रस्तावो राजदण्डेन विना चरणमर्द्दनादिनानिष्टिमात्रेण वा प्रतिषेद्वुं शक्यते। ततश्चात्रापि क्रमाक्रमाभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्यात्मनो वा क्षणिकस्य धर्म्मित्वं केन प्रतिहन्यते। त्रिविधो हि धर्म्मो दृष्टः कश्चिद्वस्तुनियतो नीलादिः। कश्चिदवस्तुनियतो यथा सर्व्वोपाख्याविरहः। कश्चिदुभयसाधारणो यथानुपलब्धिमात्रं। तत्र वस्तुधर्म्मेणावस्तुनो धर्म्मित्वनिषेध इति युक्तं। नत्ववस्तुधर्म्मेण। वस्त्ववस्तुधर्म्मेण वा। स्ववचनस्यानुयन्यासप्रसङ्गादित्यर्क्षाणकस्याभावे सन्देहे वाऽवस्तुधर्म्मेण धर्म्मित्वमव्याहतमिति नायमाश्रयासिद्वो व्यापकानुपलम्भः॥



अक्षणिकाप्रतीता वयमा श्रयासिद्वोहेतुरिति तु युक्तमुक्तं। तदप्रतीतौ तद्व्यवहारायोगात्। केवलमसौ व्यवहाराङ्गभूता प्रतीति र्वस्त्ववस्तुनोरेकरूपा न भवति। साक्षात्पारम्पर्य्येण वस्तुसामर्थ्यभाविनी हि वस्तुप्रतीतिः। यथा प्रत्यक्षमनुमानं प्रत्यक्षपृष्ठभावी च विकल्पः। अवस्तुनस्तु सामर्थ्याभावात् विकल्पमात्रमेव प्रतीतिः। वस्तुनो हि वस्तुबलभाविनी प्रतीति र्यथासाक्षात्प्रत्यक्षं परम्परया तत्पृष्ठभावी विकल्पोऽनुमानञ्च। अवस्तुनस्तु न वस्तुबलभाविनी प्रतीतिस्तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात्। तस्माद्विकल्पमात्रमेवावस्तुनः प्रतीतिः। नह्यभावः कश्चिद्विग्रहवान् यः साक्षात्कर्त्तव्योऽपि तु व्यवहर्त्तव्यः। स च व्यवहारो विकल्पादपि सिध्यत्येव। अन्यथा सर्ब्बजनप्रसिद्वोऽवस्तुव्यवहारो न स्यात्। इष्यते च तद्वर्मित्वप्रतिषेधानुवन्धादित्यकारकेनापि विकल्पमात्रसिद्वोऽक्षणिकः स्वीकर्त्तव्य इति नायमप्रतीतत्वादप्याश्रयासिद्वोहेतुर्वक्तव्यः। ततश्चाक्षणिकस्य विकल्पमात्रसिद्वत्वे यदुक्तं न कश्चिद्वेतुरनाश्रयः स्यद्विकल्पमात्रसिद्वस्य धर्म्मिणः सर्व्वत्र सुलभत्वादिति ततसङ्गतं। विकल्पमात्रसिद्वस्य धर्म्मिणः सर्व्वत्र सम्भवेऽपि वस्तुधर्म्मेण धर्म्मित्वायोगात्। वस्तुधर्म्महेतुत्वापेक्षया आश्रयासिद्वस्यापि हेतोः सम्भवात्। यथा आत्मनो विभुत्वसाधनार्थमुपन्यस्तं सर्व्वत्रोपलभ्यमानगुणत्वादिति साधनं। विकल्पश्चायं हेतूपन्यासात्। पूर्व्वं सन्दिग्धवस्तुकः, समर्थिते तु हेताववस्तुक इति ब्रूमः। न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः। आस्तान्तावत्। सन्दिग्धस्यावस्तुनोपि विकल्पमात्रसिद्वस्यावस्तुधर्म्मापेक्षया धर्म्मित्वप्रसाधनात्। वस्तुधर्म्महेतुत्वापेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात्। यथेह निकुञ्जे मयूरः केकायितादिति। अवस्तुकविकल्पविषयस्यासत्त्वन्तु व्यापकानुपलम्भादेव प्रसाधितं। एवं दृष्टान्तस्यापि व्योमादेर्द्वर्म्मित्वं विकल्पमात्रेण प्रतीतिश्चावगन्तव्या। तदेवमवस्तुधर्म्मापेक्षयाऽवस्तुनोधर्म्मित्वस्य विकल्पमात्रेण प्रतीतेश्चापन्होतुमशक्यत्वान्नायमाश्रयासिद्वो हेतुः। न दृष्टान्तक्षतिः॥



न चैष स्वरूपासिद्वः। अक्षणिके धर्म्मिणि क्रमाक्रमयो र्व्यापकयोरयोगात्। तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्य्यकारणसामर्थ्यमस्ति तदा प्रथमक्षणभाविकार्य्यवत् द्वितीयादिक्षणभाव्यपि कार्य्यं कुर्य्यात्। समर्थस्य क्षेपायोगात्। अथ तदा सहकारिसाकल्यलक्षणसामर्थ्यं नास्ति। तद्वैकल्यलक्षणस्यासामर्थ्यस्य सम्भवात्। न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति। सहकारिसहितादेव ततः कार्य्योत्पत्तिदर्शनात् इति चेत्। यदा तावदमी मीलिताः सन्तः कार्य्यं कुर्व्वते तदैकार्थकरणलक्षणं सहकारित्वमेषामस्तु को नि षेद्वा। मिलितैरेव तु तत्कार्य्यङ्कर्त्तव्यमिति कुतो लभ्यते। पूर्व्वापरकालयोरेकस्वभावत्वात् भावस्य। सर्व्वदा जननाजननयोरन्यतरनियमप्रसङ्गस्य दुर्व्वारत्वात्। तस्मात् सामग्रीजनिका नैकं जनकमिति स्थिरवादिनाम्मनोराज्यस्याप्यविषयः।



किं कुर्म्मो दृश्यते तावदेवमिति चेत्। दृश्यतां किन्तु पूर्व्वस्थितादेव पश्चात् सामग्रीमध्यप्रविष्टाद्भावात् कार्य्योत्पत्तिरन्यस्मादेव विशिष्टसामग्रीसमुत्पन्नात् क्षणादिति विवादपदमेतत्। तत्र प्रागपि सम्भवे सर्व्वदैव कार्य्योत्पत्ते र्नवा कदाचिदपीति विरोधमसमाधाय तत एव कार्य्योत्पत्तिरिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हति।



न च प्रत्यभिज्ञानादेवैकत्वसिद्विः। तत् पौरुषस्य लून पुनर्ज्जातकेशकुशकदलीस्तम्बादौ निर्द्दलनात्। विस्तरेण च प्रत्यभिज्ञानदूषणमस्माभिः स्थिरसिद्विदूषणे प्रतिपादितमिति तत एवावधार्य्यं।



ननु कार्य्यमेव सहकारिणमपेक्षते। न तु कार्य्योत्पत्तिहेतुः। यस्माद्‍द्विविधं सामर्थ्यं निजमागन्तुकञ्चसहकार्य्यन्तरं। ततोऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वादपि क्रमवत्कार्य्यनानात्वमिति चेत्, भवतु तावन्निजागन्तुकभेदेन द्विविधं सामर्थ्यं तथापि तत्प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्म्मकमवश्याभ्युपगन्तव्यम्। तद्यदि प्रागपि, प्रागपि कार्य्यप्रसङ्गः। अथ पश्चादेव न तदा श्थिरोभावः॥



न च कार्य्यं सहकारिणोऽपेक्षत इति युक्तं। तस्यासत्त्वात्। हेतुश्च सन्नपि यदि स्वकार्य्यन्नकरोति तदा तत्कार्य्यमेव तन्न स्यात्, स्वातन्त्र्‍यात्। यच्चोक्तं। योऽह्युत्तरकार्य्यजननस्वभावः स कथमादौ कार्य्यं कुर्य्यात्। न तर्हि तत्कार्य्यकरणस्वभावः। न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति। तदसङ्गतं। स्थिरस्वभावत्वे भावस्योत्तरकालमेवेदं कार्य्यन्नपूर्व्वकालमिति कुत एतत्। तदभावाच्च कारणमप्युत्तरकार्य्यकरणस्वभावमित्यपि कुतः। किं कुर्म्म उत्तरकालमेव तस्य जन्मेति चेत्। स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु। श्थिरत्वेऽप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव कार्य्यं करोतीति चेत्। न। प्रमाणवाधिते स्वभावाभ्युपगमायोगादिति न तावदक्षणिकस्य क्रमिकार्य्यकारित्वमस्ति। नाप्यक्रमिकार्य्यकारित्वसम्भवः। द्वितीयेऽपि क्षणे कारकस्वरूपसद्भावे पुनरपि कार्य्यकरणप्रसङ्गात्। कार्य्ये निष्पन्ने तद्विषयव्यापाराभावादूना सामग्री न निष्पादितं निष्पादयेदिति चेत्। न। सामग्रीसम्भवासम्भवयोरपि सद्यः क्रियाकारकस्वरूपसम्भवे जनकत्वमवार्य्यमिति प्रागेव प्रतिपादनात्। कार्य्यस्य हि निष्पादितत्वात् पुनः कर्त्तुमशक्यत्वमेव कारणमसमर्थमावेदयति। तदयमक्षणिके क्रमाक्रमिकार्य्यकारित्वाभावो न सिद्वः। न च क्रमाक्रमाभ्यामपरप्रकारसम्भवो येन ताभ्यामव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात्। प्रकारान्तरशङ्कायां तस्यापि दृश्यादृश्यत्वप्रकारद्वयदूषणेऽपि स्वपक्षेप्यनाश्वासप्रसङ्गात्। तस्मादन्योऽन्यव्यवच्छेदस्थितयोर्नापरः प्रकारः सम्भवति। स्वरूपाप्रविष्टस्य वस्तुनोऽवस्तुनोवाऽन्यत्वात्। प्रकारा न्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात्। तथातीन्द्रियस्य सहकारिणोऽदृश्यत्वेप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य दृश्यस्यैव सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षादेव सिध्यति। एवं क्रमाक्रमाभ्यामर्थक्रियाकारित्वं ब्याप्तमिति क्रमाक्रमयोरन्योऽन्यव्यवच्छेदेन स्थितत्वादेतत्प्रकारद्वयपरिहारेणार्थक्रियाकारित्वमन्यत्र न गतमित्यर्थः। अत एवैतयोर्विनिवृत्तौ निवर्त्तेत।



त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणमाश्रयासिद्विदोषपरिहारतो निरस्तं। द्वितीयञ्चासङ्गतं विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात्। नह्यभावः कश्चित् विग्रहवान् यः साक्षात्कर्त्तव्योऽपि तु विकल्पादेव व्यवहर्त्तव्यः। न ह्यभावस्य विकल्पादन्याप्रतिपत्तिरप्रतिपत्तिर्वा सर्व्वथोभयथापि तद्व्यवहारहानिप्रसङ्गात्। एवं वैधर्म्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पादेव प्रतीतिः। तृतीयमपि दूषणमसङ्गतं। व्यापकानुपलम्भे निर्द्दोषत्वस्य क्षणिकत्वेन व्याप्तेरव्याहतत्वात्।



तदयं व्यापकानुपलम्भोऽक्षणिकस्यासत्त्वं, सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिञ्च साधयत्येकव्यापारात्मकत्वात् इति स्थितं।



ननु व्यापकानुपलब्धिरिति यद्यनुपलब्धिमात्रन्तदा न तस्य साध्यबुद्विजनकत्वमवस्तुत्वात्। न चान्योपलब्धिर्व्यापकानुपलब्धिरभिधातुं शक्या भूतलादिवत् अन्यस्य कस्यचिदनुपलब्धेरिति चेत् तदसङ्गतं। धर्म्म्युपलब्धेरेवान्यत्राप्यनुपलब्धितया व्यवस्थापनात्। यथा नेह शिंशपा वृक्षाभावादित्यत्र वृक्षापेक्षया केवलप्रदेशस्य धर्म्मिण उपलब्धिर्दृश्यानुपलब्धिः। शिंशपापेक्षया च केवलप्रदेशस्य धर्म्मिण उपलब्धिरेव शिंशपाभावोपलब्धिरिति स्वभावहेतुपर्य्यवसायिव्यापारो व्यापकानुपलम्भः। तथा हि नित्यस्य धर्म्मिणो विकल्पबुद्व्यध्यवसि तस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणमेव क्रमिकारित्वा क्रमिकारित्वानुपलम्भ अर्थक्रियापेक्षया च। केवलप्रतीतिरेवार्थक्रियावियोगप्रतीतिरिति व्यापकानुपलम्भान्तरादस्य न कश्चिद्विशेषः।



अध्यवसायापेक्षया च वाह्येऽक्षणिकेऽवस्तुनि व्यापकाभावात् व्याप्याभावसिद्विव्यवहारः। अध्यवसायश्च समनन्तरप्रत्ययवलायाताकारविशेषयोगादगृहीतेऽपि प्रवर्त्तनशक्तिर्वोद्वव्यः। ईदृशश्चाध्यवसायोऽर्थोऽस्मच्चित्राद्वैतसिद्वौ निर्व्वाहितः। स चाविसम्बादी व्यवहारः परिहर्त्तुमशक्यः; यद्व्यापकशून्यं; तद्वाप्यशून्यमिति। एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात्। अयञ्च न्यायो यथा वस्तुभूते धर्म्मिणि तथाऽवस्तुभूतेऽपीति को विशेषः। तथाह्येकज्ञानमात्रविकल्प एव। यथा च, हरिणशिरसि तेनैकज्ञानसंसर्गिशृङ्गमुपलब्धं। शशशिरस्यपि तेन सहैकज्ञानसंसर्गित्वसम्भावनयैव शृङ्गं निषिध्यते। तथा नीलादावपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्म्मिणा सार्द्वं एकज्ञानसंसर्गिणौ दृष्टौ नित्येऽपि यदि भवतः। नित्यग्राहिणा ज्ञानेन स्वधर्म्मिणा नित्येन सहैव गृह्येयातामिति सम्भावनया। एकज्ञानसंसर्गिद्वारकमेव प्रतिषिध्यते। कथं पुनरेतन्नित्यज्ञाने क्रमाक्रमयोरस्फुरणमिति। यावता क्रमाक्रमक्रोडीकृतमेव नित्यं विकल्पयाम इति चेत्। अत‍एव वाधकावतारो विपरीतरूपारोपमन्तरेण तस्य वैयर्थ्यात्। कालान्तरेणैकरूपतया नित्यत्वं। क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया। ततो नित्यत्वस्य क्रमाक्रमिकार्य्यशक्तेश्च परस्परपरिहारस्थितलक्षणतया दुर्व्वारो विरोध इति कथं नित्ये क्रमाक्रमयोरन्तर्भावः। अनन्तर्भावाच्च शुड्वनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथमुल्लेखः। ततश्च प्रतियोगिनि नित्येऽपि कल्प्यमाने, एकज्ञानसंसर्गिलक्षणप्राप्ते नित्योपलब्धिरेव नित्यविरुद्वस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः। तत‍एव वार्थक्रियाशक्तेरनुपलब्धेः। तस्माद्व्यापकविवेकिधर्म्म्युपलब्धितया न व्यापकानुपलम्भान्तरादस्य विशेषः।



नन्वेतदवस्तुधर्म्मिकोपयोगिकस्त्वधिष्ठानत्वात् प्रमाणव्यवस्थाया इति चेत्। किमिदम्बस्त्वधिष्ठानत्वन्नाम। किम्परम्परयाऽपि वस्तुनः सकाशादागतत्वम्, अथ वस्तुनि केनचिदाकारेण व्यवहारकारणत्वं, वस्तुभूतधर्म्मिप्रतिवद्वत्वम्बा।



यद्याद्यः पक्षस्तदा क्रमाक्रमस्यार्थक्रियायाश्च व्याप्तिग्रहणगोचरवस्तुप्रतिवद्वत्वमपि न क्षीणं। न च द्वितीयेऽपि पक्षे दोषः सम्भवति। क्षणभङ्गिवस्तुसाधनोपायत्वादस्य। न चान्तिमोऽपि विकल्पः कल्प्यते। तस्यैव नित्यविकल्पस्य वस्तुनो धर्म्मिभूतस्य क्रमाक्रमवद्वाह्यनित्योपादानशून्यत्वेनार्थक्रियावद्वाह्यनित्योपादानशून्यत्वप्रसाधनात्। पर्य्युदासवृत्त्या बुद्विस्वभाव भूता क्षणिकाकारे वस्तुभूते धर्म्मिणि प्रतिवद्वत्वसम्भवात्।



अयमेव न्यायो न वक्ता बन्ध्यासुतश्चैतन्याभावादित्यादौ योज्यः। एतेन यथा वृक्षाभावादित्याद्यन्तर्भावयितुं शक्यो न तथायमिति त्रिलोचनोऽपि निरस्तः।



न च क्रमाद्यभावस्त्रयीं दोषजातिन्नातिक्रामति। अभावधर्म्मत्वेऽप्याश्रयासिद्विदोषपरिहारात्। यत्त्वनेन प्रमाणान्तरान्नित्यानामसत्त्वसिद्वौ क्रमादिविरहस्याभावधर्म्मता न सिध्यतीत्युक्तं। तद्वालस्यापि दुरभिधानं। नित्यो हि धर्म्मी। असत्त्वं साध्यं। क्रमिकार्य्यकारित्वाक्रमिकार्य्यकारित्वविरहो हेतुः। अस्य चाभावधर्म्मत्वन्नाम। असत्त्वलक्षणस्वसाध्याविनाभावित्वमुच्यते। तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्वौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्म्मत्वं प्रागेव विध्योर्व्याप्तिसाधकात् प्रत्यक्षादनुमानात्मकाद्वा प्रमाणान्तरात् सिद्व मिति नेतरेतराश्रयत्वदोषः।



न च सत्तायामिवासत्तायामपि तुल्यप्रसङ्गो भिन्न न्यायत्वात्। वस्तुभूतं हि तत्र साध्यं साधनञ्च। तयोधर्म्म्यैपि वस्तुभूत एव युज्यते॥



वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्विः। तयोरभावे नियमेनाश्रयासिद्विरिति युक्तं। असत्तासाधने त्ववस्तुधर्म्मा हेतुरवस्तुनि विकल्पमात्रसिद्वे धर्म्मिणि नाश्रयासिद्विदोषेण दूषयितुं शक्यः। तथाऽक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्येव।



तथा विकल्पादेवाक्षणिको विरोधी सिद्वः। विकल्पोल्लिखितश्चास्य स्वभावो नापर इत्यपि व्यवहर्त्तव्यं। अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तं। तत् स्वरूपस्यानुल्लेखादित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः। अस्ति च। अतो यथा प्रमाणाभावेऽपि विकल्पसत्वस्य बन्ध्यासुतादेःसौन्दर्य्यादिनिषेधोऽनुरूपः, तथा विकल्पोपनीतस्यैवाक्षणिक स्वरूपस्य तत् प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषः स्यात्। यदि चाक्षणिकानुभवाभावात् विरोधप्रतिषेधः, तर्हि बन्ध्यापुत्राद्यननुभवादेव सौन्दर्य्यादिनिषेधोऽपि माभूत।



नन्वेवं विरोधस्यापारमार्थिकत्वं। तद्द्वारेण क्षणभङ्गसिद्विरप्यपारमार्थिकी स्यादिति चेत्। न हि विरोधोनाम वस्त्वन्तरं किञ्चित् उभयकोटिदत्तपादं सम्बद्वाभिधानमिष्यतेऽस्माभिरुपपद्यते वा। येनैकसम्बन्धिनो वस्तुत्वाभावेऽपरमार्थिकः स्यात्। यथा त्विष्यते तथा पारमार्थिक एव। विरुद्वाभिमतयोरन्योऽन्यस्वरूपपरिहारमात्रं विरोधार्थः। तच्च भावाभावयोः पारमार्थिकमेव न भावोऽभावरूपमाविशति। नाप्यभावो भावरूपं प्रविशतीति योऽयमनयोरसङ्करनियमः स एव पारमार्थिको विरोधः। कालान्तरैकरूपतया हि नित्यत्वं। क्रमाक्रमौ क्षणद्वयेऽपि भिन्नरूपतया ततो नित्यत्वक्रमाक्रमिकार्य्यकारकत्वयोर्भावाभाववत् विरोधोऽस्त्येव। ननु नित्यत्वक्रमयौगपद्यवत्त्वञ्च विरुद्वौ विधूय नापरो विरोधोनाम। कस्य वास्तवत्वमिति चेत्। न। न हि धर्म्मान्तरस्य सम्भवेन विरोधस्य पारमार्थिकत्वं ब्रूमः। किन्तु विरुद्वयोर्धर्म्मयोः सद्भावेऽन्यथा विरोधनामधर्म्मान्तरसम्भवेऽपि यदि न विरुद्वौ धर्म्मौ क्व पारमार्थिकविरोधसद्भावः। विरुद्वौ च धर्म्मौ तावतैव तात्त्विको विरोधव्यवहारः। किमपरेण प्रतिज्ञामात्रसिद्वेन विरोधनाम्ना वस्त्वन्तरेण। तदयं पूर्व्वपक्षसंक्षेपः।



नित्यन्नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्वता

हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षोऽपि च।

शून्यश्च द्वितयेन सिध्यति न वा सत्तापि सत्तायथा

नोनित्येन विरोधसिद्विरसता शक्या क्रमादेरपीति॥



अत्र सिद्वान्तसंक्षेपः।

धर्म्मस्य कस्यचिवदस्तुनि मानसिद्वा

बाधाविधिव्यवकृतिः किमिहास्ति नो वा।

काप्यस्ति चेत् कथमियन्ति न दूषणानि।

नास्त्येव चेत् स्ववचनप्रतिरोधसिद्विरिति॥



तदेवं नित्यं न क्रमिकार्य्यकारित्वाक्रमिकार्य्यकारित्वयोगिपरमार्थः। ततश्च सत्तायुक्तमपि नैव परमार्थतः। ततश्च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावादक्षणिकाद्विनिवर्त्तमानमिदं सत्त्वं क्षणिकत्व एव विश्राम्यन्ते न व्याप्तं सिध्यतीति सत्त्वात् क्षणभङ्गसिद्विंरविरोधिनी॥



प्रकृतेः सर्व्वधर्म्माणां यद्वोधान्मुक्तिरिष्यते।

स एव तीर्थ्यनिर्म्माथी क्षणभङ्गः प्रसाधितः॥

विपक्षे वाधनाद्वेतोः साध्यात्मत्वं प्रसिध्यति।

तत् सिद्वौ द्विविधा व्याप्तिसिद्विरत्राभिधीयते॥



इति वैधर्म्म्यदृष्टान्ते व्यतिरेकरूपव्याप्त्या क्षणभङ्गसिद्विः समाप्ता॥०॥



कृतिरियं महापण्डितरत्नकीर्त्तिपादानाम्॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project