Digital Sanskrit Buddhist Canon

Mahāvadānasūtram

Technical Details


 



 Mahāvadānasūtram



 



evaṃ mayā śrutaṃ-ekasmin samaye buddhaḥ śrāvasthyāṃ (deśe)viharati,puṣpavanaśālāyāṃ mahatā bhikṣusaṃghena ca sārddhaṃ ardhadvādaśajanaśatena |



 



tasmin samaye saṃbahulā bhikṣavaḥ piṇḍacārāt pratikrāntāḥ,puṣpavanaśālāyāṃ anyonyaṃ kathāṃ saṃvadanti,eke hi āryā bhikṣavaḥ-(yāḥ)anuttarā praṇītā bhavanti atyāścaryakarā ṛddhayaḥ,duraṃgamāni vīryāṇi balāni udārāṇi mahānti,atītāni anekavidhāni jānāti buddho,nirvāṇapraviṣṭānāṃ chinnadṛṣṭisaṃyojanabaṃdhanānāṃ akathaṃkathīnāṃ,  jānāti ca teṣāṃ buddhānāṃ saṃkhyāpramāṇaṃ nāma-gotra-śabdaṃ,jātiṃ,vaṃśaṃ,kulaṃ,teṣāṃ pānaṃ bhojanaṃ,dīrgha alpaṃ āyuḥ,sukhāṃ duḥkhā(ca)vedanām | tathā ca te buddhā evaṃśīlā evaṃdharmā evaprajñā evaṃpratibhā evaṃsthitikāḥ yathā ta āryāstathāgatā abhavan kuśalā vyākṛtadharmasvabhāvā (iti)yathāryaṃ jānāti | devā āgatya vadanti (tena)jānāti imaṃ artham |



 



tasmin kāle bhagavān pratisallayane sthitaḥ divyena śrotreṇa viśuddhena paryavadātenāśrauṣīt teṣāṃ bhikṣūṇāṃ evaṃ saṃvādam | athāsanādutthāya upasaṃkramya puṣpavanaśālāṃ nyaṣīdat ca prajñapta āsane | tasmikāle jānan api arthaṃ vacanaṃ aprākṣīt tān bhikṣūn-



 



"bhikṣavaḥ,yūyaṃ kasyāṃ kathāyāṃ iha sannipatitāḥ ?"



 



tadā te bhikṣava 'idaṃ vastvabhūda'(iti)avocan | tadā bhagavān avocattān bhikṣūn-



 



sādhu,sādhu,yūyaṃ śraddhayā āgāraṃ vihāya mārgaṃ bhāvayatha,sarvaṃ karaṇīyam | tatra vo dve karaṇīye | prathamaṃ nāma āryā dharma-kathā,  dvitīyaṃ nāma āryaḥ tūṣṇībhāvaḥ | yujyate yuṣmākaṃ evaṃ saṃvādaḥ- 'tathāgata audārikena mahatā ṛddhyanubhāvabalena jānāti sarvaṃ atītānekakalpavastu | śakyaḥ saṃjānītuṃ dharmasvabhāvaḥ,tasmāt jānāti | yataśca devā āgatya vadaṃti tato jānāti |



 



buddhastadā gāthābhiravocat-



bhikṣavo dharmaśālāyāṃ sannipatitāḥ samūcurāryakathāsaṃvādam |



pratisaṃllayanagarme sthitastathāgato divyena śrotreṇājñāsīt sarvam ||1||



sūryaprabho lokāloko buddhaḥ saṃvivicya dharmadhātvartham |



jānāti atītamapyarthaṃ trayaṃ parinivṛtānāṃ buddhānām ||2||



 



nāmagotraṃ jñāti-kulaṃ,saṃvedanaṃ,janma,bhogaṃ ca jānāti |



āśritya tāni tāni sthānāni,pariśuddhena cakṣuṣā pravedayati sarvamatha ||3||



nānā devā mahāvīryabalāḥ,atyudāramukhākārāḥ |



āgatya pravadanti māṃ trayāṇāṃ,  buddhānāṃ parivirvṛtānām ||4||



pravedayanti kulaṃ nāma gotraṃ duḥkhitaṃ śakunisvaraṃ sarvaṃ jānāti |



deva-manuṣyāṇāṃ anuttaraḥ śreṣṭaḥ saṃjānāti atītān buddhān ||5||



 



uvāca ca tān bhikṣūn-



 



"icchatha yūyaṃ śrotuṃ tathāgato jānāti atītaṃ jīvitaṃ,jānāti atītānāṃ buddhānāṃ nānāhetupratyayān na (vaiti),bhāṣiṣye tad aham |"



 



tadā te bhikṣavo buddhaṃ (idaṃ)vacanaṃ ūcuḥ-



 



"bhagavan,ayaṃ eva etasya kālaḥ,icchāmaḥ sukhaṃ prārthayāma ākarṇitum | sādhu,bhagavān bhāṣatāṃ idānīṃ kathāṃ,udgṛhīṣyāma ācariṣyāmo (vayaṃ)tām |"



 



buddha uvāca tān bhikṣūn -



 



"śrṛṇuta,śrṛṇuta,suṣṭu manasikuruta idaṃ,ahaṃ vo bhāṣiṣye,pṛthak vyākhyāsyāmi |"



atha te bhikṣavaḥ samanvamanyanta avavādaṃ śrotum |



buddhaḥ pratyuvāca tān bhikṣūn -



"atīta ekanavatitame kalpe tadā'bhūt vipaśyī nāma buddhaḥ tathāgato'rhan,prādurabhūt loke | punaścāparaṃ bhikṣavaḥ,atīta ekartriṃśe kalpe'bhūt śikhī nāma buddhaḥ tathāgato'rhan,prādurabhūt loke | punaścāparaṃ bhikṣavaḥ,  tatraikatriṃśe kalpe'bhūt viśvabhūrnāma buddhaḥ tathāgato'rhan,prādurabhūt loke | asmin bhadrakalpe'bhūta krakucchando nāma buddhaḥ,konāgamano nāma ca buddhaḥ,  kāśyapo nāma ca buddhaḥ | asminneva bhadrakalpe'haṃ utpannaḥ samyak-saṃbuddhaḥ |"



 



buddho'tha gāthābhiruvāca-



ekanavatitame'tīte kalpe'bhūt vipaśyī buddhaḥ |



tata ekatriṃśe kalpe'bhūt buddhaḥ śikhī nāma ||6||



 



tatrāsmin kalpa āgāt viśvabhūstathāgataḥ |



ihāsmin bhadrakalpe'nekāsaṃkhyeye ||7||



 



abhūvan catvāro maharṣayaḥ satvān hyanukampya āgatāḥ |



krakucchandaḥ konāgamanaḥ kāśyapaḥ śākyamuniḥ ||8||



 



jānīta yūyaṃ,vipaśyino buddhasya kāle manuṣyāṇāṃ āyuḥ aśītivarṣasahastram | śikhino buddhasya kāle manuṣyāṇāṃ āyuḥ saptativarṣasahastram | viśvabhvo buddhasya kāle manuṣyāṇāṃ āyuḥ viṃśativarṣasahastram | etarhi mayyāgate loke manuṣyāṇāṃ āyuḥ varṣaśataṃ alpatāṃgataṃ bhūyaḥ prakṣīya |"



 



tadā buddho gāthābhiradhyuvāca-



 



vipaśyikāle narāṇāṃ āyuḥ caturāśītisahastram |



śikhibuddhasya kāle manuṣyāyuḥ saptativarṣasahasram ||9||



 



viśvabhūkāle manuṣyāyuḥ ṣaṣṭhivarṣasahastram |



krakucchandakāle manuṣyāyuḥ catvāriṃśadvarṣasahasram ||10||



 



konāgamasya kāle manuṣyāyuḥ triṃśadvarṣasahasram |



kāśyapabuddhakāle manuṣyāyuḥ viṃśadvarṣasahasram |



 



kāśyapabuddhakāle manuṣyāyuḥ nādhikaṃ śatāt ||11||



 



tathaitarhi mama kāle manuṣyāyuḥ nādhikaṃ śatāt ||



 



"vipaśyī buddha āgāt kṣatriyaḥ gotreṇa kauṃḍinyaḥ | śikhī buddhaḥ,viśvabhū buddho'pi gotreṇa tathā | krakucchando buddha āsīd brāhmaṇaḥ gotreṇa kāśyapaḥ | konāgamano buddhaḥ,  kāśyapo buddhaḥ api kulena gotreṇa tathā | ahaṃ etarhi tathāgato'rhan asmin kulena kṣatriyaḥ,gotranāmnā ca ucyate gautamaḥ |"



 



buddhastadā gāthābhiruvāca-



vipaśyī tathāgataḥ,śikhī,viśvabhūḥ ||12||



ime trayaḥ samyaksaṃbuddhā āsan gotreṇa kauṇḍinyāḥ ||



anye trayaḥ tathāgatā āsan gotreṇā kāśyapāḥ ||13||



ahaṃ idānīṃ anuttaraḥ śreṣṭhaḥ śāstā sarveṣāṃ satvānām ||



deva-manuṣyādīnāṃ vaśī gautamo nāma ||14||



prathame trayaḥ samyak-saṃbuddhā āsan vaṃśena kṣatriyāḥ ||



antyāḥ trayaḥ tathāgatāḥ āsan vaṃśena brāhmaṇāḥ||15||



ahamidānīmanuttaraḥ śreṣṭho'smi vaśī kṣatriyaḥ ||



 



"vipaśyī buddhaḥ pāṭalīvṛkṣasyādho'bhūt samyaksaṃbuddhaḥ | śikhī buddho niṣadya puṃḍarīkavṛkṣasyāśro'bhūta samyaksaṃbuddhaḥ | viśvabhūḥbuddho niṣadya śālavṛkṣasyādho'bhūt samyaksaṃbuddhaḥ | krakucchando niṣadya śirīṣavṛkṣasyādho'bhūt samyak-saṃbuddhaḥ | konāgamano buddho niṣadyodumbaravṛkṣasyādho'bhūt samyak-saṃbuddhaḥ | kāśyapo buddho niṣadya nyagrodhavṛkṣasyādho'bhūt samyak-saṃbuddhaḥ |



 



buddhastadā gāthābhiruvāca-



"vipaśyī tathāgata ājagāma pāṭalivṛkṣe ||16||



tadā tasmin sthāne prāpa saṃbodhimanuttarām |



śikhī puṇḍarīkavṛkṣe prāpa mārgaṃ nirodhaṃ sasamudayam ||17||



viśvabhūḥ tathāgato niṣadya śālavṛkṣādhaḥ |



lebhe vimokṣajñānaṃ ṛddhimapratihatām ||18||



krakucchandastathāgato niṣadya śirīṣavṛkṣādhaḥ |



sarve viśuddhaprajñā vigatakleśā vigatagrāhāḥ ||19||



konāgamo muniḥ niṣadyodumbaravṛkṣasyādhaḥ |



Verse 20-43 are missing. It is an input error. Missing verses will be posted soon. 



buddhastadā gāthayovāca-



vipaśyinaḥ pitā bandhuḥ,mātā bandhumatī (tathā)|



bandhumannagaraṃ tatra buddho dharmaṃ samādiśat ||44||



 



"śikhibuddhasya pitā'ruṇo nāma kṣatriyo rājavaṃśikaḥ,mātā prabhāvatī nāma,rājadhānī aruṇavatī nāma | "



 



buddhastadā gāthayovāca-



 



"śikhino janako'ruṇo mātā nāma prabhāvatī |



aruṇavatī nagaraṃ śīlabalena paraśatrujit ||45||



"viśvabhūbuddhasya pitā suprīto nāma kṣatriyo rājavaṃśikaḥ,mātā yaśovatī nāma,nagaraṃ anupamaṃ nāma |"



 



buddhastadā gāthayovāca-



viśvabhūbuddhajanakaḥ suprītaḥ kṣatravaṃśikaḥ |



mātā yaśovatī (nāma)nagaraṃ nāmānūpamam ||46||



krakucchandabuddhasya pitā maṃjuśīlo nāma,brāhmaṇavaṃśikaḥ,mātā viśākhā nāma,kṣemo nāma rājā'nugato rājā,kṣemavatī nāma hi nagaram |



 



buddhastadā gāthayovāca-



maṃjuśīlo dvijaḥ (tātaḥ)viśākhā nāma jananī |



kṣemo nāma rājā vasati kṣemavatīpure ||47||



"konāgamabuddhasya pitā mahāśīlo nāma brāhmaṇaḥ,mātā vijayā nāma,tadā rājā śubho nāma upasthāko rājanāmato nāma nagaram |"



 



buddhastadā gāthayovāca-



"vijayā jananī nāma mahāśīlo dvijaḥ (pitā)|



śubho nāma (tadā)rājā vasati śubhavatīpure ||48||



kāśyapabuddhasya pitā brahmaśīlo nāma,  brāhmaṇavaṃśikaḥ mātā dhanavatī nāma | tasmin kāle kikī nāma rājā (upasthākaḥ)rājadhānī vārāṇasī nāma nagaram |"



 



buddhastasmin kāle gāthayovāca-



"mātā dhanavatī nāma brahmaśīlo dvijaḥ (pitā)|



tadā rājā kikī nāma purī vārāṇasī (tathā)||49||



mama pitā śuddhodano nāma kṣatriyo rājavaṃśikaḥ,mātā mahāmāyā nāma,rājadhānī kapilavastu nāma nagaram |



 



buddhastadā gāthayovāca-



"mahāmāyeti jananī pitā śuddhodano nṛpaḥ |



bahudhanajane deśe vā tābhyāṃ jātohaṃ (ātmajaḥ)||50||



 



"ime te santi buddhāḥ | (te)hetuprayatyataḥ nāma-gotra-kulānāṃ gatyāyuḥsthānataḥ kathaṃ abhavan (iti)idaṃ śrutvā vijñaḥ puruṣo hetupratyayataśca (bhavati)suprītiprāmodyaprāptaḥ sukhasaumanasyacittaḥ |



 



tasmin kāle bhagavān provāca tān bhikṣūn-



"abhilaṣāmyahaṃ idānīṃ pūrvanivāsajñānaṃ vaktuṃ atītānāṃ buddhānāṃ viṣaye,icchatha yūyaṃ śrotuṃ na (veti)"?



 



te bhikṣavaḥ pratyūcuḥ-



 



"etasyeva idānīṃ kālaḥ | sukhenecchāmaḥ śrotum |"



 



buddha uvāca tān -



 



"sādhu,sādhu,  bhikṣavaḥ,suṣṭhu manasi kuruta,tad ahaṃ vo vibhajya bhāṣiṣye | bhikṣavaḥ,vijñātavyā teṣāṃ buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tuṣitadeva-lokāt cyuto 'vākramat mātṛkukṣau,dakṣiṇapārśvato praviśya saṃprajānan amūḍhaḥ | tatra tadā pṛthvī samakaṃpata,mahānto'vabhāsāḥ prākāśanta,sarvaṃ lokadhātuṃ avabhāsayantaḥ,yatra candrasūryau na prāpnutaḥ,(tat)sarvaṃ sthānaṃ ācchādayanta udāreṇa avabhāsena | niraya-satvā (api)ekaikasyānyonyaṃ paśyanti,saṃjānanti svakīyāṃ sthitiṃ tadā'smin avabhāse | punaścāparaṃ dṛśyante māraprāsādāḥ sarve devāḥ śakro brahmā śramaṇā brāhmaṇāścānye satvāḥ sarve ācchāditā udāreṇāvabhāsena | sarve devalokāḥ svabhāvato'darśanā avabhāsante | buddhastadā gāthābhyāmuvāca-



 



nabhasyālambate megho bhāti vidyud adhodivi |



vipaśyī bhāsayan bhāsā kukṣau cāpi samāviśat ||51||



sūryendvanupagatamapyanāvṛtaṃ na prabhāsā |



kukṣau tiṣṭhati viśado mrakṣita iti dharmatā sarvabuddhānām ||52||



 



"bhikṣavaḥ,sarvairvijñeyā sarvabuddhānāṃ dharmatā | vipaśyī,bodhisatvaḥ tadā smaran saṃprajānan amūḍho mātṛkukṣau avākramat | catvāro devaputrāḥ khaṅgaṃ haste gahītvā rakṣaṃti tasya mātaram | manuṣyā amanuṣyāśca na prabhavanti vihiṃsitum | ayamasti śāśvato dharmaḥ (dharmatā)|"



 



buddhastadā gāthābhiruvāca-



 



caturdiśaṃ catvāro devaputrā īśvarā vaśinaḥ |



devānāmiṃdreṇa śakreṇa preṣitā arakṣan bodhisatvam ||53||



karāsidhāriṇo nityaṃ anirgacchanto rakṣanti |



manuṣyā,amanuṣyā na hiṃsanti,iyaṃ sarveṣāṃ buddhānāṃ dharmatā ||54||



devā avabhāsamānā rakṣanti,devakanyā yathā rakṣyaṃtedeveṣu |



sukhasampanne kule,iyaṃ sarveṣāṃ buddhānāṃ dharmatā ||55||



 



uvāca ca -



 



"bhikṣavaḥ,sarveṣāṃ buddhānāṃ dharmatā (eṣā)| vipaśyī bodhisatvaḥ tuṣitāt devalokāt mātṛkukṣau vijñānaṃ avākramata smaran saṃprajānan asaṃmūḍhaḥ | mātuḥ kāyaḥ (tadā)kṣemasurakṣito'saṃbādhitaḥ prajñā barddhate| mātāvalokayaṃtī svayaṃ paśyati garbham | bodhisatvasya kāyaḥ sarvendriyaparipūrṇaḥ,yathālohitaṃ suvarṇacūrṇaṃ mala-rajovirahitaṃ,cakṣuṣmantaḥ puruṣāstat tathā paśyanti pariśuddhe sphaṭike antarvahiḥ pariśuddhaṃ,sarvāvaraṇakaluṣavirahitam | bhikṣavaḥ,sarvaṃ idaṃ asti buddhānāṃ dharmatā |"



 



tasmin kāle bhagavān gāthābhyāṃ uvāca-



 



"yathā śubho vaidūryamaṇiḥ sūryacaṃdra prabheva svayaṃ |



jātimān (tathā)tiṣṭhati mātṛkukṣau,tasya mātā'saṃbādhā ||56||



prajñayā bhavati varddhamānā,suvarṇaviṃvaṃ garbhaṃ paśyati |



mātā garbhiṇī susukhinī,iyaṃ buddhānāṃ dharmatā ||57||



 



buddha uvāca -



 



bhikṣavaḥ,vipaśyini bodhisatve tuṣitād devalokāt cyavitvā mātṛ kukṣiṃ avakramati smarati saṃprajānati amūḍhe,māturmano'sarvarāgacittaṃ,na rāgā'gninā tat paridagdhaṃ (bhavati)| iyaṃ asti sarvabuddhānāṃ dharmatā |"



 



tasmin kāle ca bhagavān gāthābhyāṃ uvāca-



 



"bodhisatve tiṣṭhati mātṛkukṣiṃ devadeve puṇyasaṃyute |



tanmātuścinttaṃ suci nirmala sarvarāgacintāvirahitam ||58||



sarvakāmarāgecchayā malinamasamupagatam |



na bhavati kāmāgninā dahyamānā sarvabuddhānāṃ mātā nityaṃ pariśuddhā ||59||



 



buddha uvāca-



 



"bhikṣavaḥ,buddhānāṃ dharmatā (eṣā)| (yadā)vipaśyī bodhisatvaḥ prathamaṃ tuṣitadevalokāt cyavitvā'vākramat mātṛkukṣau smaran saṃprajānan amūḍhaḥ | tasya mātā samācarati paṃcaśīlaṃ,brahmacaryaṃ pūrṇaśuddhanirmalaṃ gṛhṇāti | atiśraddhā dayāpannā'nukaṃpikā sarvakuśalakāriṇī sukhinī nirbhayā,kāyaṃ vihāya jīvitāt cyavitvā utpadyate tuṣiteṣu deveṣu | iyaṃ asti dharmatā |"



 



tasmin kāle ca bhagavān gāthayovāca-



 



"samācarati mānuṣa uttame kāye vīrya-śīlaparipūrṇā |



paścāta gṛhṇāti devakāyaṃ idaṃ pratyayā nāma buddhamātā ||60||



 



buddha uvāca-



 



"bhikṣavaḥ,eṣā buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ svopapattikāle dakṣiṇapārśvato niścakrāma | pṛthivikaṃpo'bhūta | avabhāsena sarvaṃ avabhāsitam | prathama-garbhapraveśakāle tamomayaṃ sthānaṃ (api)na (kimapi)avabhāsena anācchāditam | eṣā'sti dharmatā |



 



tasmin kāle ca bhagavān gāthābhyāṃ uvāca-



 



rājaputropapattau pṛthivī ca kaṃpe mahadavabhāsena na kimapyanācchāditam |



ayaṃ dhātuśca paro dhātuḥ ūrdhvamadhaśca sarvā diśaḥ ||61||



bhāsamāno prabhāṃ dadāti śuddhena hetunā,paripūrṇo devakāyaḥ |



praśāṃto bhavati śuddhavāk ucyate bodhisatvo nāma"||62||



 



buddha uvāca-



 



"bhikṣavaḥ,(eṣā)buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścakrāma smaran amūḍhaḥ | tadā bodhisatvamātā (abhūt)haste vṛkṣaśākhāṃ gṛhītvā'viṣaṇṇā'nipannā | atha catvāro devaputrā haste gṛhītvā gaṃdhajalaṃ,tatra mātuḥ purastāt asthuḥ vadantaḥ "sādhu,devamātaḥ,idānīṃ upapanna āryaputraḥ,mā dhāraya durmanaskatām | eṣā'sti dharmatā |"



 



tasmin kāle ca bhagavān gāthayovāca-



 



"buddhamātā aniṣaṇṇā'nipannā śīlasaṃpannā brahmacaryacāriṇī |



prasavati varaṃ niralasaṃ devamanuṣyair niṣevitaṃ (putram)||63||



 



buddha uvāca- "bhikṣavaḥ (eṣā)buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścakrāma,smaran saṃprajānan amūḍhaḥ | tasya kāyaḥ pariśuddho'mrakṣitaḥ malena śleṣmaṇā (vā)| yathā bhavati himajalam (?)- pariśodhitā prabhāsvarā muktā śveta kauṣeyopari nikṣiptā na mrakṣate ubhayataḥ śuddhatvāt,bodhisatvo'pi garbhe evam | iyaṃ asti dharmatā |"



 



tasmin kāle ca bhagavān gāthayovāca-



 



"yatha śuddhā prabhāsvarā muktā kauṣeye nikṣiptā'mrakṣitā |



bodhisatvo garbhaniṣkrāṃtikāle (tathā)pariśuddho'mrakṣitaḥ ||64||



 



buddha uvāca-



 



bhikṣavaḥ,eṣā buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścikrāma smaran saṃprajānana amūḍhaḥ | dakṣiṇāpārśvato niṣkramya bhūmau nipatyāgamat sapta padāni | amanuṣyā agṛhīṣuḥ tadā | sarvato vilokya caturdiśaṃ,utthāpya hastaṃ cābhāṣata- ūrdhva devāt adho devāt ahameva asmi agra icchāmi vimocayituṃ satvān jāti-jarāvyādhi-maraṇataḥ | eṣā dharmatā"



 



tasmin kāle bhagavān gāthābhiruvāca-



 



"siṃho yathā gacchati vilokayan sarvataḥ caturdiśam |



nipatya bhūmau narasiṃho'pyevaṃ sapta padāni agamat ||65||



mahānāgo yathā gacchati vilokayan sarvataścaturdiśam |



nipatya bhūmau naranāgo'pyevaṃ sapta padānyagamat ||66||



dvipadottama upapattikāle sukhaṃ agamat sapta padāni |



vilokya caturdiśaṃ nanāda 'nāśayiṣyāmi jāti-mṛtyu-duḥkham'||67||



prathamopapattikāle svataḥ na uttamaṃ (na)uttamaṃ (na)uttamaṃ ca |



paśyāmi,jātimṛtyumūlaṃ ayaṃ sarvāntimaḥ kāyaḥ ||68||



 



bhagavānuvāca-



 



"bhikṣavaḥ,eṣā buddhānāṃ dharmatā | vipaśyino bodhisatvasya smarataḥ saṃprajānato'mūḍhasya dakṣiṇa pārśvataḥ,niṣkrāṃtasya svopapattikāle dve srotasī prādurabhūtāṃ,ekaṃ śītalaṃ ekaṃ uṣṇaṃ,tasya snapanārtham | eṣā dharmatā |"



 



tasmin kāle bhagavān gāthābhyāmuvāca-



 



dvipadottamasyopapattikāle svayaṃ niścakramatuḥ srotasī dve |



bodhisatvopayogārthaṃ sarvanetramasnapayat pariśuddham ||69||



dve srotasī svayamudbhinne,tatra jalaṃ supariśuddhaṃ nirmalam |



ekaṃ uṣṇaṃ ekaṃ śuddhaśītalaṃ sarvaprajñaṃ (tataḥ)asnapayan ||70||



 



"prathamo rājakumāro jāta"(iti)bandhumān rājā naimittikān sarvavidyā-(maṃtrā)- cāryāna āmaṃtrya ājñāpayāṃcakāra- "paśyata rājakumāraṃ,budhyata tasya bhāgyaṃ daurbhāgyaṃ |"tadā te naimittikācāryāḥ prāpya ājñāṃ (tasmin)kṣaṇe upasṛtya avatārya vastraṃ,apaśyan saṃpūrṇāni lakṣaṇāni | (atha)vyācakruḥ vacanaṃ-'yasya bhavanti imāni lakṣaṇāni,dve eva gatī (tasya)hi yukkte,nissaṃśayam | sa cet āgāre vasati rājā bhaviṣyati cakravartī caturṇāṃ lokānāṃ,caturaṃgasenāsaṃpanno kariṣyati saddharmeṇa rājyaṃ,na anyāyena,lokaṃ anukaṃpamānaḥ | tasya sapta ratnāni (nighayaḥ)āgacchanti | (paraḥ)sahasraṃ putrāḥ śūrā balinaḥ bāhyaśatrujaye samarthāḥ | senāṃ daṃḍaṃ anupayujya pṛthvīṃ śamena (śāsti)| sa cet abhiniṣkramya āgārāt,śikṣate mārgaṃ,saṃbuddho bhaviṣyati daśabalaḥ paripūrṇaḥ | tadā te naimittikā ācāryā rājānaṃ evaṃ vacanaṃ ūcuḥ- "(mahā)rāja,utpannaste putro dvātriṃśallakṣaṇa-sahitaḥ dve gatī (asya)yukte avaśyaṃ nissaṃśayaṃ | (ayaṃ cet )āgāre vasati bhaviṣyati cakravartī āryarājā | sa cet āgārāt niṣkrāmati avaśyaṃ bhaviṣyati saṃbuddho daśabalaparipūrṇaḥ |"



 



buddhastadā gāthābhiruvāca-



 



"śatapuṇyo rājasutaḥ prasūtaḥ,nimittācāryaṃ ūcuretat |



yathedaṃ bhavati graṃthe,gatī dve yukte nissaṃśayam ||71||



sa cedayaṃ icchati geha(vāsaṃ)rājā bhaviṣyati cakravartī |



saptaratnalābhī ratnāni svayaṃ rājānaṃ upagamiṣyanti ||72||



satsuvarṇa(mayaṃ)sahastrārasaṃpūrṇaṃ,paritaḥ suvarṇajāladharam |



cakraṃ ḍayanasamarthaṃ sarvaṃga tasmāt divyacakraṃ nāmāsti ||73||



susaṃhataḥ saptapakṣānukūla ucco viśālaḥ śveto yathā himaḥ |



kāmaṃ ākāśa utpatanasamarthaḥ dvitīyaṃ nāma hastiratnam ||74||



aśvena parigacchati lokaṃ prātargatvā sāyamāyāti khāditum |



mayūralomā muktādhararāgaḥ (iva)tṛtīyaṃ ratnaṃ ucyate ||75||



pariśuddho vaidūryamaṇiḥ prabhāsata ekaṃ yojanam |



rātrau bhāsā bhāsate dinaṃ yathā,(idaṃ)caturthaṃ ratnaṃ samucyate ||76||



rūpaṃ śabdaḥ gaṃdhau rasaḥ sparśo na (asti)samo'syāḥ kiṃcid |



sarvāṃganānāṃ prathamā saiṣā (idaṃ)paṃcamaṃ ratnaṃ samucyate ||77||



labhate rājā vaiduryaratnaṃ muktāṃ haritapāṣāṇāṃ ca sarvaratnam |



santuṣṭaśca labhate (idaṃ)ṣaṣṭhaṃ ratnaṃ samucyate ||78||



rājā cakravartī yathecchati senā drutaṃ (tathā)yātyāyāti |



rājā cakravartī tathādrutaṃ icchati senā (patiḥ)yātyāyāti |



rājecchānusāraṃ drutaṃ (idaṃ)saptamaṃ ratnaṃ samucyate ||79|| 



 



imāni sapta ratnāni yāni cakraṃ hastī śuddhaśveto'śvaḥ (ca)|



vaidūryamaṇiḥ muktā strī (ca)senāpati ratnaṃ bhavati saptamam ||80||



tān paśyatyaklāntaḥ paṃcakāmaguṇān svayaṃ bhuṃjamānaḥ |



gaja iva khaṃḍitarajjubaṃdhano niṣkramyāgārāt bhavati buddhaḥ ||81||



rājño bhavati tādṛśaḥ putro dvipadottamaḥ naro (ttama)ḥ |



tiṣṭhati loke pravartya dharmacakraṃ mārgaguṇeṣvapramādī ||82||



 



tasmin kāle pitā rājā sāgrahaṃ bhūyaḥ triḥpunaḥ aprākṣīt lakṣaṇācāryān- "yūyaṃ punarapi paśyata kumārasya dvātriṃśat lakṣaṇāni | teṣā nāmādi kim ?"



 



tadā sarve lakṣaṇācāryāṃ ekavāraṃ vivṛtya kumārasya vastraṃ avādiṣuḥ-



 



"dvātriṃśat lakṣāṇāni(imāni)-(1)prathamaṃ-pādaḥ samaḥ sukhakaraḥ,pādatalaṃ samaṃ paripūrṇaṃ bhūmau sukhaṃgamam | (2)dvitīyaṃ-pādatalaṃ lāṃchitaṃ cakreṇa sahasrāreṇa paripūrṇena,dīpyamānamanyo'nyam | (3)tṛtīyaṃ-hasta-pādāṃgulayo rājahaṃsasyemāḥ | (4)caturthaṃ ca-hasta-pādau mṛdukī  divyavastrasyeva | (5)paṃcamaṃ-hastapādāṃgulayo dīrghāḥ sūkṣmā (līnā)apratimāḥ | (6)ṣaṣṭhaṃ-pādapārṣṇirāyatā dṛsyate klāṃtā | (7)saptamaṃ-eṇijaṃgha ūrdhvamadhaḥ ṛjuḥ | aṣṭamaṃ- kuṃcitanaddhaṃ asthi,asthisaṃdhiranyonya-saṃyuktā argalayojanasyeva | (9)navamaṃ-koṣāvahitaṃ vasti-guhyaṃ aṃgajātaṃ aśva(sya)iva guhyam | (10)daśamaṃ- sthitakaḥ parimṛśati pāṇinā jānukaṃ upari | (11)ekādaśaṃ-ekaikalomakūpa ekaikāni lomāni jātāni,asya lomāni dakṣiṇāvartīni aṃjananīla-varṇāni | (12)dvādaśaṃ-keśā dakṣiṇāvartakajātāḥ suvarṇavarṇāḥ kuṃḍalitāḥ | (13)trayodaśaṃkāyaḥ  suvarṇavarṇaḥ (14)caturdaśaṃ-chaviḥ sūkṣmā mṛdukā nopalipyate rajojalyena | (15)paṃcadaśaṃ-ubhayaskaṃdhaḥ samavartaḥ suparimaṃḍalaḥ | (16)ṣoḍaśaṃ-vakṣo bhavati svastikākṣaram | (17)saptadaśaṃkāyo dīrghaḥ puruṣadviguṇaḥ | (18)aṣṭādaśaṃ-saptasu sthāneṣu sama-paripūrṇaḥ | (19)ūnaviṃśaṃ- kāyo dīrgha āyāmasamāno nyagrodhavṛkṣasyeva | (20)viṃśaṃ-siṃhapūrvāṃga kāyaḥ | (21)ekaviṃśaṃ-samavakṣo bhāgaḥ siṃhasyeva | (22)dvāviṃśaṃ-mukhe catvāriṃśaddantāḥ | (23)trayoviṃśaṃ-samanaddhasamasamaḥ |(24)caturviṃśaṃ-lagnadanto'vivaradantaḥ |(25)paṃcaviṃśaṃ-śuddhaśvetābhāsvarā dantāḥ | (26)ṣaḍviṃśaṃ-supariśuddhakaṃṭhaḥ,yannānārase bhukte na kimapi aprāśu | (27)saptaviṃśaṃ- prabhūtajihvo vāmaṃ dakṣiṇaṃ karṇaṃ (jihvayā)leḍhi | (28)aṣṭāviṃśaṃ-svacchavispaṣṭa-brahmasvaraḥ | (29)ūnatriṃśaṃ-abhinīlavarṇanetraḥ | (30)triṃśaṃ-vṛṣabharājasyeva ūrdhvamadha ubhayato dīrghanetraḥ | (31)ekatriṃśaṃ-keśā viśālāḥ svacchāḥ bhāsvarāḥ mṛdusnigdhasūkṣmā ekavitastidīrghāyatāḥ,muktāstadā dakṣiṇāvartāḥ karavikāyāḥ sanmuktāyā iva | (32)dvātriṃśaṃ-śīrṣe bhavati māṃsapuṃjaṃ (uṣṇīṣam)|"



 



tathā gāthābhiruvāca vacanam |



 



supratiṣṭhitamṛdupādau na gate bhuvi cihnadarśanam |



sahastrāra(cakra)lakṣaṇālaṃkṛtaṃ ujvalavarṇaṃ na kiṃcit aparipūrṇam ||83||



nyagrodhavṛkṣa iva dīrghāyatasamasamaḥ |



tathāgatasya bhavati gopanīyaṃ vastiguhyam ||84||



maṇisuvarṇabhūṣitakāyaḥ sarvalakṣaṇaiḥ parasparamujvalaḥ |



svedasamaṃgato'pyevaṃ na (jātu)malinaḥ ||85||



divyavarṇo'timṛdurdivyacchatreṇa prakṛtyācchāditaḥ |



brahmasvaro raktasuvarṇakāyaḥ puṣkariṇyāṃ prathamaniṣkrāṃtapuṣpamiva ||86||



 



rājā tān lakṣaṇācāryān papraccha | lakṣaṇācāryāḥ sagauravaṃ ūcuḥ,prabhāparipūrṇa kāyaṃ utthāpya bodhisatvasya lakṣaṇaṃ praśaśaṃsuḥ -



 



hastapādayoḥ sarvāṃgasaṃdhiṣu na dṛśyate ko'pi doṣaḥ |



sarvvabhojanarasaparipūrṇaḥ,ṛjuḥ kāyo na vakrakaḥ ||88||



pādatale dṛśyate cakralakṣaṇaṃ,tatsvaro yathā karavīkūjanam |



jānvākṛtiḥ lakṣaṇasaṃyutā pūrvakarmabhirnirmitā ||89||



hastaḥ parimaṃḍalapūrṇasuṃdaraḥ bhrū-netre samucite viśāle |



puruṣasiṃha uttamabalānubhāvo'gratamaḥ ||90||



tasya hanuḥ rathacaturasrasuṃdaraḥ siṃhasyeva kalpate śayyām |



catvāriṃśad daṃtā caturastrāḥ samucitāḥ saṃsaktā madhye'nantarālāḥ ||91||



brahmasvaro'nanyasaṃgataḥ pratyayānugo dūrāntikāt āyāti |



samasthito na vakrakāyaḥ,hastābhyāṃ parimṛśati jānum ||92||



hastaḥ sama-samucito mṛdusulakṣaṇapūrṇasya narottamasya |



ekaikacchidra ekaloma jātaṃ,hastapādau salakṣaṇau ||93||



māṃsajūṭaḥ,abhinīlanetraḥ,ūrdhvamadha ubhayato netreṃ'janam |



ubhau skaṃdhau samavartapūrṇau,dvātriṃśat lakṣaṇāni pūrṇāni ||94||



pādāpirṣṇarnoccanīcā,eṇījaṃghaḥ suṃdaraḥ ṛjuḥ |



devadeva āgata iha gaja iva chinnarajjubaṃdhanaḥ ||95||



duḥkhād vimoktuṃ satvān jāti-jarāvyādhimaraṇasthānāt |



tena karuṇācittenāto vakṣyati satyaṃ catuṣṭayam ||96||



diśan dharmapadasyārthaṃ sattvānāṃ sevāṃ karotyanuttamam |



 



buddha uvāca-"bhikṣavaḥ,vipaśyibodhisatvasya upapattikāle śītoṣṇa-vāta-varṣāta ārakṣārtha evaṃ haste śvetacchatraṃ gṛhītvā devā ākāśopari sthitāḥ |"



 



buddhastadā gāthayovāca-



 



"nareṣvabhūto bhavatīha jāto dvipadānāmuttamaḥ ||97||



sarve devā gauravacittayuktā upasthānaṃ upāsthuḥ ratnacchatravyajanaiḥ |"



 



tasmin kāle pitā rājā'dāt catastro dhātrīḥ- prathamā kṣīrapāyikā,dvitīyā snāpikā,tṛtīyā gaṃdhalepikā,caturthī krīḍāpikā | sukhena saha (tāḥ)poṣayaṃti apramādam | 



 



tathā gāthayovāca-



 



"kṣīrapāyikā karuṇāsnehasānvitā jātaṃ putraṃ atha poṣayanti ||98||



ekā kṣīraṃ pāyayati snapayaṃtyekā,dvegaṃdhavilepikā krīḍāyikā ca |



loke (cā)nuttamo gaṃdhaḥ (tena)liṃpati narottamam ||99||



(yadā)daharo'bhūt deśajanā vilokayaṃti (taṃ)atṛptabhāvena |



 



tadā gāthayovāca-



 



bahujanairmānito lālitaḥ pratyagrakṛtaḥ svarṇapratimā yathā |



puruṣāḥ striyaḥ sarve'tṛptadṛśā taṃ vilokayaṃti ||100||



 



bālyakāle deśajanāḥ sarva ekataḥ samādāya mahārdhaṃ puṣpaṃ iva vilokayanti |



 



tathā gāthayovāca-



 



"dvipadottamasya jātakāle bahujanānāṃ mānito manaāpaḥ |



ādāya sarve vāreṇa dhārayanti vilokayanti mahārghasugaṃdhapuṣpamiva ||101||



bodhisatvo janmakāle trāyastriṃśaiḥ devairiva svanetraṃ na nimiṣati | yasmāt vigatanimeṣaṃ paśyati,tasmāt vipaśyī iti nāma prāpa |



tathā gāthayovāca-



"devānāṃ devo na nimiṣati devāḥ trāyastriṃśā yathā |



paśyan rūpaṃ samyak vipaśyati tasmāt vipaśyī nāma ||102||



bodhisatvasya janmakāle tasya svaraḥ śuddhaḥ,mṛduḥ,gaṃbhīraḥ,yathā kalaviṃkapakṣisvaraḥ |



 



tathā gāthayovāca-



 



"himagiripakṣī yathā nipīya puṣparasaṃ ca gāyati |



tasya  dvipadottamasyā'pi svaraḥ (tathā)spaṣṭaḥ ||103||



 



bodhisatvasya janmakāle (tasya)dūraṃ bilokane netraṃ ekaṃ yojanaṃ paśyati |



 



tathā gāthayovāca-



 



śuddhakarmavipākena prāpya vidyayojjvalaṃ uttamam |



bodhisatvo (hi)netreṇa paripaśyatyekayojanam ||104||



bodhisatvasyopapattikālād āyuḥ śanairvardhate,mahāpraṇīta śālāyāṃ karoti mārgaśikṣāṃ jane'nukampakaḥ guṇakīrtito dūrajanmā |



 



tadā (buddhaḥ)gāthābhiradhyabhāṣata-



 



śiśubhāve'vasat praṇītaśālāyāṃ akarot mārga prabhavan sa lokam |



paśyati sarvān vyavahārān tato vipaśyī nāma (saḥ)||105||



vipulaviśālaviśuddhaprajño'tigaṃbhīro yathā samudraḥ |



hṛṣṭastatra sa kurvan prajñāvivṛddhim ||106||



 



tasmin kāle bodhisatva aicchad vahirgantuṃ darśanāthārya avocat (ca)sārathiṃ-"yojaya aśvaṃ,ratnamaye rathe,gacchāmo'tha caṃkramituṃ udyānaṃ draṣṭum |"bhṛtyo'tha tvaritaṃ upayojanaṃ samāpya pratyāvartya avocat-"idānīṃ (yasya)samyak kālo'sti |"kumāraḥ 



 



tadā ratnarathaṃ ārūḍhaḥ tadudyānagehaṃ gacchan antarā mārge'paśyat ekaṃ jīrṇaṃ puruṣaṃ galitasitadantaṃ,valitamukhaṃ,vakrakāyaṃ,daṃḍaparāyaṇaṃ,durbalaṃ,pravepamānaṃ (pathi)gacchantam | (dṛṣṭvā ca )kumāro'pṛcchad bhṛtyaṃ,-"koyaṃ asti puruṣaḥ?"



 



sa pratyuvāca-"ayamasti jīrṇo manuṣyaḥ |"



punaḥ apṛcchat-"kimiti jarā asti?"



pratyuvāca-"jīrṇaṃ āyuḥ jātaṃ niḥśeṣaṃ āyuḥ,(anena)na bahu jīvitavyaṃ,tasmāducyata eṣa jīrṇaḥ |"



 



punarapi kumāro'pṛchat-"(kaccid)ahamapi bhaviṣyāmi etasmād duḥkhādanatītaḥ ?



pratyuvāca- "āma,jātasya bhavati dhruvaṃ jarā,na (tāṃ)vinā(ke'pi)hīnā vā praṇītāḥ |"



tadā duḥkhī durmanā kumāraḥ tvaritamuvāca bhṛtyaṃ,-"nīyāhi paścād rathaṃ prāsādam |"



(atha kumāraḥ)tūṣṇīṃ pradhyāyamāno'cintayat-"idaṃ jarāduḥkhaṃ prāpsyate mām |"



 



buddhastadā gāthābhiradhyabhāṣata-



 



dṛṣṭvā jarā jīvitaṃ samāpayiṣyati (iti)durbalasya daṇḍena gacchataḥ |



bodhisatvo'ciṃtayadātmani nātīto 'haṃ imāmāpadam ||107||



tasmin kāle pitrā rājñā'laṃkṛte prāsāde punaḥ sundaryaḥ kumāryaḥ (preṣitāḥ taṃ)prasādayitum | bodhisattvastadā gāthābhiradhyabhāṣata-



 



"pitā rājā śrutvā tad vacanaṃ upāyato'laṃkārayāmāsa prāsādabhavanam |



vardhayāmāsa paṃca kāmaguṇān,icchāṃ na kuryāṃ niṣkramaṇasya gehāt"||108||



punaśca paścāt kumāra ājñāpayāmāsa sārathiṃ -



"yojaya rathaṃ niṣkramiṣyāmi vihārāya |"



atha tasya mārge samagacchad eko vyādhitaḥ puruṣaḥ kāyena śithilo mahodaraḥ kṛṣṇamukhaḥ (sva-)mūtrapurīṣe śayānaḥ | na puruṣāḥ prekṣaṃte tam | (sa hi)atiglānaḥ mukhato bhāṣituṃ na samarthaḥ | (dṛṣṭvā ca taṃ kumāraḥ)papraccha sārathiṃ-"ko'yamasti puruṣaḥ ?



pratyuvāca -"ayamasti vyādhitaḥ puruṣaḥ |"



-"vada kimiti vyādhitaḥ?"



pratyuvāca- "vyādhitaḥ (sa)yaḥ pīḍitaḥ duḥkhitaḥ | mariṣyati na cireṇa,tasmāducyate'sau vyādhita iti |"



punaruvāca-"kaccidahaṃ api nāsmād duḥkhādanatītaḥ ?"



pratyuvāca-"āma,jātasya bhavati vyādhiḥ,na tāṃ vinā (ke'pi)hīnā vā praṇītāḥ |"



tataḥ kumāra uvāca durmanāḥ- "evaṃ vadasi cet sārathe,nīyāhi paścāt rathaṃ prāsāde tūṣṇīm |"



(atha)dhyāyamāno'ciṃtayat-"ayaṃ vyādhito duḥkhī,ahamapi bhaviṣyāmi (tathā)|"



bodhisatvaḥ tadā gāthayā'bhāṣata-



apaśyaṃ taṃ ciravyādhitaṃ naraṃ varṇaṃ tasya pītaṃ kṣatam |



mūkaḥ tūṣṇīmacintayaṃ ahaṃ ca nātīta etāmāpadam ||109||



 



pitā rājā tadā punarapṛcchat sārathiṃ- "kaccid vihārāya niṣkrāṃtaḥ kumāro na ātamanāḥ ?"punaścāpṛcchat tasya kāraṇam |



 



sa covāca-"(yāna-)rūḍhaḥ samāgacchat vyādhitena nareṇa,tasmāt na āttamanāḥ |



atha pitā rājā''tmani tūṣṇīṃ acintayat- "ekadā lakṣaṇaciṃtakā vyācakruḥ-niṣkramiṣyati (kumāraḥ)gehāt | adya na sumanāḥ,kimetad evaṃ bhaviṣyati | punarapi karomi upāyam | vardhayāmi kanyāḥ,yathā tāsāṃ gītena prasannacittau'sau na niṣkramed gṛhāt |'atha punarapi alaṃkṛte prāsādabhavane taṃ prasādituṃ suṃdaryaḥ kumāryā niyuktāḥ |



 



tadā bodhisatvo gāthayovācaḥ -



 



rūpa-śabda-gaṃdha-rasa-spraṣṭavyān praṇītān prāsādikān |



tathā upabhuṃkte bodhisatvaḥ pūrvaṃ kṛtapuṇyo yasmāt ||110||



 



atha punarapi anyasmin kāle kumāra ājñāpayat sārathiṃ-



 



"yojaya rathaṃ,nirgamiṣyāmi vihārāya |"



athāsya mārge samāpatat eko mṛtaḥ puruṣaḥ nānāvarṇābhiḥ patākābhiḥ purataḥ paścācca nīyamānaḥ | saṃbaṃdhino jñātayaḥ grāmavāsinaśca atikaruṇaṃ kraṃdaṃtaḥ paridevayantaḥ nayanti taṃ bahirnagaram |



 



kumāraḥ punarapṛcchat-"ko'yamasti puruṣaḥ?"



pratyuvāca-"ayamasti mṛtaḥ puruṣaḥ |"



apṛcchat- "ko'sti mṛto nāma?"



pratyuvāca- "mṛto'sau niruddho loke | vātaḥ prathamaṃ,agniḥ paścāt,sarvāṇi indriyāṇi tyajaṃti mṛtaṃ,anyadā kulāt nirgamayanti | tasmāducyate'sau mṛta iti |"



punarapi kumāraḥ papraccha sāriṃtha- "ahaṃ api (evaṃ)bhaviṣyāmi ?kaccid anatīto'haṃ imāṃ āpadam ?"



pratyuvāca- "āma,jātasya hi dhruvo mṛtyuḥ na (taṃ vinā)bhavati hīnaḥ praṇīto (vā)| "



tataḥ kumāraḥ anāttamanā asumanā uvāca sārathiṃ-



"nīyāhiṃ rathaṃ paścāt prāsādaṃ |



śāṃtaḥ tūṣṇībhūto'cintayat cintayan saḥ- "ayaṃ mṛtyurduḥkhaṃ,ahamapi bhaviṣyāmi (evaṃ)|



 



tasmin kāle buddho'dhyabhāṣata gāthayā -



prathamaṃ apaśyat naraṃ mriyamāṇaṃ,ajñāsīt sa punarjāyata iti



tūṣṇīṃ śāṃto'cintayat ātmani 'ahaṃ (api)anatīta imāṃ āpadami'ti ||111||



tadā punapṛcchat pitā rājā sārathiṃ- "kaccit ca kumāra āttamanā vahirgataḥ ?"



pratyuvāca- "nāttamanāḥ |"



punarapṛcchat tasya kāraṇam | (sa)pratyuvāca-



 



"mārge samāgāt mṛtaḥ puruṣaḥ,tasmānnāttamanā | "



atha pitā rājā tūṣṇīṃ ātmani aciṃtayat-"ekadā lakṣaṇācāryā vyācakruḥ lakṣaṇaṃ kumārasya (yena)niṣkramiṣyati gṛhāt | adya na sumanāḥ,ahaṃ punarapi vidhāsye'syo pāyam | vardhayāṃcakāra tāḥ kanyāḥ,prasādayantu tasya cittamiti,yathā na niṣkramet gehāt |



atha punarapi alaṃkārayāmāsa prāsādabhavanaṃ,niyojayāmāsa kanyāḥ taṃ prasādayitum |



buddhastatra gāthayovāca-



kaumārye bhavati suṃdarībhiḥ kumārībhiḥ parivāritaḥ |



paṃca bhogān bhuṃjānaḥ śakro yathā devendro'sau ||112||



athānyedyuḥ punarājñāpayat sārathiṃ (kumāraḥ)-



"yojaya rathaṃ bahirgamanāya |"



antarāmārge samāgamat apaśyat cāsau ekaṃ śramaṇaṃ paridhāya cīvaraṃ ādāya pātraṃ bhūmau carantam | athā'pṛcchat sa sārathiṃ-



-"ko'yamasti puruṣaḥ ?"



pratyuvāca-"ayaṃ asti śramaṇaḥ |



punaḥ papraccha- "ko'yamucyate śramaṇaḥ ?"



pratyuvāca- "śramaṇo'sau (yaḥ)pravrajati vihāya priyaṃ,niṣkramya gehād anuyuṃkte mārge damayati iṃdriyāṇi,na rajate vāhyeṣu kāmeṣu,anukaṃpakaḥ sarveṣu avihiṃsakaḥ,duḥkheṣu na durmanāḥ,sukheṣu na sumanāḥ,sahate sarvaṃ pṛthivīmiva | tasmāducyate śramaṇa iti |"



kumāro'vadat-"sādhu,ayaṃ mārgaḥ satyaṃ viṣayeṣu samyag bhayadarśaka uttamaḥ praṇītaḥ pariśuddho'karkaśaḥ | atrāsti ānandaḥ |"athāsau ājñāpayat sārathiṃ -



"upanaya rathaṃ tasyopakaṃṭham |



tadā kumāraḥ śramaṇaṃ apṛcchat- "avahārya keśaśmaśu,cīvaraṃvasāna ādāya pātraṃ kiṃ prārthayase?



śramaṇaḥ pratyuvāca- "yaḥ pravrajati gehāt sa icchati damayituṃ cittaṃ caitasikaṃ,sadā virataḥ viṣayarāgāt,sarveṣu satveṣu karuṇāyamāno'vihiṃsamānaḥ,śāṃtacittaḥ śāṃta eva mārge bhavati sāvadhānaḥ |"



kumāra uvāca -"sādhu,ayaṃ paramaḥ satyamārgaḥ "



athājñāpayat sārathiṃ tvaritaṃ (kumāraḥ)-



-ādāya me mahārghaṃ vastraṃ rathaṃ ca pratinīyāhi mahārājasya (antikama)| ahaṃ idāniṃ avahārya keśaśmaśru,parivāsya tricīvaraṃ pravrajya āgārād anuyuṃje (ca)mārgam | tat kiṃniḥśritya ?icchāmi damayituṃ citaṃ cetasikaṃ,pariharāmi dūrato viṣayarajaḥ pariśuddhena ātmanā vasan paryeṣya mārgavidyām |"



tadā sārathiḥ śīgramagacchat pitū rājñaḥ (antikaṃ)pratyāvartayituṃ kumārasya ārohaṇarathaṃ vastraṃ ca ādāya | tataḥ paścāt kumāro'vahārya keśaśmaśru parivāsya tricīvaraṃ prāvrajat āgārāt anvayuṃjata mārgam |



"buddha uvāca- sa ced bhikṣavaḥ,kumāro dṛṣṭvā jīrṇaṃ vyādhitaṃ puruṣaṃ,ajñāsīd



 



 (asti)loke duḥkhaṃ,dṛṣṭvā ca mṛtaṃ puruṣaṃ,(tasya)loke cittarāgaḥ praśrabdhaḥ,dṛṣṭvā ca śramaṇaṃ sarvaśo mahājāgṛto'vātarat rathāt | tasmin kāle pade pade tatra sukhābhibhūtaḥ dūraṃ (akṣipad)baṃdhanam | idamasti satyaṃ gṛhāt pravrajyā,asti satyaṃ niṣkramaṇam |



 



aśruṇvan deśe manuṣyāḥ - "kumāro'vahārya keśaśmaśu dharma(cīvaraṃ)āchādya ādāya pātraṃ āgārāt pravrajito'nuyukto mārgam |"sarve'nyamanyaṃ avadan - "addhā,ayaṃ mārgaḥ satyaṃ syāt (yathā)kumāraḥ pravrājat paryavarjayat ca rājyasammānapadaṃ viśeṣataḥ |"



 



atha caturāśītīsahastraṃ manuṣyāṇāṃ deśasya gatvā kumārasyāntika ayācanta śrāvakā bhavituṃ āgārāt pravrajituṃ,anuyoktuṃ mārge | tadā buddho gāthayā'bhāṣata



pratinivṛto'bhyupāgamat gaṃbhīraṃ dharmamuttamaṃ te śrutvā'nujagmuḥ |



pravrajituṃ dūraṃ hi rāgasnehabaṃdhanāgārāt rahitāḥ sarvabaṃdhanaiḥ ||113||



 



atha kumārastadā yathāvidhaṃ anvajānata | taiḥ sārdhaṃ carati sarvatra grāmād grāmaṃ janapadād janapadaṃ sarvatra (dharma)deśayan | sa prāpya tat sthānaṃ na kimapi gauravaṃ (abhikāṃkṣate)manuṣyāśca,pratyayacatuṣṭayena upatiṣṭhaṃti | bodhisatvo'cintayat-'ahaṃ hi pariṣadā biharan sarvatra janapade manuṣyairākīrṇaḥ,idaṃ na me pratirūpam | yannu ahaṃ vihāya imāṃ pariṣadaṃ pravivikte sthāne viharāmi,tatra mārgaṃ pūrayiṣyāmi vāṃchitam | atha pravivikte sthāna ekākī annvayuṃjata mārge | akarot ca cintāṃ (kṛccha vata re)satvā anukaṃpanīyāḥ,sadā tapaḥparāyaṇā labdhvā kāyaṃ sātaṃkaṃ bhaṃguraṃ,jāyaṃte jīryante vyādhimantaścyavante,sarva duḥkhaṃ upapadyante | cyutā ito jāyaṃte tatra tato jāyaṃte'tra | etatpratyayāt ayaṃ duḥkhaskandhaḥ | (etasmin)saṃsaramāṇaḥ saṃdhāvamānaḥ anaṃta(kālaṃ)kadāhaṃ sākṣātkariṣyāmi duḥkhaskandhaṃ,nirudhyeta (me)jāti-jarā-maraṇam |"



 



atha tasya,manasi abhavat "jātimaraṇaṃ kutaḥ kiṃpratyayaṃ ca bhavati ?"tataḥ prajñāya apaśyat kutaḥ | jātito bhavati jarāmaraṇaṃ,jātirasti jarāmaraṇasya pratyayaḥ | jātirupapadyate bhavataḥ | upādānaṃ tṛṣṇāyā upapadyate,tṛṣṇā'sti upādānasya pratyayaḥ | tṛṣṇā vedanāt upapadyate,vedanā'sti tṛṣṇāyāḥ pratyayaḥ | vedanā sparśataḥ upapadyate,sparśo'sti vedanāyāḥ pratyayaḥ | sparśaḥ ṣaḍāyatanataḥ upapadyate,ṣaḍāyatanaṃ asti sparśasya pratyayaḥ | ṣaḍāyatanaṃ nāmarūpata upapadyate,nāmarūpaṃ asti ṣaḍāyatanasya pratyayaḥ | nāmarūpaṃ vijñānata upapadyate,vijñānaṃ asti nāmarūpasya pratyayaḥ | vijñānaṃ saṃskārata upapadyate,saṃskāro'sti vijñānasya pratyayaḥ | saṃskāro'vidyāta upapadyate,avidyāsti saṃkārasya pratyayaḥ | idaṃ bhavati avidyāpratyayāt saṃskārāḥ saṃskārapratyayād bhavati vijñānaṃ,vijñānapratyāt nāmarūpaṃ,nāmarūpapratyayāt ṣaḍāyatanaṃ,ṣaḍāyatanapratyayāt sparśaḥ,sparśapratyayāt vedanā,vedanāpratyayāt tṛṣṇā,tṛṣṇāpratyayād upādānaṃ,upādanapratyayād bhavaḥ,bhavapratyayād jātiḥ,jātipratyayād jarāvyādhi-maraṇaśoka-paridevaduḥkhadaurmanasyam |



 



ayaṃ kevalo duḥkhaskandhaḥ,| jātipratyayācca bhavaḥ,ayamasti duḥkhasya samudayaḥ |



 



duḥkhaskaṃdhasamudaye samādhīyamāne bodhisatvasya udapādi jñānaṃ,udapādi cakṣuḥ,udapādi vidyā,udapādi āloka,udapādi ṛddhiḥ,udapādi sākṣātkāraḥ | tasmin kāle bodhisatvaḥ punarātmani samādhāt,yoniśo'cintayat- 'kasya abhāve na jarāmaraṇaṃ,kasya nirodhād jarāmaraṇanirodhaḥ?'



 



tataḥ prajñayā'bhisamāyāt jāterabhāve na jarāmaraṇaṃ,jātinirodhād jarāmaraṇanirodhaḥ | bhavasyābhāve na jātiḥ,bhavanirodhād jātinirodhaḥ | upādānasyābhāve na bhavaḥ,upādānanirodhād bhavanirodhaḥ | tṛṣṇāyā abhāve na upādānaṃ,tṛṣṇānirodhād  upādānanirodhaḥ | vedanāyā abhāve na tṛṣṇā,vedanānirodhāt tṛṣṇānirodhaḥ | sparśasya abhāve na vedanā,sparśanirodhād vedanānirodhaḥ | ṣaḍāyatanasyābhāve na sparśaḥ,ṣaḍāyatananirodhāt sparśanirodhaḥ | nāmarūpasyābhāve na ṣaḍāyatanaṃ,ṣaḍāyatana0 nāmarūpanirodhaḥ | saṃskārasyābhāve na vijñānaṃ,saṃskāranirodhaḥ nāmarūpanirodhaḥ - saṃskārasyābhāve na vijñānaṃ,saṃskāranirodhād vijñānananirodhaḥ | avidyāyā abhāve na saṃskāraḥ,avidyānirodhāt saṃskāranirodhaḥ |



 



ayaṃ asti avidyānirodhāt saṃskāranirodhaḥ ,saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhāt nāmarūpanirodhaḥ,nāmarūpanirodhāt ṣaḍāyatananirodhaḥ,ṣaḍāyatananirodhāt sparśanirodhaḥ,sparśanirodhād vedanānirodhaḥ,vedanānirodhāt tṛṣṇānirodhaḥ,tṛṣṇānirodhād upādānanirodhaḥ,upādānanirodhād bhavanirodhaḥ,bhavanirodhād jātinirodhaḥ,jātinirodhād jarāmaraṇaśokaparidevaduḥkhadaurmanasyanirodhaḥ |



 



bodhisatvaḥ samādhāt | duḥkhaskandhanirodhakāle udapādi jñānaṃ udapādi cakṣuḥ,udapādi vidyā,udapādi ālokaḥ,udapādi ṛddhiḥ,udapādi prajñā,udapādi sākṣātkāraḥ |



 



tasmin kāle bodhisatvaḥ pratilomakrameṇa abhisamāyāt,dvādaśa hetupratyayān yathābhūtaṃ ajñāsīt | yathābhūtaṃ jñātvā tatraiva tasmin āsane abhūt anuttaraḥ samyaksaṃbuddhaḥ |



 



tasmin kāle buddho gāthābhiradhyabhāṣata-



 



idaṃ baco'vocad gaṇe,śrṛṇuta yūyaṃ kuśalāḥ |



atīte'paśyan bodhisatvaḥ pūrvāśrutaṃ dharmam ||114||



kasya pratyayād jarāmaraṇaṃ kasya hetośca bhavati |



evaṃ samyag dṛṣṭvā jānīta tasya samudayo jātitaḥ ||115||



kasya pratyayād jātisamudayaḥ kasya hetośca bhavatīdaṃ vastu |



evaṃ manasi kṛtvā jānīta,bhavād jātisamudayaḥ ||116||



tattad upādānaṃ upādāya paryāyeṇa punaḥ vardhate |



tasmāt tathāgatā avadan 'upādānaṃ asti bhavasya hetupratyayaḥ'|117||



gaṃbhīramalākuśalanikāyo vāto vahati yathā na pariśuddhaḥ |



evaṃ upādānalakṣaṇa-hetureṣā jāyate tṛṣṇā ||118||



tato vedanā jāyate,upapadyate duḥkhasamudayo yataḥ |



rāgasya hetupratyayād,sukhaduḥkhamanyonyasaṃgatam ||119||



vedanāsamudayaḥ kasya pratyayād hetuḥ kaśca bhavati vedanāyāḥ|



evaṃ ciṃtayitvā'jñāsīd vedanā jāyate sparśataḥ ||120||



sparśasamudayaḥ kasya pratyayād,hetuḥ kaśca bhavati sparśasya |



evaṃ ciṃtayitvā'jñāsīd sparśaḥ jāyate ṣaḍāyatanataḥ ||121||



ṣaḍāyatanasamudayaḥ kasya pratyayād,hetuḥ kaśca bhavati ṣaḍāyatanasya



evaṃ ciṃtayitvā'jñāsīt ṣaḍāyatanaṃ jñāyate nāmarūpataḥ ||122||



nāmarūpasamudayaḥ kasya pratyayād hetuḥ kaśca bhavati nāmarūpasya |



evaṃ 0 ........................nāmarūpaṃ jāyate vijñānataḥ ||123||



 



vijñānasamudayaḥ kasya pratyayāt 0 ...........................|



evaṃ0........................vijñānaṃ jāyate saṃskārataḥ ||124||



saṃskārasamudayaḥ0.........................................|



evaṃ.................................saṃskāro jāyate'vidyātaḥ ||125||



evaṃ hetupratyaye sati asti satyārthahetuḥ |



āryaprajñayā'bhisamayo dṛṣṭihetupratyayamūlasya ||126||



duḥkhaṃ na āryakṛtaṃ,na cāpi bhavati apratyayaḥ |



tasmād anityaṃ duḥkhaṃ paṃḍitairūpacchedanāt ||127||



sa cedavidyā nirudhyati tadā na bhavati saṃskāraḥ |



sa ced na bhavati saṃskāraḥ,na bhavati vijñānaṃ tadā ||128



vijñānasya nityarodhaścet na bhavati nāmarūpakam |



nāmarūpaṃ niruddhaṃ cet,na bhavati sarvamāyatanam ||129||



āyatanānāṃ nityanirodhe na bhavati sparśaḥ tadā |



sparśasya nityanirodhe tu na bhavati vedanā tadā ||130||



vedanā nityarodhe tu,na bhavati tṛṣṇā tadā |



tṛṣṇā nityarodhe tu,na bhavati upādānaṃ tadā |131||



upādānanityarodhe tu,na bhavati bhavastadā |



bhavanityanirodhe tu na bhavati jātistadā ||132||



jāternityanirodhe tu,na jarā-vyādhi-duḥkhakam |



sarveṣāṃ sarvathā kṣaye paṃḍitastena ucyate ||133||



dvādaśapratyayā atigaṃbhīrā durdarśāḥ (ca)vijñātum |



buddhā evālaṃ saṃboddhuṃ heturasti nāsti vā ||134||



ātmanā jñāyamāne tu nāyatanāni bhavaṃti (hi)|



gaṃbhīraṃ hetupratyayaṃ dṛṣṭvā naro na paraṃ spṛhayatyācāryam ||135||



śaktaḥ skandha-dhātvāyatane vahiḥ kāmī na rāgavān |



lābhī sarvadānānāṃ pariśuddhaṃ pratiphalaṃ dāyakasya ||136||



labdhaṃ cet caturbhāṇakaṃ labhate tatra dhruvaṃ prativedanam |



śaktaḥ baṃdhanagraṃthīnāṃ skaṃdhānāṃ chettumapramādataḥ ||137||



rūpa-vedanā-saṃjñā-saṃskāra-vijñānāni jīrṇapurāṇaratho yathā |



satyaṃ imaṃ dharmaṃ paśyati cet tadā bhavati samyaksaṃbuddhaḥ ||138||



śakuno yathā uḍḍayate nabhasi śaknoti pūrvaṃ paraṃ cānuvātam |



chittvā pāśān bodhisatvo guruvastramiva ḍayate'nuvātam ||139||



vipaśyī tatropaśāntaḥ abhisamabudhyata tatra sarvadharmān |



jarāmaraṇaṃ kiṃpratyayo bhavati,tat kena nirudhyati ||140||



sa idaṃ sākṣātkṛtya jātaḥ śuddhanirmalaprajño'jñāsīt |



jarāmaraṇaṃ jāteḥ jarāmaraṇanirodho jātinirodhataḥ ||141||



vipaśyī buddhaḥ prathamābhisaṃbuddhaḥ tasmin kāle prāyeṇa dvābhyāṃ vihārābhyāṃ viharati | 



 



maitrī vihāreṇa upekṣāvihāreṇa vā | buddhastadā gāthābhiradhyabhāṣata-



 



tathāgato'samasamaḥ prāyeṇānvayuṃjata dviyorvihārayoḥ |



maitryā copekṣayā ca ṛṣirmuktaḥ pāraṃgataḥ ||142||



tasya cittamalabhata svasya bhāvaṃ chitvā sarvapāśān |



āruhya śailaṃ paśyati caturdiśaṃ,tasmād vipaśyī samucyate ||143||



mahājñānālokena tamo vināśya yathā svaccha ādarśaḥ |



lokasyānāśayat mohāntarāyaṃ kṣīṇaṃ jātijarāmaraṇaduḥkham ||144||



 



vipaśyī buddhaḥ pravivikte sthāne punaridaṃ acintayat-"prāpto mayā'tigaṃbhīro'dbhuto durjñeyo durdṛśo'nuttaro dharmaḥ prahāṇaṃ nirodhaḥ antarāyopaśāmakaḥ paṃḍitairvedanīyaḥ na pṛthagjanairlabhyaḥ | yataḥ sattvā nānādhimuktikā nānādṛṣṭikā nānāgrāhiṇo nānāśikṣāstataste nānādṛṣṭayaḥ | pratyekaṃ te sukhaviṣayasamanvāgatāḥ pratyekaṃ te caryācittāḥ,tasmāt te na jñātuṃ śaknuvaṃti imaṃ atigaṃbhīraṃ hetupratyayaṃ,bhūyo durjñeyaṃ tṛṣṇākṣayaṃ nirvāṇam | ahaṃ cet teṣāṃ deśeyaṃ,te nūnaṃ na jñāsyaṃti,(evaṃ)bhaviṣyati ca me kevalaṃ klamatho vihiṃsā |"evaṃ cintayitvā tūṣṇībhūto na uvāda dharmam | atha brahmā devarājo'jñāsīt vipaśyitathāgatasya cittaṃ acintayat ca-



 



"naśyati vata re,ayaṃ lokaḥ,vinaśyati vata re,śīgraṃ ayaṃ lokaḥ | (sa)ced vipaśyī buddho labdhvā gaṃbhīraṃ aṇuṃ etaṃ dharmaṃ necchati deśitum (atha)yathā balavān puruṣaḥ bāhudvayaṃ saṃkocayet evaṃ sa brahmā devaprāsādataḥ tat kṣaṇaṃ (antardhāyaṃ)āgamyāvātiṣṭhad buddhasya saṃmukhe,śirasā pādau vaṃditvā'tiṣṭhat ekamantam | atha brahmā devarājo dakṣiṇaṃ jānu pṛthivyāṃ sthāpayitvāṃ'jaliṃ badhvā'vocad buddham -



 



"icchatu bhagavān karotu etarhi dharmadeśanām | saṃti idānīṃ ime satvā alpakleśāḥ tīkṣṇabalendriyā sagauravacittāḥ sukhena ājñātāro vibhyati paralokād amuktaghoṣāḥ śaktā niroddhuṃ akuśalaṃ,dharmaṃ,kuśalāt mārgād bahiḥ |"



 



(atha)buddha uvāca mahābrahmāṇaṃ - "evameva etad yathā tvaṃ vadasi | ahaṃ punaḥ vivikte sthā ātmani acintayaṃ - atigaṃbhīro'ṇubhuta eṣa saddharmaḥ,ahaṃ ca teṣā deśeyaṃ te ca na ājānīyuḥ,tacca meṃ bhavet klamatho vihiṃsā | tasmādahaṃ tūṣṇīṃ notsuko deśayitu dharmam | ahamito'saṃkhyeyakalpapūrvaṃ ātāpī prahitātmā'pramatto vyaharaṃ anuttaraṃ (brahma-)caryaṃ,athādhyagacchaṃ durlabhametaṃ dharmam | sa ced vadeyaṃ krodhanāyānyasmai satvāya  tannūnaṃ,anudgṛhītaṃ bhavet | (tacca)bhavet me klamatho vihiṃsā | ayaṃ dharmo'ṇurabhutaḥ,lokato vipratīpaḥ | satvāḥ kāmaratā ajñā avāṭā,nālaṃ jñātuṃ deśanāṃ (me)| brahmarāja,-evaṃ paśyāmi ahamatra tena tūṣṇīṃ,necchāmi dharma deśituṃ |"



 



atha brahmā devarājaṃ punaryayāce hṛdayāt prārthayan sakaruṇaṃ yāvat tṛtīyaṃ- "sa ced bhagavān na diśati dharmaṃ,naśyati vata re ayaṃ lokaḥ | kṛcchaṃ vata re,necchati bhagavān akāle deśayitum,atha satvā'dho gamiṣyaṃti aparāṃgatim |"



 



tadā bhagavān śrutvā'bhiprārthayamānasya brahmarājasya triryācanāṃ,buddhacakṣuṣā'paśyat- "loke satvāḥ samanvāgatāḥ kleśena sthūlena aṇunā,tīkṣṇamaṃdendriyāḥ sukhena duḥkhena vā vineyāḥ | 



 



sukhavineyā ye vibhyati paralokād | tasmādalaṃte nirodadhuṃ akuśalaṃ dharmaṃ utpannakuśalagatikāḥ | yathā (punaḥ)utpalinyaḥ padminyo vā kumudinyaḥ puṃḍarīkiṇyo (vā sarasi)bhavaṃti maline paṃke jāyamānāḥ | (tatrekatyā)na yāvad jalaṃ,anyā tiṣṭhaṃti abhyudgamya jalena,anyā vā bhavaṃti apsuloka evam |"



 



atha bhagavān uvāca brahmarājaṃ - "anukaṃpāṃ upādāya te deśayiṣyāmi idānīṃ amṛtadharmadvāraṃ,dharmamati gaṃbhīraṃ adbhutaṃ duvijñeyam | idānīṃ ye śrāddhāḥ,prasannāḥ,teṣāṃ,deśayāmi,na tu vivadamānebhyā udapratebhyaḥ | anupakārakaṃ tebhyāṃ deśanam | "



 



atha brahmarājo 'buddhenopagṛhītā prārthanā ma'iti saṃtuṣṭa utthāya pradakṣiṇāṃ kṛtvā buddhasya pādau tribāraṃ śirasā vaṃditvā tatkṣaṇaṃ antaradhāt | aciraprakrānte tasmin atha tathāgataḥ tūṣṇīṃ ātmanyacintayat- 'kaṃ prathamaṃ deśayaṃ dharmam'| athācintayadātmani 'prativasataśca baṃdhumatīnagare kumāro yaśaḥ mahāmātyaputraḥ tiṣyaśca | tābhyo vivṛṇuyāṃ amṛtadharmadvāram |" 



 



atha bhagavān yathā balavān puruṣaḥ samaṃjite vimiṃjeta vā (prasāritaṃ)bāhuṃ,tathā tatkṣaṇaṃ mārga vṛkṣe antardhāya yatra baṃdhumatīnagare baṃdhu (mato)rājño mṛgadāvavanaṃ tatra prajñapta āsane nyaṣīdat | atha buddho gāthayā'bhāṣata-



 



siṃho yathā svacchandaḥ  parikramate vane |



evaṃ buddho'pi parikramate'vyāhatagatiḥ ||145||



 



(atha)vipaśyī buddha āmaṃtrayate sma udyānapālaṃ -"praviśya nagaraṃ vada rājaputraṃ yaśasaṃ (khaṃḍaṃ)mahāmātyaputraṃ tiṣyaṃ ca kaccit na jānāti (bhavān)vipaśyī buddha idānīṃ vasati mṛgadāvavane,iccheḥ draṣṭum | (yasya idānīṃ )kālo manyate (svāmī)|"



 



atha udyānapāla ādeśaṃ gṛhītvā yatra tayordvayoḥ puruṣayoḥ sthānaṃ tatrā'gamat,avocacca buddhasyādeśam | tacchrutvā ubhau upasamakratāṃ buddhasya sthānam | (upasaṃkramya ca)śirasā baṃditvā (buddhasya)pādau ekamantaṃ nyaṣīdtām | tayorbuddho'nupūrvyeṇa dharmaṃ prathamaṃ prakāśayāmāsa sukhena udagrāhayituṃ,tad yathā dānakathāṃ,śīlakathāṃ svargopapattikathāṃ,kāmānāṃ,apakāraṃ saṃkleśasya ūrdhvāśravabhūmyantarāyasya prajñānaṃ vinirgamaṃ atyaṃtaṃ suṃdaraṃ pariśuddham | yadā bhagavān apaśyat tayorubhayoḥ cittacaittaṃ mṛdu udagraṃ prasannaṃ hṛṣṭaṃ saddharmagrahaṇasamarthaṃ,atha tābhyāṃ deśayāmāsa duḥkhaṃ āryasatyaṃ,vyācakāra ghoṣayāṃcalāra duḥkhasamudayāryasatyaṃ,duḥkhanirodhārya satyaṃ duḥkhanirodhāgāminīpratipadāryasatyaṃ ca | atha rājaputrasya yaśasaḥ tiṣyasya ca mahāmātyaputrasya tasminnevāsane vītamalaṃ birajaṃ pariśuddhaṃ dharmacakṣurudayādi,tadyathā śuddhaṃ vastraṃ sukhena gṛhṇīyād rajanam |



 



tasmin kāle bhaumā devā tatrāgāyanta idaṃ vacanaṃ - "vipaśyī tathāgataḥ baṃdhumatīnagare mṛgadāvodyāne pravartayāṃcakāra anuttaraṃ dharmacakraṃ,(kenāpi)śramaṇena brāhmaṇena sarvairdevaiḥ mārabrahmaṇā cānyena lokajanena apravartyam | evaṃ pravarttitaḥ śabda upari (yāvat)caturo devarājān yāvacca parinirmmitavaśavattidevaṃ,kṣaṇena prāpto brahmadeva lokam |



 



bhagavān (tasmin)samaye gāthābhiradhyabhāṣata-



 



tuṣṭacittaḥ samutthāya prāśaṃsata tathāgatam |



vipaśyī bhūtvā buddho'nuttaraṃ dharmacakraṃ prāvarttayat ||146||



totirāja upapanna upākramad baṃdhupurīm |



yaśastiṣyayoḥ kṛte prāvarttayata catuḥsatyadharmacakram ||147||



atha labdhvā yaśastiṣyau buddhasya deśanām |



pariśuddhaṃ dharmacakraṃ brahmacaryamanuttaram ||148||



atha devāḥ trāyastriṃśāḥ śakraśca devānāmiṃdraḥ |



hṛṣṭatuṣṭā mitha ūcuḥ sarvairdevai raśrutam ||149||



buddho jāto loke prāvartayad dharmacakramanuttaram |



vṛddhirdevānāṃ sarveṣāmasurāṇāṃ ca parihāṇiḥ ||150||



utthāya viśvaśravā nāma ṛṣiduḥkhe jñānaṃ lokato virāgaḥ |



sarveṣu dharmeṣvātmasthitaḥ prāvarttayat prajñayā dharmacakram ||151||



abhāvayat samasamaiḥ dharmairavaśiṣṭhaiḥ cittaṃ nirmalam |



parijñātuṃ jātimaraṇāntarāyaṃ prāvarttayat prajñāyā dharmacakram ||152||



nirodhāya duḥkhasya virāgāya ca sarvadoṣāṇām |



niṣkāmo'labhata ātmasthitim |



rāga-lobha-saumanasyavarjitaḥ prāvarttayat prajñayā dharmacakram ||153||



śreṣṭho narāṇāṃ saṃbuddho dvipadāmuttamo vaśī|



sarvavaṃdhivarnimuktaḥ prāvarttayat prajñayā dharmacakram ||154||



deśayan kuśalaṃ nānā''cāryakaṃ māraśatro rvijetā |



vigataḥ sarvairakuśalaiḥ prāvarttayat prajñayā dharmacakram ||155||



nirāstravo mārajit sarvendriyeṣvapariśrāntaḥ |



kṣīṇāstravo vigatamārapāśaḥ prāvarttayat prajñayā dharmacakram ||156||



sa cet śikṣeta niścinuyāt sarvān dharmān anātmataḥ |



ayamasti dharmeṣūttaraḥ prāvarttayat 0 ||157||



necchati yata ājīvalābhaṃ api na yācate yaśaḥ |



satveṣu teṣu karuṇāyamānaḥ prāvarttayat 0 ||158||



dṛṣṭvā satvān dukhāntarāyamagnān jarāvyādhi-mṛtyubhiḥ pīḍitān |



etābhiḥ tisṛbhiḥ durgatibhiḥ prāvarttayat 0 ||159||



kṣīṇarāgadveṣamohaḥ prahīṇatṛṣṇāmūlaḥ |



acalaśca vimuktau prāvarttayat 0 ||160||



ātmā (hi)jetuṃ durjayo'karod jina ātmajayam |



duḥkhaṃ jetuṃ ajayat māraṃ prāvarttayat || 161||



anuttaraṃ dharmacakramidaṃ buddha eva tadā pravarttayitumalam |



sarvairdevaśatrumārabrahmabhirnālaṃ,duṣpravartyam ||162||



saṃbuddhapravartitaṃ dharmacakraṃ hitāya deva-manuṣyāṇām |



etān deva-manuṣyān śāstā'tārayat paraṃpāram ||163||



 



tadā rājaputro yaśo mahāmātyaputraḥ tiṣyaścāpaśyatāṃ dharmaṃ,alabhatāṃ phalaṃ amṛṣābhūtaṃ paripūrṇaṃ abhayam | atha tau ūcatuḥ buddhaṃ etad vacanaṃ- "icchāvaḥ tathāgatasya supariśuddhe dharmavinaye brahmacaryaṃ caritum |"



 



buddha uvāca- "sādhu,etāṃ bhikṣū,mama dharme pariśuddhe ātmanisthito caratāṃ (brahmacaryaṃ)samyagduḥkhakṣayāya |"



 



tasmin kāle dvau janau alabhatāṃ upasaṃpadam | upasampādya tathāgato nacireṇa prādurakarot nirmāya trīṇi vastūni,tadyathā prathamaṃ ṛddhipāda iti,dvitīyaṃ paracittajñānaṃ iti,tṛtīya ca śikṣā-śīlaṃ iti | tadā alabhatāṃ anāstravāṃ cetovimuktiṃ avicikitsataprajñatām |



 



tasmin kāle baṃdhumatīnagare'śrṛṇot mahājanaḥ -



 



"dvau janau prabrajya āgārāt śikṣete (bodhi-)mārgaṃ,ādāya cīvaraṃ pariśuddhaṃ pātraṃ ca bhāvayato brahmacaryam | (atha)te sarve parasparaṃ ūcuḥ - "addhā,satya eṣa mārgaḥ yata etau cakratuḥ paritatyajatuḥ lokasatkāram |"



 



atha nagarāt caturaśītisahastra manuṣyāḥ jagmuḥ mṛgadāve,yatra vipaśyī buddhaḥ sthitaḥ | baṃditvā ca (buddhasya)pādau ekamantaṃ nyaṣīdan | deśayāmāsa buddha ānupūrvyeṇa dharmyāṃ (kathāṃ),tadyathā dānakathāṃ,śīlakathāṃ,svargakathāṃ,kāmānāṃ ādinavaṃ apariśuddhatāṃ hīnānāṃ āstravāṇāṃ,sabhayatāṃ,prāśaṃsacca naiṣkarmyasya bhāvam atisūkṣmaṃ pariśuddhaṃ anuttaram | yadā bhagavān apaśyat taṃ mahājanaṃ mṛducittaṃ śrāddhaṃ prasannaṃ hṛṣṭatuṣṭaṃ bhavyaṃ saddharmalābhāya | atha taṃ adeśayat dukhaṃ ārya satyaṃ saṃvadamānaḥ saṃvibhajamānaḥ,prākāśayat,vyākarocca duḥkhasamudayaṃ āryasatyaṃ,duḥkhanirodhaṃ āryasatyaṃ,duḥkhanirodhagāminīpratipadaṃ āryasatyam | atha tat caturāśīti janasahastraṃ tasminevāsane'labhata pariśuddhaṃ dharmacakṣuḥ,tadyathā'vadātaṃ vastraṃ samyag gṛhaṇīyād rajanam | apaśyat alabhata ca phalaṃ pūrṇaṃ abhayaṃ amṛṣādvāreṇa |



 



atha te'vadan buddhaṃ ca idaṃ vacanaṃ-



"icchāmo vayaṃ tathāgatasya supariśuddhe dharmavinaye brahmacaryaṃ caritum | "



 



buddha uvāca - "sādhu,eta bhikṣavaḥ,mama dharme ātmasthitāḥ carata (brahmacaryaṃ)samyagduḥkhakṣayāya |"



 



atha caturāśītijanasahastraṃ alabhata upasaṃpadam | upasaṃpādya ca tathāgato nacireṇa paryapūrayat bhagavataḥ trivastukāṃ śikṣāṃ,tatra prathama  ucyate ṛddhipādaḥ,dvitīyaṃ ucyate paracittajñānaṃ,tṛtīyamucyate śikṣāśīlam | atha te'labhanta anāstravāṃ cetovimuktiṃ avicikitsaprajñāṃ caturāśītisahastraṃ janāḥ |



 



atha aśrṛṇvan baṃdhumatījanāḥ - "buddho (bhagavān)mṛgadāve prāvarttayad anuttaraṃ dharmacakraṃ kenāpi śramaṇenabrāhmaṇena devena māreṇa ca aprāvartyam |"



 



tadā baṃdhumatīvāsina upasaṃcakramuḥ tat sthānaṃ,yatra bhagavān sthitaḥ | upasaṃkramya ca śirasā vaṃditvā (bhagavataḥ)pādau ekamantaṃ nyaṣīdan | tadā buddho gāthayā'bhāṣata-



 



yathā yācante śaraṇāt pradīpāt śīghraṃ kāmayanto nirodhasthānam |



eva janā,api śīghraṃ upajammuḥ taṃ tathāgatam ||164||



 



api caivaṃ ,tasmin kāle baṃdhumatyāṃ abhavat triśatāṣṭacatvāriṃśatsahastraṃ  mahābhikṣusaṃghaḥ | yaśo bhikṣustiṣyo bhikṣuśca tasmin saṃghe udgamya ākāśakāyāt niṣkāsayāmāsatuḥ jalaṃ agniṃ (yamakaprātihāryaṃ),adarśayatāṃ ca ṛddhiṃ mahājanāya,deśayāṃcakraturaṇuṃ dharmam |



tasmin kāle tathāgataḥ tūṣṇīṃ svacitta uvāca- "asmin nagare ca bhavati triśatāṣṭacatvāriṃśatsahastraṃ mahābhikṣusaṃghaḥ,yannu ahaṃ preṣayeyaṃ dvau dvau pratyekaṃ sthānaṃ ṣaṣṭhe saṃvatsare ca pratyāvarttanaṃ nagare teṣāṃ,deśayaṃtu ca te paripūrṇaṃ śīlam |"



 



ājñāsīt ca tathāgatasya cittaṃ sahāṃpatiḥ brahmā (si-tu-brahma-devo),atha yathā balavān puruṣaḥ samiṃjiṃta bāhuṃ prasārayet,tathā tasmād devalokāt niṣkramya upākramat ihātra bhagavataḥ puraḥ śirasā vaṃditvā ekamantaṃ atiṣṭhat | ekamantaṃ sthitvā ca uvāca buddhaṃ -



 



"evameva bhagavān,asmin baṃdhumatīnagare bahubhikṣusaṃghaḥ,yuktaḥ sarveṣāṃ saṃvibhāgaḥ sarvatra cārikā ca,ṣaṭasu saṃvatsareṣu pratyāvarttanaṃ cāsmin nagare | deśayaṃtu te paripūrṇaṃ brahmacaryaṃ ārakṣiṣyāmi ca tatra chidraṃ na lābhaṃ gaveṣayet |"



 



tadā tathāgato devasya vacanaṃ śrutvā tūṣṇīṃ anvajñāsīt | dṛṣṭvā anujānanaṃ buddhasya sahāṃpatirdevo vaṃditvā buddhasya pādau tat kṣaṇaṃ antardhāya ūrdhvaṃ devalokaṃ pratyāvarttata |



 



na cireṇa tasya gamanāda buddhastān bhikṣūn uvāca-



idānīṃ asmin nagare bahubhikṣusaṃghaḥ,parito gacchata cārikārthaṃ,ṣaṇṇāṃ saṃvatsarāṇāṃ paścād āgacchata śīlaṃ (prātimokṣaṃ)uddeṣṭum |"



 



tadā te bhikṣava udgṛhya buddhasya vacanaṃ pātra-cīvaraṃ ādāya vaṃditvā ca buddhaṃ agaman |



tasmin kāle buddho gāthayā uvāca -



prāhiṇod buddhaḥ saṃghaṃ vītamohaṃ vītalobhaṃ ca |



yathā dṛḍhaḥ suvarṇapakṣaḥ haṃso nipatet riktapuṣkariṇyāḥ ||165||



atha sahāṃpati deva ekaṃ saṃvatsara vihāya uvāca tān bhikṣūn-



"niṣṭhitaṃ ekaṃ saṃvatsaraṃ yuṣmākaṃ (cārikāṃ)caramāṇānāṃ,avaśiṣyaṃte paṃca saṃvatsarāṇati jānīta | yaṃ ṣaṇṇāṃ saṃvatsarāṇāṃ atyayena pratyāvartya uddiśata prātimokṣam |"



 



evaṃ yāvat ṣaḍ varṣaṃ devaḥ punaruvāca vacanam |



evaṃ yāvat ṣaṣṭhe saṃvatsare devaḥ punaruvāca vacanam-



"paripūrṇāni ṣaṭ saṃvatsarāṇi,pratyāvarttadhvaṃ prātimokṣaṃ uddeṣṭum |"



atha te bhikṣavaḥ pratiśrutya devasya vacanaṃ pātracīvaraṃ ādāya pratyāgaman baṃdhumatīnagare,gatāśca mṛgadāve (yatra)viharaṃti vipaśyī buddhaḥ | śirasā vaṃditvā buddhasya pādau ekamantaṃ nyaṣīdan | tasmin kāle buddho gāthayā'dhyabhāṣata-



yathā hastī suvinītaḥ kāmanāṃ nānugacchati |



evaṃ saṃghaḥ (suvinītaḥ)śikṣāṃ anupratyāvarttate ||166||



 



tasmin kāle tathāgato mahataḥ saṃghasya purata ūrdhva vāte paryaṃkaṃ ābhujya nyaṣīdat adiśacca prātimokṣasūtraṃ kṣāṃtiṃ prathamaṃ adiśad buddho nirvāṇaṃ- na bhavati keśa-śmaśravavahāreṇa muṃḍo'thaśramaṇaḥ |



 



tasmin kāle sahāṃpati rdeva upāgamya buddhasya nātidūre gāthābhirabhāṣat stomanavacanaṃ-



 



tathāgato mahāprājñaḥ sūkṣmādbhutakevalottamaḥ |



samyagbhāvanā paripūrṇo'bhavat samyaksaṃbuddhaḥ ||167||



satveṣvanukaṃpayā loke paripūrṇaṃ mārgam |



caturṇāṃ āryasatyānāṃ śrāvakebhyaḥ sādiśat ||168||



duḥkhaṃ duḥkhasamudayaṃ ca duḥkhanirodha-satyaṃ (ca)|



āryāṣṭāgikaṃ mārgaṃ prāpya sthānaṃ surakṣitam ||169||



vipaśyī buddhaḥ prādurbhuya loke saṃghamadhye 



 sūryo yathā prabhayā prabhāsate ||170||



imāṃ gāthāṃ uktvā (sa)tatraivāntaradhāt |



 



tasmin kāle bhagavān uvāca tān bhikṣūn -



 



pūrvaṃ ekadā rājagṛhe gṛddhakūṭapavarte'bhūvam | tadā mama citta idaṃ abhūt- yaḥ ko'pi mama upasthānaṃ ṛcchati sahāṃpatidevaṃ parivarjya,sa ceda jāyate deveṣu,na punarāgamiṣyatīha | punarapi bhikṣavaḥ,tadā mama citta idaṃ abhūt-icchāmi ahaṃ yāvat deveṣu upari gantum | atha ahaṃ yathā valavān puruṣaḥ sammiṃjitaṃ bāhuṃ prasārayet (prasāritaṃ vā samiṃjet,tasmineṣa)kāle ito nirgamya prādurabhūtaṃ teṣu deveṣu | atha te sarve devā māṃ draṣṭuṃ āgatāstatra | (āgamya)ca śirasā vaṃditvā ekamantaṃ sthitā ūcuśca idaṃ vacanaṃvayaṃ sarve śrāvakā vipaśyinam tathāgatasya,tasmād buddhadeśanā (śravaṇārthaṃ)āgatā iha | (atha)ādiśad buddho hetuṃ pratyayaṃ sādyantaṃ punaḥ (bhaviṣyati)śikhī buddhaḥ,viśvabhūḥ buddhaḥ,krakusacchanda,konāgamano buddhaḥ,kāśyapo buddhaḥ,śākyamunirbuddhaḥ | sarva ime bhavanti śāstāraḥ | ahaṃ etaddeśanārthaṃ āgata iha avadaṃśca te buddhāḥ sahetu-pratyayaṃ sādyantaṃ,jātā ca akaniṣṭhaloke evam |



 



tasmin kāle buddho gāthāmirabhāṣata-



puruṣo yathā balavān bāhuṃ samiṃjeta prasārayet |



ahaṃ akaravaṃ ṛddhividhaṃ gantuṃ akaniṣṭhadeveṣu ||171||



saptame mahāsvarge?jitvā ubhayaṃ māram |



apaśyan anantā devā avadan kṛtvāṃ'jalim ||172||



yathā śa-tu-vṛkṣaḥ śakraḥ śāstāramaśruṇot |



sulakṣaṇaṃ puṇyaṃ sudarśanaṃ devāḥ ||173||



padmapuṣpaṃ yathā nolipyate jalena |



tathā bhagavān anāstravo gataḥ sudarśanai ||174||



sūryo yathā prathama udgataḥ pariśuddho'nāvilaḥ |



prabhā yathā śaradindoḥ prāptaṃ paramamanuttamaṃ ekam ||175||



imeṣu paṃcasvāvasatheṣu sarve jāyante śuddhakarmāṇaḥ |



śuddhacittāḥ tata āgatya na kleśaṃ prāpnuvaṃti te ||176||



pariśuddhaṃ cittamāgamya bhūtvā buddhasya śrāvakāḥ |



parihāya kleśopādānaṃ santuṣṭā anupādānāt ||177||



 



dṛṣṭvā dharmaṃ niścitaṃ vipaśyinaḥ sutaḥ |



śuddhacittaḥ samāgataḥ saṃgamya maharṣiṇā ||178||



śikhibuddhasya suto virajaḥ (ca-)saṃskṛtaḥ |



cittaṃ saṃśodhya gato nirgamya bhava svāminaḥ ||179||



viśvabhū (buddhasya)sutaḥ sarvendriyaparipūrṇaḥ |



śuddhacittaḥ samāgataḥ sūryasyeva prabhā nabhasi ||180||



krakucchandasya putraḥ sarvān parihāya kāmān |



śuddhacitto'gamat pūrṇacandraprabhāsvaraḥ ||181||



koṇāgamanasya putraḥ virajaḥ (ca-)saṃskṛtaḥ |



śuddhacittato'gamat māṃ anuttaradeva iva cintayan ||182||



aśaknot maharṣiḥ prathamaṃ ṛddhipādam |



upāyuṃktātibalaṃ cittaṃ bhavituṃ buddhasya śrāvakaḥ ||183||



śuddhacittasya saṃjāto bhavituṃ buddhasya śrāvakaḥ |



vaṃditvā tathāgataṃ avocat  puruṣottamam ||184||



prāpto mārga iha janmani nāmagotraṃ (ca)|



samyagdṛṣṭiṃ dharmaṃ gaṃbhīraṃ prāpto'nuttaraṃ mārgam ||185||



viviktasthāpito bhikṣavo vigatāntārajomalāḥ |



akusīti-vīryā raṃbhiṇaḥ chetsyaṃti bhavapāśam ||186||



ime santi sarve buddhā sādyantahetupratyayāḥ |



saktāstathāgatāstena (diśanti)deśanāḥ ||187||



 



buddho'vocadidaṃ mahāvadānasūtraṃ atha te bhikṣavaḥ śrutvā buddhasya bhāṣitaṃ āttamanasaḥ samanvamodantta ||



 



|| (iti)buddhabhāṣite dīrghāgamasūtre prathamaḥ bhāgaḥ ||



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 



 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project