Digital Sanskrit Buddhist Canon

Kaṭhināvadāna

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Kaṭhināvadāna



oṃ namo ratnatrayāya



munivṛndavandyacaraṇo dhvastākhiladoṣa uttamaśrikaḥ| sakalajagadarthadakṣo viśuddhabodhau jino jayati|



yaḥ śrīmān sasurāsurairaviratam pādāravindārcitaḥ sākṣāt puṇyanidhānamaṅgalaguruścintāmaṇiḥ sarvavit| niḥśeṣoddhṛtadoṣajālajaṭilaḥ śauddhodaniḥ pāragaḥ pāyād vo bhagavān munīśvarajino dedīpyamānadyutiḥ||



anantaram asyāvadānasya nidānam āha|



athāyuṣmān mahākāśyapo jānanneva parārthaṃ bhagavantam evam āha| bhagavan kadā kaṭhinam utpadyate| bhagavānāha| kārttikakṛṣṇapratipadam ārabhya triṃśad divaseṣu yad ahorātraṃ tatra saṃghasya kaṭhinamutpadyate|



tat sādhivāsam ānāpayitavyaṃ| kṛtakalpadarśārañjanā nīlasūtrasūcīśāstrakalpena tad dānapatayaḥ saṃnipatite saṃghe niḥsārāpayitavyāḥ| karmakārekeṇa bikṣuṇā tato dānapatayo dānaparikarmakathāyā pratisaṃmodayitavyāḥ|



tat sādhivāsetyādi| kaṭhinapradānaṃ karttukāmena dānapatinā|ṣaḍhe śrāvaṇe vā māse savinayam upagamya kalpikakārakasya mukhenāryasaṃghasya vijñaptiḥ karaṇīyā tena caivaṃ karaṇīyā| samanvāharāryasaṃgha ayam amuka-nāma kaṭhinam āstariṣyati| yadi ṣya te'ṅgīkarotyāryasaṃgho no cennivārayatviti| so'pi tadā yadi dānapaterāśayo visśuddhaḥ suviśuddhañca deyavastu syāt tadā tūṣṇībhāvena svīkuryān no cennivarayet| yadi tadādhivāsayatyāryasaṃghastadā supramāṇāṃ surūpāṃ yugalīṃ rañjayitvā'sya darśayet| tataḥ kalpikakārakastam ādāya dānapatiṃ visṛjya hastena māpayitvānayā kaṭhina-cīvaraṃ kariṣyati| dānapatiriti tasmai pratipādayet| dvividhaṃ hi kaṭhinaṃ cīvaraṃ kṛtam akṛtakañca| tatra nikāyabhedena trikhaṇḍa-pañca-khaṇḍādikaṃ pariṇāhenānyūna trihastam āyāmenānyūna pañcahastaṃ susīvitaṃ kṛtakaṃ| akṛtadaśam asīvitam akṛtakaṃ| tat punaḥ pratyekaṃ dvividhaṃ niṣṭhitam aniṣṭhitañca| tatra kṛtanīlabindukaṃ pūjāmantrādhivāsitan tanniṣṭhitakṛt| itarad aniṣṭhitaṃ| atrāśvinipūrṇṇamāsyāṃ dānapater[|||||]ṇayā kālpikakārakaḥ| siddhaṃ kaṭhinacīvaraṃ ādāyādhiṣṭhitatraimāsasyāryasaṃghasya purastād evaṃ vadet| samanvāharāryyānena civareṇāsmiṃ saṃghāvāse'mūkanāma dānapatiḥ kaṭhinam āstariṣyati| adhivasatvāryasaṃghānumodayatu dānapatiriti| evaṃ dvirapi trirapi tadanvāryasaṃgho'pi tad adhyeṣaṇām aṅgīkṛtya divā[||||]vā masīdravādinā nīlarāgarasena vā prānte caturbindūṃścatu-satyādi viśuddhyā datvā trīn vā triratnādi visśuddhyā dvau vā yoga-saṃbhārādi viśuddhyā yathā vidhānam abhi[||||]yed etat| prabhātāyan tu nisāyāṃ parikalpitesūpasṛṣṭe samucchritātapatra-dhvaja-patākā digvidig vinyasta-khaṇḍa-piṇḍa-dhūpa-ghaṭikojjvala-yaṣṭi-pradīpa-sugandhagandhādi-divyasurabhi-kusumāvakīrṇṇe pradeśe khaṭvāyām mañcāyām vā pṛthupīṭhake mantrādhiṣṭhitaṃ pañcbhirupahārairabhyarcittaṃ kaṭhinacīvaraṃ prasārya pratiṣṭhāpayet| tad anu tacchrāddho dānapatirudārābhiḥ pūjābhirabhipūjyābhipraṇamya suvarṇṇa-rajata-tāmrādi-dhātu dravyaṃ marakata-padmarāga-vajra-vaidūryyendranīlādikaṃ ratnaṃ divyāmbarābharaṇādikaṃ ca tasmin kaṭhinacīvare ratnatrayāya dadyāt|| kṣetraṃ vādikā ghārāmopavanādikaṃ dāsī-dāsa-hastyaśca go-mahiṣyādikaṃ piṇḍakādi-pratyāyañca bahirddhanantāḍapatrādau tan nāmākam vilikhya tatraiva prayacchet| bhakṣya-bhojya-lehya-peyādikaṃ bhājanādīni pañcopakaraṇa-bhāṇḍāni śayanāsanādīni bhaiṣajyānyupakaraṇāni cānekānyupabhogārhāṇi vastūni kaṭhinaṃ saṃspṛśya tat pārśvavataḥ saṃghopabhogāya viśrāṇayet| iti kaṭhinaṃ|



athāyuṣmān sumanā nāma bhikṣurbhagavantametad avocat| bhagavan kena kāraṇena cīvarādikaṃ kaṭhinam ityucyate| bhagavānāha| āyuṣman dṛḍhaṃ viśuddham abhedyaṃ vipulāvināśi ca kaṭhinam ityucyate| tathā hi dānapaterāśayasya dṛḍhatvāccivarasya viśuddhatvāt saṃghasyābhedyātvād dānasya phalasya ca vipulāvināśitvācca sarvameva katḥinaṃ bhavati||



śrāvasti-puryāṃ naradamya sārathir

vihṛtya ceto'hila bandhanāccyutaḥ|

śāntendriyaścāpyupaśāntamānaso

nimantrayāmāsa jinaḥ svaśiṣyān||



śrāvastyāṃ mahānagaryāṃ jetavane'nāthapiṇḍadasyārāme śubhe surabhidhūpadhūpite sugandhipuṣpakrakaropaśobhite śuciparisare mahārham mahadāsanamāsinaṃ viśuddhabodhiṃ vidhvastasamastadoṣaṃ mahākāruṇikaṃ bhagavantaṃ samyaksaṃbuddhaṃ śākyamunīndraṃ mahatpariṣadgaṇaiḥ sārdhaṃ viharati sma| atha bhagavān tūṣṇībhāvenāvasthitaḥ san sattvārthaṃ prati daśavidhabuddhakṛtyakaraṇāya laukikaṃ cittam|



tataḥ tīrthikaparivrājakacoditāyāstathāgataṃ prati duṣkṛtaṃ karma saṃsmṛtya saṃjātasaṃvegāḥ sthavira-sthavirā bhikṣavaḥ śirasi vinihitāñjalayo mahadāsanāsīnaṃ mahākāruṇikaṃ buddhaṃ bhagavantam praṇipatyedam abrūvan|



kṛtā bhagavatānekā dharmādhikārikī kathā vyākṛtāścāneke sattvā anuttarāyāṃ samyaksaṃbodhau|



anyaccānekam buddha-kṛtyaṃ kṛtam asmābhirapi prathamaṃ bodhicittamutpāditam aneke ca samyaksambuddhāḥ paryupāsitāḥ| yannu vayam anavataptaṃ saro gatvā bhagavataḥ purastāt svakasvakāṃ karmoplotiṃ vyākurmaḥ| adhivāsayatu bhagavān iti|



dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ daśāvaśyakaraṇīyāni bhavanti|| katamāni daśa| na tāvad buddhā bhagavantaḥ parinirvānti| yāvanna buddhaṃ vyākurvanti| yāvad anekena sattvenānuttarāyaṃ samyaksaṃbodhau cittaṃ notpāditaṃ bhavati| yāvanna sarve vineyā vinītā bhavanti| yāvacchrāvakayugam agratāyāṃ na nirdiṣṭaṃ bhavati| yāvanna sīmābandhaḥ kṛto bhavati| yāvannāyuṣaḥ pañcamo bhāga utsṛṣṭo bhavati| yavanna śrāvastyām mahānagaryāṃ mahāprātihāryaṃ darśitaṃ bhavati| yaāvanna śāṃkāśye nagare devāvatāraṃ darśitaṃ bhavati| yāvanna mātā-pitarau satyeṣu pratiṣṭhāpitau bhavataḥ| yāvadanavatapte mahāsarasi pūrvikā karmaplotiḥ śrāvakasaṅghena sārdhaṃ na vyākṛtā bhavatīti|



atha bhagavatā manasi kṛtvā śrāvakasaṃghena sārdhaṃ vyākṛtā bhavatīti| bhagavān pūrvikāṃ karmaplotim anavatapte vyākartukāmo bhikṣūnāmantrayate sma|



śrutvā taduktaṃ vacanaṃ maharṣerājñāṃ gṛhītvā sugatasya śiṣyāḥ| ṛddhyā tataste yayuragrapudgalā haṃsādhipaṃ vyomni yathaiva haṃsāḥ||



yathaivānyahaṃsagaṇaparivṛtastathaiva buddho bhagavān śākyamuniḥ|



visphuradvicitramaricijāla ekonaiḥ pañcabhirarhaccataiḥ sārdhaṃ lohitapakṣaiḥ pakṣibhiḥ parivṛto garutmān iva vihāyasā jetavanād vihāran niragāt|



ekonapañcaśatavītarāgeṇa sārdhaṃ gatavān|



atha bhagavān mahāśrāvakasaṃghena saha śrāvastyām antarhitaḥ himavaduttarasthagandhamādanaparvatasyottareṇa mahākīṭaparvatasyāgro'navatante mahāsarasi pratyasthāt|



na vidyate rāgādikleśasaṃtāpo yasmin sarasi| tad anavataptaṃ mahāsaraḥ| tacca ekaikapārśvena catuścatvāriṃśad yojanāni| adhaścatvāriṃśad yojanāni|



yaṃ vyāḍayakṣācaritam manoramaṃ vicitrapuṣpaistarubhiḥ suśobhitam| ito yato jalavahasāgaraṅgamā nadyaścatasraḥ prasṛtāścaturdiśam||



gaṅgā ca sindhuśca nadaśca vakṣuḥ śītā ca yānnaiva taranti martyāḥ| anyatra yo (!) ṛddhibalasya lābhī hanteha gacchāmi saro mahodadhim||



vicitrapuṣpair nānāprakāraiḥ svādusugandhiphalavṛkṣaiḥ suśobhitam|



punaḥ śītalāmalasvādusalilasampūrṇam|



kamalakuvalayakumudakahlārakokanadādiprasūnopaśobhitam|



punaḥ sārasaśarāricakrāṅgabakabalākākurarakrauñcādivividhavihaṃgarāvaramaṇīyam|



punarmakarandapānalampaṭabhramarāṃganāgaṇagītopakūjitam|



surāsuraminikinnarayakṣarākṣasoragāpsarāgaṇopaśobhitam|



tatastatra viharatā bhagavatā laukikaṃ cittamutpāditam| dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye'ntaśaḥ kunta-pipīlikā api prāṇino bhagavataścetasā cittam ājānanti| tato nandopanandau nāgarājau saṃlakṣayato'smin sarasi sāśrāvakasaṃgho bhagavān pūrvikāṃ karmaplotiṃ vyākartukāma iti buddhādhiṣṭhānena viditvā tābhyām mahāsaraso madhye śakaṭacakrapramāṇam sahasradalaṃ vilasanmaṇinālakaṃ suhīrakakesaraṃ jvalatsarojarājakarṇikam akekapaṅkajaparivṛtam bhagavadāsanārthaṃ sauvarṇasaroruhaṃ vinirmitaṃ tatastasyāṃ karṇikāyām bhagavān niṣasāda bhikṣavo'pi bhagavato'bhimukham anyāsu kamalakarṇikāsu niṣaṇṇāḥ|



tena khalu punaḥ samayenāyuṣmāñchāriputro gṛdhrakūṭe parvate saṃghāṭīṃ sīvayamānastiṣṭhati| tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanamāmantrayate sma| gacca mahāmaudgalyāyana pravrajyā-sahāyam ānaya| evam bhagavannityāyuṣmān mahāmaudgalyāyano bhagavato vacanam pratiśrutyānavatapte mahāsarasyantarhitaḥ| gṛdhrakūṭe parvate pratyasthād āyuṣmataḥ śāriputrasya purastād evaṃ cāha| he śāriputra śāstā ta ekonaiḥ pañcabhirarhacchataiḥ sārdham anavatapte mahāsarasi pūrvikāṃ karmaplotiṃ vyākartukāmastvām udīkṣaṇaparastiṣṭhati| āgachātāṃ gacchāvaḥ| śāriputra āha| āyuśman mahāmaudgalyāyana saṃghāṭīṃ tāvat sīvyāmi paścād āgamiṣyāmi| tato maudgalyāyanena tad vacanam amṛṣyamāṇena ṛdhyā pañcāṅgulayo'sya nibaddhāḥ| tenāpi maharddhyā sīvyataivāvasthitaṃ| āyuṣman mahāmaudgalyāyana yadyevaṃ saṃghāṭī-sūtrā bhavatu| maudgalyāyanaḥ kathayati| āyuṣmañchāriputra yadi na yāsyasi saṃghāṭī tāvat sīvayitavyaḥ (!)| tataḥ paścād yāsyasi| āyuṣmañchāriputra sāhāyyaṃ kalpayāmi| śāriputraḥ kathayati| evaṃ kuruṣva| athāyuṣmān mahāmaudgalyāyanaḥ svarddhyā pañcabhiraṅgulibhiḥ sīvayituṃ ārabdhaḥ| sa āyuṣmatā śāriputreṇoktaḥ| āyuṣman mahāmaudgalyāyana yadyevamanya-sūtrā bhavatu| sa kathayati| āyuṣmañchāriputraivaṃ kṛtvā yadi na yāsyasi| ahaṃ ta ṛddhibalena nayiṣyāmi| athāyuṣmatā śāriputreṇa cākṣabandham abhiprasāryoktaḥ| tvaṃ hyāyuṣman mahāmaudgalyāyana bhagavata ṛddhimatāṃ madhye'gro nirdiṣṭaḥ| idaṃ tāvat prāgeva māṃ balena nayiṣyasi| athāyuṣmatā mahāmaudgalyāyanenākarṣitaḥ| athāyuṣmāñchāriputraḥ saṃlakṣayati| maharddhiko mahānubhāvaḥ| sthānametannibadhyate yadākarṣiṣyate| tadāyuṣmatā śāriputreṇa gṛdhrakūṭa-parvata upanibaddhaḥ| āyuṣmatā mahāmaudgalyāyanena cākarṣitaḥ| gṛdhrakūṭaparvata-saha| āyuṣmāñchāriputraḥ saṃlakṣayati gṛdhrakūṭa-parvatamapyayam ākarṣayiṣyati| āyuṣmatā śāriputreṇa sumerau parvatarāje copanibaddhaḥ| āyuṣmatā mahāmaudgalyāyanena cākarṣitaḥ| tadā sumeru-parvatarājamapi kampitaḥ| tadā nandopanandau nāgarājāvapi saṃkṣubdhāḥ| yadā saṃkṣubdhā bhavanti tadā bhikṣavo buddhaṃ bhagavantaṃ paripṛcchanti| kiṃ bhagavan nandopananda-nāgarājau kṣubdhāḥ| yenānavatapto mahāsaraḥ saṃkṣubhitaḥ| bhagavānāha| na bhikṣavo nandopananda-nāgarājau saṃkṣubhitāḥ| api ca mahāśrāvakayoranyonyaṃ mahad ṛddhi-prakurvitaṃ| tata āyuṣmāñchāriputraḥ saṃlakṣayati| sumerumapyayaṃ parvatarājam ākarṣayiṣyatīti| tena yasyāṃ padmakarṇikkāyāṃ bhagavān niṣaṇṇastasyāṃ padmanāla upanibaddhaḥ| tadā niṣkampo vyavasthitaḥ| āyuṣmān mahāmaudgalyāyanenāyuṣmāñchāriputra uktaḥ| kṛtaṃ tvayā mahad ṛddhi vikurvitaṃ| bhavatvāgaccha gacchātva| athāyuṣmatā śāriputreṇoktaḥ| āyuṣman mahāmaudgalyāyanaiko'hamapyāgacchāmi yāvad āyuṣmān mahāmaudgalyāyano na gacchati| tadāyuṣmāñchāriputraḥ prathamataraṃ gatvā bhagavataḥ pādau śirasābhivanditvā svāsanapadmakarṇikayāṃ niṣaṇṇaḥ| tataḥ paścād āyuṣmān mahāmaudgalyāyana āgataḥ svāsane ca vyavasthitaḥ| sa tenoktaḥ| āyuṣmāñchāriputrāgatastvam| sa āha| āgato'ham iti tataḥ sarve bhikṣavaḥ saṃśayajātā buddhaṃ bhagavantaṃ paripṛcchanti| paśya bhadanta bhagavantāyuṣmān mahāmaudgalyāyano maharddhiko mahānubhāva ṛddhimatām madhye'gro nirdiṣṭaḥ| so'pyāyuṣmatā śāriputreṇa ṛddhyā parājitaḥ| bhagavānāha| na bhikṣava etarhyeva yathātīte'pyadhvanyanena śilpenāpi parājitaḥ|



tacchrūyatāṃ tāvat| bhūtapūrvaṃ bhikṣavo madhyadeśe citrakarācāryo'bhūt| sa kenacit karaṇīyena yavanaviṣayaṃ gato yantrakarācāryasya niveśane'vatīrṇastatrāhārādikaṃ kṛtvā vyavasthitaḥ| tena tasya dāruyantrapuṭṭalikāṃ kṛtvopasthānaparicārikā saṃpreṣitā| sā ca dāruyantrapuṭṭalikā tailodvartanaṃ haste nidhāya sthāpayitā| tataḥ sā tenoktā| ihāgacchasveti| sā tūṣṇī vyavasthitā| sa saṃlakṣayati nūnaṃ mama copasthānāya paricārikā preṣitā bhaviṣyatīti| varṇitā| aho vidhātrā nāriṇāṃ ratnasūtā vinirmitā| cakṣuṣormama puṇyasyānayā pavanīkṛtaḥ| dhig aho tasya janma jambudvīpe manuṣyasya yasyedṛṣī yuvatī rūpayauvanasampannā paramaramaṇīyā cakṣuṣā vā hastena vā śarīrasparśenādikaṃ na bhaved ityanenāmṛtasadṛśena mādhuryavacanena sambhāvitaḥ samāhartum ārabdhavān| priye sundaryāgacchāgacchasveti| tathāpi sā dāruyantrapuṭṭalikā na kiṃcid uktetyavadhārya kāmopasaktacetasā satvaram upagamya| sā tena hastena gṛhitvākarṣitā tadā dārusaṃkalikānāṃ puñjo vyavasthitaḥ| sa bhinnopahāsaḥ kṛtaḥ| sa saṃlakṣayati| aham anenaikākī pratibheditaḥ| aham api tathā kariṣyāmi| yathāsau sarājikāyāṃ parṣanmadhye pratibhedopahāsaṃ gamiṣyatīti cintayitvā tena dvārābhimukha ātmodbaddha-kaṇṭhakaścitritaḥ| tadanantaraṃ kapāṭapṛṣṭhe ca nilīyamāno'vasthitaḥ| yastasya vyutthānasamaye'tikrāntaḥ| sa yantrakarācāryaḥ saṃlakṣayati| utsūro jātaḥ| kasyārthenāyaṃ na niṣkrāmayatīti| sa tatra gataḥ| tena sa dṛṣṭaḥ| dṛṣṭvā ca saṃlakṣayati| kiṃ-kāraṇam anenātmodbaddha iti| yāvat paśyati dārusaṃkalikāyāḥ puñjaṃ saṃlakṣayati| pratibhinnenātmodbaddhaḥ| ācaritaṃ ceha yavanaviṣaye| yasya kasyacin niveśane'tithiḥ kālaṃ lokāntaraṃ karoti| tasya tāvat saṃskāro yāvad rājña āveditaṃ bhavati| tena rājña āveditaṃ| deva madhyadeśāccitrakarācārya ihāgataḥ sa ca mama niveśane'vatīrṇastasya mayā dāruyantrapuṭṭalikāṃ kṛtvā paricārikā preṣitā| sā tena hastena gṛhitvāharṣitā tadā dārusaṃkalikānāṃ puñjo vyavasthitaḥ| tena pratibhinnakenātmodbaddhaḥ| taṃ deva pratyavekṣayatu paścād ahaṃ saṃskāraṃ kariṣyāmi| rājājñayā tatrāmātyā gatāḥ| sa tair dṛṣṭaḥ| dṛṣṭvā kathayanti| katham asmākaṃ nāgadantād avatārayitavyaḥ| apare kathayanti| pāśaśchetavyaḥ| tena kuṭhāraṃ gṛhītvā pāśam chettumārabdhaṃ| yāvacchinnaḥ sa yantrakarācāryaḥ pratibhinnako vyavasthitaḥ| sa kapāṭāntarakān nirgatya kathayati| ahaṃ tvayā bhoḥ puruṣalkākī pratibhinnaḥ| tvaṃ punarmayā sarājikāyāṃ parṣan madhye pratibhedita iti| tat kiṃ manyadhve bhikṣavaḥ| yo'sau citrakarācārya eṣa evāsau śāriputro bhikṣuḥ| yo'sau yantrakarācārya eṣa evāsau mahāmaudgalyāyano bhikṣuḥ| tadāpyanenaiva śilpena parājitaḥ| etarhyapyanenaiṣa parājitaḥ|



bhūyo'pi yathānenaiṣa parājitastacchrūyataṃ| bhūtapūrvam bhikṣavaḥ| dvayościtrakarācāryayorvivādo jātaḥ| ekaḥ kathayati| ahaṃ śobhanaṃ śilpaṃ jānāmi| aparaḥ kathayati| ahaṃ śobhanaṃ śilpaṃ jānāmīti| tato vivādād anyonyaṃ rājñaḥ sakāśam upasaṃkrāntāvupasaṃkramya rājñaḥ sakāśe kathayato'haṃ śobhanaṃ śilpaṃ jānāmi| aparo'pyahaṃ śobhanaṃ śilpaṃ jānāmīti kathayati| atha rājñā dvārakoṣṭhakamupadarśitaṃ| bhavantau nāhaṃ jāne yo yuṣmākaṃ śilpaṃ jānīte| api tveka ekāṃ bhittiṃ parimārjayatu| dvitīyo'pyaparām evaṃ tau madhye yamanikāṃ datvā citrayitumārabdhau| ekena ṣaḍbhirmāsaiścitrakarma kṛtaṃ| dvitīyenāpi ṣaḍbhirmāsairbhittiparikarma kṛtaṃ| yena citrakarma kṛtaṃ sa rājñaḥ sakāśamupasaṃkrāntaḥ| upasaṃkramya kathayati| deva mama parisamāptaṃ citrakarma| mahārājannavalokayatāṃ| rājāmātyasahāyo nirgataḥ| tad rājñā dṛṣṭaṃ| dṛṣṭvaivaṃ kathayati śobhanam idaṃ citrakarma| dvitīyo'pi kathayati deva citrakarmāvalokayatu| chāyā tatra nipatitā| rājā tad dṛṣṭvā kathayati svacchataram idaṃ citrakarmeti| so'pi yamanikām apakṛṣyāha| nedaṃ citrakarma| api tu bhittiparikarma| evaṃ rājā vismayam āpannaḥ| amātyānāmantrayate sma| bhavanto'yaṃ śobhanataraḥ śilpika iti| tat kiṃ manyadhve bhikṣavaḥ| yena ṣaḍbhirmāsairbhittiparikarma kṛtaṃ| eṣa evāsau śāriputro bhikṣuḥ| yena ṣaḍbhirmāsaiścitrakarma kṛtaṃ| eṣa evāsau mahāmaudgalyāno bhikṣustadāpyeṣa śilpena parājita iti| etarhyapyanenarddhyā parājita iti|



bhūyo'pyṛddhyā parājitaḥ| tacchrūyatam|



abhūtāṃ śaṅkha-likhitau vārāṇasyām ṛṣī purā|

varṣāvarṣavivādena saṃgharṣo'bhūt tayormithaḥ || 1



kadācid atha śaṅkhena padbhyāṃ spṛṣṭo jaṭaḥ kudhā|

likhitaḥ prāha taṃ mūrdhabhedaḥ sūryodaye'stu te|| 2



śaṅkho'vadan madvacasā nodeṣyati divākaraḥ|

ityukte tena suciraṃ sāndhakāram abhūj jagat || 3



kalpitaṃ likhitenāsya kṛpayā mṛnmayaṃ śiraḥ|

sūryodaye'tha sahasā śatadhā vasudhāṃ yayau || 4



janmāntare sa śaṅkho'dya maudgalyāyanatāṃ gataḥ|

likhitaḥ śāriputro'yaṃ tad vijetā tadāpyabhūt || 5



etarhyapyanenarddhyā parājita ityādi vistarato jñeyaṃ|



yāsāṃ dhyānasamāpattināṃ lābhī tathāgatastāsāṃ pratyekabuddhā nāmāpi na jānate| yāsāṃ pratyekabuddhā lābhinastāsāṃ śāriputro nāmāpi na jānīte| yāsāṃ lābhi śāriputrastāsāṃ maudgalyāyano nāmāpi na jānīte| yāsāṃ lābhī maudgalyāyanastāsāṃ tadanye śrāvakā nāmāpi na jānate| ato'yaṃ maharddhiko mahānubhāvo'yaṃ śāriputro maudgalyāyanāt kiṃtu bahulavihāriṇāṃ saṃdhāya mayarddhimatām agrata iti nirdiṣṭaḥ|



ityanantaramāha|



sa tatra gatvā giram abhyudāharet

pūrvaṃ-nivāsācaritānulomikām|

ākhyātu yo'nusmaratīha tatra

śubhāśubhaṃ karma-sukhodayaṃ saḥ||



atha sthavira-sthavirā bhikṣavastathāgatājñayā svakasvakāṃ karmaplotikāṃ vyākurvanti| prathamataram mahāpratibhāno nāgila āha|



nāgilo nāma nāmena bhikṣurbuddhasya śrāvakaḥ|

praśnaṃ pṛṣṭo vyākārṣīd anavatapte mahāhradesarasi||



tato nāgilo nāma bhikṣustathāgatasyāgrato daśanakhāñjaliṃ kṛtvā svakāṃ karmaplotikāṃ vyārocayati sma|



dattvā saṃghasya kaṭhinaṃ

suprasannena cetasā|

itastriṃśan mahākalpān

nābhijānāmi durgatim || 1



aṣṭādaśāni kalpāni

devaloke ramāmyaham |

catuḥṣaṣṭiṃ tu vārāṇi

devendratvaṃ ktaṃ mayā || 2



aśītiśata-kṛtvastu

cakravartī bhavāmyaham|

prādeśikānāṃ rājñāṃ tu

saṃkhyā mama na vidyate || 3



aho ratnatraye kārāṃ

kurvanti yatra mānavāḥ|

parīttamātraṃ dattvā tu

labhante vipulaṃ phalam || 4



yadi martyeṣu me janma

hitvā divyaṃ sukhaṃ mahat|

martyānām abhipūjyo'smi

kaṭhina-dānasya tat phalam || 5



yadi devopapattiḥ syāt

tyaktvā mānuṣyakaṃ sukham|

devasaṃghasya pūjyo'smi

kaṭhina-dānasya tat phalam || 6



cakravāḍamupādāya

mahīsāgaramaṇḍalam |

ākāṃkṣamāṇam advyaiva

dūṣyairācchādayāmyaham || 7



api kaṭhinadānasyotkarṣaṃ kathayannāha



padotkṣepe padotkṣepe

dūṣyāḥ prādurbhavanti me|

dūṣyopari ca tiṣṭhāmi

dūṣyaṃ cāpi vitānakam || 8



bhavā udghāṭitā mahyaṃ

kleśāścādhyāsitā mayā|

sarvāsravāḥ parikṣīṇāḥ

kaṭhina-dānasya tat phalam || 9



pratisaṃvidaścatvāro

vimokṣāśca tathāṣṭakāḥ|

ṣaḍ abhijñā hyanuprāptāḥ

kṛtaṃ buddhasya śāsanam || 10



sugandhadehaḥ suralokagāmī

mahādhano bhoganijaḥ sukheśi|

pravāti dikṣu śuciśilagandho

gandha pradānāt khalu mokṣayāyi || gandha



puṣpaṃ ye sugatasya saṃghasamitau dāsyanti śraddhānvitāḥ

puṣpāniva vibhānti sarvajagatāṃ svargānugā mokṣiṇaḥ|

pūjyante sasurāsurairavirataṃ sacchīlagandhānvitāḥ

kāyād gandhavaraṃ prayāti sukhino ghrāṇendriyaṃ śudhyati ||



ghanamālāṃ vicitrañca devasaṃghe pradāpayet|

śiraḥśūlaṃ nābhiyate khagamī saṃprajāyate || puṣpa



ye dhūpaṃ pradadanti manmatharipoḥ saṃghāya sadbhāvatas

te nityaṃ sukham āpnuvanti sukhitā bhogeśvarāḥ śilinaḥ|

na bhrāntasmṛtayo bhavanti vaśino dhyāneṣu labdhaspadāḥ

śāntiṃ yānti manoharāḥ paṭudhiyaḥ pūjyāḥ sadevāsuraiḥ || dhūpa



netrābhirāmaḥ susamṛddhakośo

bhavatyasau nīlaviśālanetraḥ|

nārinarāṇām abhivikṣaṇīyo

yo dīpamālāṃ prakaroti saṃghe || dīpa



prasannavarṇā mdupaṇipāda

mahābalāḥ śatrubhirapradhṛṣyāḥ|

taila-pradānena bhavanti martyāḥ

surūparūpāḥ sukham āpnuvanti || taila



upānahaṃ hṛṣṭamanāḥ pradātā

ṛddheḥ sa lābhī bhavitā dhanāḍhyaḥ|

susaṃsthitaḥ pādayugo mahātmā

svargānucārī varayānayāyī ||



jātena tena muninā prathamaṃ pṛthivyāṃ

prakrāmatā balavataiva padāni sapta|

padmāvali viracitā phalam eva cābhūt

sā pādukāyugaladānam ṛte kutaḥ syāt || upāhana



chattrībhūto bhavati jagatām ātapatrapradānāc

chāyāramye vasati suciraṃ līlayā rājalakṣmyā|

dharmasvāmī bhavati niyataṃ sarvalokasya nātho

nāsau gaccet kugatigahanaṃ rūpavān bhogalābhī ||



āropya hṛṣṭaḥ prathamaṃ mahātmā

chattraṃ purā kāśyapadhātugarbhe|

divi kṣitau cāpyupasevya saukhyaṃ

nando mahātmā praśamaṃ jagāma || chattra



prajñālābhī bhavati niyataṃ sūtrasūcipradānāt

prajñālābhād bhavagativhayān mucyate dhīnidhānaḥ|

prajñā rājñī duritaharaṇe nāsti kācit tayānyā

sā saṃpannā bhavati saphalā saṃpadā sarvathaiva || sūtra-sūcī



śuddhasphaṭikasaṃkāśaṃ dvādaśaṅgulim eva vā|

khaṭikāṃ yo dadātiha jāyate paṇḍito mahān || khaṭikā



bhogānvito nayanahārisugandhivaktraḥ

śleṣmojjharogaparimuktamanojñavāṇīḥ|

cittopasargaviraho divijanmabhāgī

tāmbūladānalalitāṅkuritasya ceṣṭā || 1



śrīlakṣaṇāṅkitamukho nayanābhirāmas

tāmrādharaḥ sarucikomaladantapaṅktiḥ|

śleṣmāmayakrimivivarjitacārugaṇḍas

tāmbūladānavihitaṃ phalam etād agram || 2 || tāmbūla



grīvaśiraścaraṇabāhusamāśritasya

vaiḍūryahaṭakamayasya samauktikasya|

gātrasya bhūṣaṇavidherdivi vā kṣitau vā

śreṣṭhaṃ vibhūṣaṇam ataḥ pravadanti vastram || 1



rūpānvito'pi kulajo'pi vicakṣaṇo'pi

naikeṣu śāstrasamayeṣu kṛtaśramo'pi|

śīlādibhirguṇagaṇaiḥ samālaṃkṛto'pi

na bhrājate hi bhuvi vastram ṛte manuṣyaḥ || 2



tasmād vibhūṣaṇam atulyam avekṣyavastraṃ

śītoṣṇadaṃśamaśakaprativāraṇaṃ ca|

hrīvastram apratisamaṃ samavāptakāmair

vastrapradānam asakṛn manujaiḥ pradeyam || 3



candrāṃśuvatsphuritacāmarahemadaṇḍaiḥ

siṃhāsanopari niṣadya sitātapatraiḥ|

sauvarṇaratnamukuṭaiḥ śirabhūṣito'pi

śrīcakravartirapi vastram ṛte na bhāti || 4



śrīmaddhanendranivasatyalakāpureṣu

jihvāsahasramaṇibhūṣitabhogavatyām|

kailāsameruśikhare surasaṃghamadhye

brahmendrarudra api vastravinā na bhāti || 5



dattvā satpiṅgacitrāṃ stabakaviracitāṃ nīlapītāvadātai

raktaiścānyaiśca ramyaiḥ suruciravasanaiścivaraiścārumālām |

divyaṃ vāmuktavastraṃ sugatasutagaṇāyābhirūpo manojño

hrīvastrālaṅkṛtātmā bhavati paṭumatiḥ sarvadharmeśvaraḥ saḥ || vastra



hārārdhahāraiḥ kaṭakairanekaiḥ

keyūratāḍaṅkavidhairupetāḥ|

caranti martyāḥ sugatasya śiṣye

pradāya citrāṇi vibhūṣaṇāni || ābharaṇa



nāgnir viṣaṃ krāmati tasya dehaṃ

na cāpi śastraṃ na tu vajravarṣam|

tāmrādidānena jinasya saṃghe

maitrivihāri prakaroti martyaḥ || tāmrādibhajana



pūjyo vandyo bhavati manujo yatra yatropapannaḥ

svargāvāpto vipuladhanavān sammataḥ satsabhāsu|

uccairdīpte sumahati kule jāyate bhogaśīlaḥ

śāntiṃ yāyān nirupamaguṇaḥ saṃpradātāsanasya || āsana



balavān sthānasaṃpanno rājā bhavati maharddhikaḥ|

saṃghasya bhojanaṃ dattvā sarvatra sukham edhate || bhojana



jāto bhaved uccakule suśīlaḥ

sevyo narāṇām abhidarśanīyaḥ|

prāsādiko dhīrasukhī suvarṇaḥ

śrīmān asau śālinivedyadānāt || nivedya



camasalaḍḍukapūrakapaulikam

vividhapūpakarambhakaparpaṭam|

bhavati bhogaparāyaṇa īśvaro

gaṇavarāya pradāya satakrakam || laḍḍukādi



suvarṇarūpyādimaye gaṇāya ye

dadhīndram ājyaṃ madhuśarkarāguḍam|

nidhāya pātre pradadanti te narāḥ

sudhāśinaḥ pañcavido balānvitāḥ || pañcasāra



vāriṇā paripūritvā kumbhaṃ dattvā gaṇottame|

pañca kāmaguṇān bhuktvā tṛṣṇāṃ chindanti śāśvatīm || kumbha



kuṇḍikāpātradānena dharmajñānasamanvitaḥ|

dhanadena samāno'sau jāyate ca triratnake || kuṇḍikāpātra



sarvaṃdadaśca bhavati gṛhaṃ dattvā gaṇottame|

sarvakāmasamṛddhastu sarvatra sukham edhate || gṛha



icchādrumapradānena tenaivāvikalo bhavet|

uttarakurumānuṣyo mahābhogī bhaviṣyati || icchādruma



ghaṇṭāpradānasya mahānuśaṃsā

surūpako nityaprahṛṣṭacetāḥ|

manojñavaṇīśca surāsurāṇāṃ

gandharvarājñā sādṛśastu jāyate || ghaṇṭā



yaḥ saṃghe pradadāti bhaiṣajavidhīṃstāṃstān prasannāśayaḥ sa vyādhyantarakalpasaṃbhavakṛtairduḥkhairna saṃspṛśyate| mukto vyādhijarādibhiśca sukhito jīvatyabhinnāśayaḥ kleśavyādhivivarjito hi labhate cārogyamātyantikam ||



bhiṣajyena gataḥ pūrve valkalena pravāritaḥ|

tatra saṃghe nirābādhe ca bhaiṣajyam ayācata || 1



ekena vītarāgeṇa tasyānugrahakampayā|

ekāṃ harītakiṃ bhuktvā tat karma samudāgamat || 2



pañca janmaśatānyasya na rogaḥ svalpako'pyabhūt|

kleśavyādhiṃ vivarjitya nirvṛttiścarame bhave || 3 || bhaiṣajya



svacchaṃ niṣpratigandhikaṃ laghutaraṃ svādānvitaṃ śītalaṃ

yo niryātayatīha vītarajase saṃghāya hṛdayaṃ jalam|

śuddhaiḥ kayavacomanobhirasivat saṃtapahīnaḥ sukhī

tṛṣṇāṃ hanti na kevalaṃ vijahate saṃsāratṛṣṇām api ||



kāśyapasya pravacane yaśomitreṇa bhikṣuṇā|

dvādaśābdasahasrāṇi pānīyaṃ cāritaṃ gaṇe || 1



tena karmavipākena pañca janmaśatanyasau|

na pipāsākṛtaṃ duḥkhaṃ svapneṣvapi anubhūtavān || 2 || jala



ye saṃghe pratipādayanti muditāstṛṣṇācchidaṃ pānakaṃ

hṛdayaṃ svādurasānvitaṃ paṭurasaṃ gandhābirāmaṃ priyam |

chittvā te bhavarāgasaṃbhavabhavāṃ tṛṣṇālatāṃ prajñayā

pāraṃ yānti bhavārṇavasya niyataṃ dattvā śubhaṃ pānakam || pānaka



aparimitadhanānāṃ vājināgairyutānāṃ

subahuparijanānāṃ bhūbhujāṃ mandirāṇām |

abhijalanidhibhūmiṃ prāpya rājā narāṇāṇām

paramarucirakāntirjāyate bhūpradānāt || bhūmi



vicitradhānyādiphalādikaṃ ca

śraddhānvito yaḥ pradadāti saṃghe|

iṣṭaṃ phalaṃ tasya phalanti nityaṃ

sarvaṃ phalaṃ pacyati bodhimārge || vrihi



puṇyaṃ narāṇāṃ tamasi pradīpo

bhayeṣu rakṣā vyasaneṣu bandhuḥ|

rujāsu bhaiṣajyam anuttaraṃ ca

plavaṃ ca saṃsāramahāsamudre ||



dānena bhogā na paropatāpāc

chilena svargo na giriprapātāt|

satyena śaucyaṃ na jalapraveśāj

jñānena mokṣo na śarīraśoṣāt ||



adattadānena daridrabhāvaṃ

daridrabhāvācca karoti pāpam|

pāpaṃ ca kṛtvā narakaṃ prayāti

narakād vimuktaḥ punareva pāpī ||



dāridranāśanaṃ dānaṃ śīlaṃ durgatināśanam |

ajñānanāśanaṃ prajñā bhāvanā bhavanāśanam ||



śuddhena manasā dravyaṃ svaṃ dadāti yadā pumān |

tatkṣaṇaṃ kuśala-skandhau dānam ityabhidhiyate ||



lakṣmīrjājvalyamānā vasatu iha sadā kīrtirapyutsphurantī niḥśeṣāriḥ kṣitīśaḥ kṣitim avatu ciraṃ vyādhidurbhikṣamuktām| śīlāḍhyā dakṣiṇīyāḥ pravacananicaye vṛddhim āyāntu nityam ācandrārkaprakāśaṃ jayatu bhagavataḥ śāsanaṃ niṣprakampam ||



praśastu dharmeṇa mahīṃ mahīpatir

bhavantu ratnatrayapūjanā janāḥ|

praśāntapāpāḥ pṛthugokulāḥ kulāḥ

sadaiva nandantu ca suprajāḥ prajāḥ ||



vibhāti karabhāḥ suro nabhasi yāvad uṣṇaprabhaḥ

prabhājaṭilamaṇḍalo hariṇalñchanaścoditaḥ |

sphuranti kamalālayāḥ svabhuvi yāvad avyāhataṃ

surāsuranamaskṛtaṃ sugataśāsanaṃ tiṣṭhatu ||



atha sthavirasthavirā bhikṣavaḥ| bhagavantaṃ paripṛcchanti| kiṃ bhagavatā karma kṛtaṃ| yasya karmaṇo vipākena bhagavato'bhisaṃbuddhasya pāṣāṇa-śarkarayā pādāṅguṣṭaḥ kṣataḥ| bhagavānāha| tathāgatenaiva bhikṣavaḥ karmāṇi kṛtānīti vistaraḥ| na praṇaśyanti karmāṇi kalpakoṭiśatairapi sāmagrīm prāpya kālaṃ ca phalanti khalu dehināṃ| bhūtapūrvaṃ bhikṣavo'tīte'dhvanyasaṃkhyeye'nyatamasmin karvaṭakaviṣaye gṛhapatiḥ prativasati sma| tena sadṛśaṃ kalatram ānītaṃ| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramataḥ paricārayataḥ patnyāpannasattvā saṃvṛttā| kālāntareṇāṣṭānāṃ vā navānāṃ vā māsānām atyayāt putro jātaḥ| unnīto vardhito mahān saṃvṛttaḥ| athāpareṇa samayena tasya gṛhapateḥ patnī kālagatā| tenāyā patnyānītā tasya tayā sārdhaṃ krīḍato ramataḥ paricārayataḥ putro jātaḥ| tena tasya jyeṣṭhaputrasya niveśanaḥ kṛtaḥ| tasya krīḍato ramataḥ paricārayataḥ putraḥ prasūto duhitā ca jātā| athāpareṇa samayena gṛhapatiḥ sapatnīkaḥ kālagataḥ| sa dārakaḥ tasyaiva brātuḥ sakāśe tiṣṭhati| sa gṛhapatiputraḥ patnyocyate| āryaputra tavaiṣa dārakaḥ| mamāyaṃ bhrātā| sā kathayati| āryaputrāsyāpi gṛhapratyaṃśo dātavyaḥ| sa kathayati| ardham asyopārdham asmākam| sā kathayati| āryaputra nāmāsyaikasya puruṣasya bhūtvopārdham asmākaṃ prabhūtānām upārdhaṃ bhaviṣyati| sa kathayati| lokasyaiṣa dharmaḥ| sā kathayati| āryaputra yadyevaṃ praghātayasveti| sa kathayati bhadre kathaṃ nāma svāpateyasyārthe bhrātaraṃ praghātayiṣyāmi| sa tayā bhūyo bhūya ucyate| kāmān khalu sevamānasya nāsti kiñcit pāpakarmākaraṇīyam iti| tenābhyupagataṃ| tena bhrāturucyate| bhrātaḥ| puṣpa saṃnidhānasyārthe'raṇyaṃ gacchāma| sa tena sārdhaṃ gataḥ| tena tatra parvatakuhare prakṣipya pāṣāṇena praghātita iti| tat kiṃ manyadhve bhikṣavaḥ| yo'sau gṛhapatiputraḥ| yenāsau vaimātṛko bhrātā svāpateyakāraṇāt praghātitaḥ| aham eva tena kālena tena samayena| yat tan mayā vaimātriko bhrātā svāpateyakāraṇāt praghātitaḥ| tasya karmaṇo vipākena bahūni varṣakoṭīniyutaśatasahasrāṇi narakeṣūpapannaḥ| tenaiva karmāvaśeṣeṇaitarhi tathāgatasyābhisambuddhasya pāṣāṇaśarkarayā pādaḥ kṣataḥ ||



kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena bhagavato'bhisambuddhasya khadiraśalākayā pādaḥ kṣataḥ| tathāgatenaiva bhikṣavaḥ karmāṇi kṛtānīti vistaraḥ| bhūtapūrvaṃ bhikṣavo dvau sārthavāhau nipuṇataḥ sāmudrayānapātraṃ pratipādya mahāsamudram avatīrṇau dhanahārakau| tāvanuguṇena vāyunā ratnadvīpam anuprāptau| tatraikena yānapātrayā vahanaṃ pūritaṃ| dvitīyenāmātrayā| tau prasthitau| tatra yenāmātrayā vahanaṃ pūritaṃ| tasya tad vipannaḥ| sa tena sārthavāhena tulayā tulayitvā ratnānyapanīya sa sārthavāha ālāpitaḥ| saṃlakṣayati| ayaṃ saṃpannārtho yāsyatyahaṃ vipannārtha iti| sa tadvahanaṃ chidrayitumārabdhaḥ| sa chidrayamāṇaḥ sārthavāhena dṛṣṭaḥ| uktaṃ ca sārthavāhena mā vahanaṃ chidraya| mā sarva evānayena vyasanam āpatsyāma iti| sa nivāryamāṇo'pi na tiṣṭhati| sa tena śaktiprahāreṇa ghātita iti| tat kiṃ manyadhve bhikṣavaḥ| yo'sau sārthavāho yena śaktiprahāreṇa praghātitaḥ| aham eva tena kālena tena samayena yat tan mayā śaktiprahāreṇa praghātitaḥ| tasya karmaṇo vipākena bahūni varṣaśatāni bahūni varṣakoṭīniyutaśatasahasrāṇi narakeṣūpapannaḥ| tenaiva karmāvaśeṣeṇa tathāgatasyābhisaṃbuddhasya khadiraśalākayā vajrapādaḥ kṣataḥ ||



kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena sundarikāyā mānavikāyā abhūtenābhyākhyātaḥ| tathāgatenaiva bhikṣavaḥ karmāṇi kṛtānyupacitānīti vistaraḥ| yāvat phalanti khalu dehināṃ| bhūtapūrvaṃ bhikṣavo'tīte'dhvani| aśitivarṣasahasrāyuṣkāyāṃ prajāyāṃ vipaśyī nāma śāsta loka udapādi tathāgato'rhan samyaksaṃbuddho bhagavān| vipaśyinaḥ samyaksaṃbuddhasya pravacanena dvau bhrātarau pravrajitau babhūvaturvaṣiṣṭho bharadvājaśca| vasiṣṭheṇa sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtaṃ| bharadvājenāpi paṭhatā svādhyāyatā trīṇī piṭakānyadhitāni| tripiṭakaḥ saṃvṛttaḥ| yukta-mukta-pratibhānaḥ| tena gṛhapatiranvāvartitaḥ| tena tam uddiśya sarvopakaraṇasaṃpannavihāraḥ kāritaḥ| tena tasya bhrātuḥ samvṛttam āgaccaikadhye vāsaṃ kalpayāmaḥ| sa tatra gataḥ tena gṛhapatinā dṛṣṭaḥ| arhad bhikṣuḥ kāyaprāsādikaścittaprāsādikaśca dṛṣṭvābhiprasannaḥ| sa tena prasādajātena pūjayitvā mahārheṇa ca vastreṇācchāditaḥ| sa tena bhrātrā dṛṣṭaḥ| aham asya gṛhapateḥ sarvatra pūrvaṃgamaḥ| sa vastreṇa chādayatyeṣa chādita iti tasyāntike'vatārapekṣī saṃvṛttaḥ| sa tena dṛṣṭaḥ paryavasthitaḥ sa saṃlakṣayati yadyaham asya dāsyāmi| bhūyasyā mātrayā prasādaṃ praveśayiṣyatīti kṛtvā sa tasyaivātisṛṣṭaḥ| tavaiva bhavatviti| tasya gṛhapateḥ preṣyadārikā tasmin vihāra āgatya parikarma karoti| sā tenocyate| dārike'haṃ tavaitad vastrayugam anuprayacchāmi| tvayā mama vacanaṃ kartavyaṃ| sā kathayati| ārya kim mayā kartavyaṃ| tvaṃ ca tad vastrayugaṃ prāvṛtya gṛhaparikarma kuru| yadi gṛhatatiḥ pṛcchet kutastavaitad vastrayugam iti vaktavyam amukenāryeṇa mama dattam iti| yadi kathayati kasyārthe tavāryeṇa dattaṃ| vaktavyam āryeṇaitad api praṣṭavyaṃ kimartham puruṣāḥ stiṇām anuprayacchantīti| sā taṃ vastraṃ prāvṛtya gṛhaparikarma kartumārabdhā| sa tena gṛhapatinā vastraḥ parijñātaḥ| sā tenoktā| dārike kuta etad vastrayugaṃ| sā kathayati| amunāryeṇaitan mama dattaṃ| dārike kiṃkāraṇaṃ tavāryeṇaitad vastrayugam anupradattaṃ| sā kathayati| āryaitad api praṣṭavyaṃ| kiṃkāraṇaṃ puruṣāḥ strīṇām anuprayacchantīti| sa tasyāntike'prasādaḥ pravedayitum ārabdhaḥ| asatkārabhīravaste mahātmanaḥ| sotthāya prakrāntaḥ| tat kiṃ manyadhve bhikṣavaḥ| yo'sau bharadvājo nāma yena tad arhannabhūtenābhyākhyātaḥ| aham eva tena kālena tena samayena yat sa mayārhad bhikṣurabhūtenābhyākhyātaḥ| tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni narakeṣūpapannaḥ| yāvat tenaiva karmāvaśeṣeṇaitarhi tathāgataḥ sundarikāyā mānavikāyā abhūtenābhyākhyāta ityādi vistaraḥ |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project