Digital Sanskrit Buddhist Canon

शक्रपरिवर्तो नाम त्रयोविंशतितमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Śakraparivarto nāma trayoviṁśatitamaḥ
XXIII

शक्रपरिवर्तो नाम त्रयोविंशतितमः।



तेन खलु पुनरित्यादि एवं शिक्षमाणं चेत्यतः प्राक्। सदेवमानुषासुरं लोकं सर्वश्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वोऽभिभवति। तेषां चानभिभूतो भवतीति पञ्चमी विवृद्धिः॥



एवं शिक्षमाणं चेत्यादि आपरिवर्तान्तात्। चत्वारो लोकपालाः शक्रस्तदन्ये च देवास्तमुपसंक्रमिष्यन्तीत्यादिभिरनुशंसैः षष्ठी॥



शक्रेणोक्तः परिवर्तः शक्रपरिवर्तः॥



आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रयोविंशतितमः परिवर्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project